________________
३४०
प्रकीर्णरचनासन्दोहः
॥ ७. श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् ॥
- पं. श्रीप्रतापविजयगणिः
शर्मदोऽकमदः पातात्, पूर्णं रञ्जितसंहतिः । यमदोऽकप्रदः पातात, तूर्णं भर्जितसंसतिः ॥ १॥ *गोमत्रिकाबन्धः ।। सूरीशोऽतर्नुमातङ्गपारीन्द्रोऽसमशान्तिदः । पूज्यो द्यादन्यसिद्धान्त-ध्वान्तध्वान्तहरोऽसुखम् ॥ २ ॥ प्रोत्तप्तकाञ्चननिभप्रतिभासमानं, नेमिं गुरुं गुणगुरुं प्रतिभाऽसमानम् । सद्योगयोगललितं कलिकल्कनाशं, वन्देऽहमिन्दुवदनं परिपूरिताशम् ॥ ३ ॥ नमामि नेमिनामानं, मानोनं माननं मुनिम् । नुन्नैनोमममामोन१९-मुमामेनमिनु नमम् ॥ ४ ॥ व्यक्षरः ।
१. शमं- शान्ति ददातीति शमदः । २. न विद्यते के- आत्मनि मदो यस्य सः । ३. रक्षतात् । ४. पूर्णं यथा स्यात् तथा रञ्जितसंहतिर्मोदितसङ्घः, देशनयेत्यर्थः । ५. यमानि- महाव्रतानि ददातीति यमदो- मुनिरत्र च प्रकरणवशान्नेमिसूरिर्गुरुः । ६. अकं- दुःखं पापं वा प्रकर्षेण द्यति- खण्डयतीत्यकप्रदः । ७. पात:- पतनं तस्मात्, निरयादिगतावित्यर्थः । ८. शीघ्रं त्यक्तसंसार इत्यर्थः । ९. कन्दर्पः । १० सिंहः । ११. खण्डयतात् । १२. सूर्यः । १३. प्रतिभया- बुद्ध्या असमानं- अतुल्यमित्यर्थः । १४. पापम् । १५. मानेनाऽहङ्कारेण ऊनो- रहितस्तम् । १६. मश्चन्द्रमास्तद्वदाननं- मुखं यस्य तम् । १७. नुन्नौ- क्षिप्तौ एनोममौ- दुरितममते येन स नुन्नैनोममस्तम् । १८. आमेनरोगेण ऊनो- रहितस्तम् । १९. उमा- शान्तिः सैव मा- लक्ष्मीस्तस्या ईन:- स्वामी तम् । २०. ए:- कामस्य नुन्ना- परिक्षिप्ता मा- शोभा येन स इनुन्नमस्तम् ।
* गोमूत्रिकाबन्धः शम | दो क_म | दः | पा तात् पूर्णं _र |ञ्जित | सं | ह | तिः
* * * * * * * * * * * * * य म | दो |ऽक प्र | दः पा | तात् तू | ण | भ |ञ्जि | त | सं | सृ |तिः