________________
प्रकीर्णरचनासन्दोहः
॥ ६. श्रीवृद्धिस्तोत्रम् ॥
३३९
श्रीविजयनन्दनसूरिः
सदास्मर्यासङ्ख्यास्खलितगुणसंस्मारितयुग-प्रधानं पीयूषोपममधुरवाचं व्रतिधुरम् । विवेकाद् विज्ञातस्वपरसमयाशेषविषयं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥१॥ (शिखरिणी) मुनीशैर्योगीशैर्द्रविणपतिभी राजभिरपि, स्तुतं संसेव्याहिं बुधजनगणाद् वीतयशसम् । शरण्यं लोकानां भवविषमतापाकुलधियां, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥२॥ तपस्यादीप्ताङ्गं गजवरगतिं पावनतनुं, सुरूपं लावण्यप्रहसितसुराङ्गद्युतिभरम् । प्रसन्नास्यं पूतक्रमकमलयुग्मं शशिमुखं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥३॥ श्रुतस्याद्वादार्थप्रमितिनयबोधोद्धुरधियं, सदाचीर्णाचारं यमनियमयोगाङ्गकुशलम् । महान्तं योगीशं सुविहिततपागच्छतिलकं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥४॥ गताज्ञानध्वान्तं निजरमणतालीनचरितं क्रियायोगोद्युक्तं व्यवहृतिपरं निश्चयरतम् । कृपाधारोद्रेकप्रमुदितदृशं शान्तमनसं स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥५॥ यदीया निर्व्याजं स्मृतिरपि जनानां सुखकरी, श्रुता वाचां धारा भवगहनपाथः पतितरी । समारूढा श्रेणि जयति विशदाऽध्यात्मलहरी, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ||६|| जनुर्जातं यस्याऽखिलभविहितं रामनगरे, प्रव्रज्याऽभूद् दील्ह्यां सुरगतिगतिर्भाव गरे । कृपारामं धामासमसुखततेः पुण्यविततेः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥७॥ प्रशिष्याः शिष्याश्च प्रवरगुणवन्तो विजयिनो, यदीयास्तर्कज्ञा गणिपदधराः पण्डितपदाः । उपाध्यायाः सूरीश्वरपदयुता वादिमुकुटाः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥८॥ क्व चाऽहं विक्षिप्तः क्व तव चरितं योगललितं, तथापि त्वद्भक्तिर्विमलपरिणामा मुनिपते ! । स्थितान्तः स्तोत्रे मामपटुधियमायोजयदिह, विधत्ते पित्रन्तःकरणहरणं बाल भणितिः ||९|| इदं वृद्धिस्तोत्रं सरलवचनार्थावलिमितं, पवित्रं प्रत्यूषे पठति विबुधानन्दनहितम् । जनो यः सोऽवश्यं लभत इह सद्भावभरितो, भवत्राणं श्रेयःसुतधनयशोवृद्धिविजयम् ॥१०॥