________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ स्तुत्वनामगर्भो बीजपूरप्रबन्धः ॥
जय शंस्यगुणश्रीक!, जय खेदप्रभेदक ! ।
जयेश्वर ! शिवश्रीक!, जय रम्ययशोऽधिक ! ||३९||
अद्य मे सफला सूक्ति-रद्य मे सफला मतिः । अद्य मे सफलं जन्म, अद्य मे सफलं फलम् ||४०|| इत्येवं स्तुतिभिर्यशोविजयइत्याख्येन शिष्याणुना श्रीमनेमिविभोः पदाम्बुजयुगध्यानप्रभावात् स्तुताः । श्रीशङ्खेश्वरमण्डनाः क्षितितले भव्यावलीसेविताः, सन्तापं नु हरन्तु भव्यभविनां पार्वाधिराजाः सदा ॥ ४१|| श्रीनेमीश्वरसूरिराज्यसमये भाद्रे सिते पञ्चमी
तिथ्यां भावपुरेऽभवन्मम वरो यत्नः स एष प्रभोः । श्रीनेमीश्वरसद्गुरोः पदयुगध्यानप्रसादादरं,
साफल्यं समवाप पापहरणः प्राज्ञप्रमोदावहः ॥४२॥
॥ इति श्रीप्रतापप्रभापटलव्याप्तदिगन्तराल - कीर्त्तिकौमुदीनिमज्जितराकाकान्त-महोपदेशामृतसारसेचनप्रोज्जीवितजैनधर्मकल्पद्रुमा-ऽऽचार्यवर्य श्रीमद्विजयनेमिसूरिगुरुपादपद्ममकरन्देन्दिन्दिरप्रवरयशोविजयकृता सहृदयकण्ठशोभिनी पार्श्वोज्ज्वलगुणगुम्फिता विविधच्छन्दोमयमुक्तकषट्त्रिंशिका |
R