________________
स्तुतिकल्पलता
भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां, सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने, यतः के च स्युर्नो स्वमृतभरमापीय विजराः ॥२७|| सदा मोहद्रोहप्रकटनपरस्य क्षितिपते-र्व्यपारेका त्वेका समवसरणे गीस्तव वरा । असारां व्याधारां भवजलनिमग्नां जिन! धरां, समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८॥ ज्वलत्काष्ठज्वालावृततनुरहिर्दारसहितः, प्रसादात् तेऽलभ्यादमरपदवी प्रापदथ सः । जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुल-प्रभावप्रज्ञानात् प्रसितमनस: शान्तमतयः ॥२९॥ अमी पार्वाधीशा विमलगुणजातान् विदधतू-पसर्गाणां सेना ज्वलदनलवद् भीतिभरदाः । अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयन-स्त्रिलोकीं भिन्दाना शठकमठजाता समसहि ॥३०॥ सदा देवासेवां त्यजत उपकाराय सहसा, यदूनां दूनानां क्षितितलमलकुर्वत इव । जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः, प्रसन्नाः संपन्ना यदुकुलभवा रूपमतुलम् ॥३१॥
॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः, श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः । आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थापको, भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥३२॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी, गीः शृण्वन्नरनाकिलोकहृदयानन्दाश्रुदानक्षमा । मुग्धान्तस्थितिकप्रमोहातमिरवाते तु सूर्यप्रभा, श्रीपावः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥३३॥ त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिन-स्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद् विमूढनरवत् किञ्चिन्न कर्तुं क्षमः, स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥३४|| अद्यैवोत्तमताऽभवच्च शिरसो यत् त्वन्नतेः साधनं, हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते । अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय, इत्यालादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥३५॥ मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां, त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः । श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं, कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥३६॥
॥ कविनामगर्भश्चक्रबन्धः ॥ यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः, शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः । विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः, जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥३७||
॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद !, जय खेचरसौख्यद ! ॥
जयेश्वर ! यशोह्लाद !, जयाऽरं विजयप्रद ! ॥३८॥ सूर्याश्वैर्विरतं बुधैरिह भवेत् पूर्वं मसंज्ञो गण-स्तस्मात् स्यात् सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात् तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितो यस्मिस्तत् कथितं विशुद्धमतिभिश्शार्दूलविक्रीडितम् ।। उट्टवणिका यथा - 555 ॥5 15 15 551 5515