________________
२०४
श्रीविजयपद्मसूरिविरचितः
॥ २. चैत्यवन्दनसङ्ग्रहः ॥
॥ श्रीसिद्धचक्रचैत्यवन्दनम् ॥ तित्थयरे गयमोहे, सिद्धे लोयग्गठाणसंपत्ते । आयरिए गणनाहे, मुणिवायगवायगे वंदे ||१|| नियगुणलीणे समणे, सुहायभावस्सरूवसम्मत्तं । तत्तत्थबोहरूवं, नाणगुणं पणविहं वंदे ॥२॥ सुद्धपवित्तिसरूवं, चरणं पोयं महाभवसमुद्दे । तवपयमिच्छियदाणे, कप्पयरुं भावओ वंदे ||३|| चित्तालंबणमेयं, उक्कि सिद्धचक्कसंसेवा । कयसव्वासिवविलया, पवित्तमाहप्पसंकलिया ||४|| सिरिसिरिवालो राया, नवपयसंजायसिद्धचक्काओ । जाओ विणट्ठकुट्टो, संपत्तो तायगलच्छ ॥५॥ होइ सया कल्लाणं, सिग्घं तह विसमकज्जसंसिद्धी । आणंदबुद्धिरिद्धि, झाणाओ सिद्धचक्कस्स ॥६॥ सिरिसिद्धचक्कमंतो, भव्वाणं सिद्धचक्कलीणाणं । वंछियमाला देउ, कुणउ सया संघकल्लाणं ॥७॥
॥ श्रीसिद्धचक्रचैत्यवन्दनम् ॥ ॥ द्रुतविलंबितवृत्तम् ॥
विगयकम्मचउक्कजिणेसरे, विमलसिद्धपहू परिनिव्वुए । सुहगुणायरिए वरवायगे, पइदिणं पणमामि मुणीसरे ॥१॥