________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ अथैकादशाक्षरचरणं त्रिष्टुभि शालिनीवृत्तम् ॥ भुक्त्वा भुक्त्वा भोज्यसारं भवेषु, तृप्ता दृप्ता नैव लोकाः कदाचित् । जातास्ते ते त्वद्वचःपानकेन, तुष्टेः पुष्टेर्धारकाः शान्तचित्ताः ॥१६।। भ्राता त्राता सर्वविश्वस्य चाऽसि, धृत्वा धृत्वा केवलं वर्तमानः । जातस्तात ! त्वं तु लोकोपकारी, सेव्यो देव्यो नैव केषां जनानाम् ।।१७।। सारा धारा मेघधारेव वाचो, रोहं रोहं सारसौख्यालिवल्लिम् । मारापारस्मेरदोघहन्त्री, यस्य त्रस्यत्पापराशि नुमस्तम् ॥१८॥ भ्रान्त्वा भ्रान्त्वा घोरसंसारदावे, श्रान्ताः श्रान्ता जन्तवो देवदेव ! । नत्वा नत्वा त्वत्पदाम्भोजयुग्मं, हत्वा हत्वा कर्मसङ्घ विमुक्ताः ॥१९।। हारं हारं सर्वमोहान्धकारं, कारं कारं सर्वपापप्रणाशम् । भव्यं नव्यं देव ! दत्से जनानां, तारं तारं घोरसंसारवार्धेः ॥२०॥
॥ अनुष्टुभ्वृत्तम् ॥ जितश्रमं जितात्मानं, जितामित्रं जितेन्द्रियम् । जिनेन्द्र जितदं नौमि, जित्तमं तं जितामयम् ॥२१॥ सर्वसज्ज्ञानसम्पन्नं, परब्रह्मप्रतिष्ठितम् । देवेन्द्रपूजितं देवं, वन्दे शङ्केश्वरं वरम् ॥२२॥ सुवर्णकं तं धर्माणां, सुवर्णच्छविविग्रहम् । सुवर्णनीयचारित्रं, सुवर्णवचनाकरम् ॥२३।। सर्वदा धर्मयन्तारं, सर्वदा धर्मदायकम् । धर्मेशं धर्मवर्माणं, वन्देऽहं धर्मदेशकम् ॥२४॥ ज्वलज्ज्वालावलीरक्त-भासा भाभासिनो नखाः । विघ्नं निघ्नन्तु देवेश!, पादपद्मोद्भवास्तव ॥२५।।
॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यो, यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः ।
अनन्तैः संशान्तैर्विबुधजनवन्धं क्षितिपतिं, स्तुवे श्रीशङ्केशं जिनवरमहं तं प्रतिदिनम् ॥२६|| १. स्फारस्फूर्जत्प्रोज्जितोद्दामदीप्तिः चित्ताह्लादं म्तौ तगौ गं दधाना । कुर्यात्नेयं कस्य संश्रूयमाणा प्राज्ञैः प्रोक्ता शालिनी
वाद्धिवाहै: ।। उट्टवणिका यथा - 555 55। 551 55 २. पादे सर्वत्र षष्ठः स्याद् गुरुर्लः पञ्चमस्तथा । समे लघुः सप्तमश्च यत्र तद् विद्ध्यनुष्टुभम् ॥
भवेत् पूर्वं यस्यां यगणरचना मेन सुभगा, ततः पश्चान्नस्स्यात् सगणसहितो भेन कलिता। लघुर्गान्त्या विज्ञैरिह विमलवर्णा स्फुटपदा । रसै रुद्रैश्छिन्ना भवति भुवि सैषा शिखरिणी ॥ उट्टवणिका यथा - 155 ऽऽऽ ॥5 SILIS