________________
प्रकीर्णरचनासन्दोहः
॥ १८. तत्त्वामृतभावना ॥
- श्रीविजयपद्मसूरिः
प्रणम्य स्तम्भनाधीशं, नेमिसूरीश्वरं मुदा । कुर्वे स्वान्योपकाराय, श्रीतत्त्वामृतभावनाम् ॥१॥ उन्मीलिताऽऽत्मदृष्टिमें, श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं, तदद्याऽऽनन्दवासरः ॥२॥ फलितो धर्मकल्पद्रुः, प्रसन्नाः परमेश्वराः । यतोऽद्याऽऽत्मगुणारामे, विहरामि प्रमोदतः ॥३॥ दर्शनज्ञानचारित्रा-ऽऽराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र, ये वन्दे तानहर्निशम् ॥४॥ स्वभावात् परनिष्ठासद्-दोषान् पश्यन्ति ये सदा । मध्यस्थभावना तेषु, द्वेषलेशोऽपि नाऽस्ति मे ॥५॥ समीहे भद्रमेतेषां, सद्दोषोच्चारकारिणाम् । मत्वोपकृतिमातन्वे, दोषशुद्धिं हितावहाम् ॥६॥ स्वचिन्ता हितदा तथ्या, परचिन्ता न शान्तिदा । उभयोर्हन्ति भद्रं सा, तत् सृतं परचिन्तया ॥७॥ एकोऽहं नास्ति मे कश्चि-न्नाऽप्यहं कस्यचिद् भवे । यन्मदीयं च मालिन्यं, तज्ज्ञेयं कर्मबन्धनैः ।।८।। रागद्वेषाविति प्रोक्ते, कर्मबन्धनकारणे । सारल्य-तोषतः शीघ्रं, नश्यते रागबन्धनम् ॥९॥ क्षमा-नम्रत्वहेतुभ्यां, द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा, नमस्याहः फलप्रदः ॥१०॥ ज्ञानदर्शनचारित्रै-र्युतोऽहं शाश्वतः सदा । द्रव्याथिकेन चाऽनित्यः, पर्यायास्थितिभावतः ॥११॥ देहे वर्णादयो धर्मा, नैते वर्तन्त आत्मनि । तस्मान्नैक्यं द्वयोरेव-मुच्चरन्ति मनीषिणः ॥१२॥