________________
३३२
प्रकीर्णरचनासन्दोहः
॥ ४. मङ्गलमालापराभिहाणं अजिअसंतिथयानुयारि सिरिसिद्धचक्कथोत्तं ॥
- श्रीविजयपद्मसुरिः
|| मङ्गलाचरणम् ॥ पणमिय परमिट्ठिपए, गुणगुरुगुरुणेमिसूरिमंतपए । सिरि अजियसंतिथवर्ग, रएमि सिरिसिद्धचक्कथवं ॥ आर्यावृत्तम् ।।
॥ श्रीअर्हत्पदस्तवनम् ॥ परमे परमग्गदए, बुद्धे परबोहगे पुरिससीहे । नियगुणपुण्णरमणए, वंदमि सययं जिणवई हं ॥ गाहा ॥१॥ अणुवममंगलगेहे, इंदाइपयरसमच्चसुहदेहे । मयणलपसंतिमेहे, वंदे जिणए पनिण्णेहे ॥ गाहा ॥२॥ भव्वचारित्तलीणाणं, केवलीणं महेसीणं । तिलोयसरणिञ्जाणं, णमो जिणगणेसाणं ॥ सिलोगो ॥३॥ भुवणगुरु ! पयत्थभासणं, विजयपयं पहु ! तुज्झ सासणं । सयलवियडविग्घणासणं, बहुभयमोहपसत्तुतासणं ॥ मागहिया ॥४॥ अरिहंतपयं विभयं गयसंसइभंतिहरं, वरसत्तियमोयसमुद्दविवड्डणचंदयरं । परभावणिरोहगमिट्ठपयाणसुरदुमहं, पणमामि कसायचउक्कपतावजलं सइ हं || आलिंगणयं ॥५॥
॥ श्रीसिद्धपदस्तवनम् ॥ अपुणब्भवसुक्खसंतई, ववगयदेहविहावसंगई । विमले सिद्धे नमामि हं, परमगुणे सययं पसंतिए ॥६॥ मागहिया ।। विगयमरणुवगयपरमसुहगणनियरमणे, थिरसुहपरिणइतइबलविअलियभवभमणे । तिहुअणपसरियविमलजसपयरवरगइए, णममि सइ निरुवमपसुहणुहवए बिइयपयठिए ॥ संगययं ॥७॥ सारयचंदसमुज्जलणिक्कलभावमए, झाणविसिट्टकिवाणपणासियमोहगए । केवलनाणपलोइयसव्वपयत्थनए, मुत्तिदए समरामि सया सुहसिद्धिगए ॥ सोवाणयं ॥८॥