________________
श्रीस्तोत्रचिन्तामणिः
१८९
विद्यागुरु-श्रुतादिपाठक-परमोपकारि-आचार्य-महाराजश्री
॥ श्रीविजयोदयसूरीश्वरस्तोत्रम् ॥ नत्वा कदम्बतीर्थेशं, नेमिसूरीश्वरं गुरुम् ।
श्रुतदोदयसूरीशं, संस्तवीम्युपकारिणम् ॥१।। (अनुष्टुब्वृत्तम्) सज्ज्ञानादिगुणाय कोविदसभाविख्यातसत्कीर्त्तये, मान्यप्राज्ञसमूहवन्द्यचरणाम्भोजाय सद्योगिने । सद्व्याख्यानकलाय तीक्ष्णमतये पूज्याय पूज्यैरपि, गच्छेशोदयसूरये प्रशमिने तस्मै नमोऽनारतम् ॥२॥
(शार्दूलविक्रीडितवृत्तम्) निःशेषस्वपरागमार्थगहनैदम्पर्यसद्वेदिनं, श्रीसङ्ग्रोन्नतिकारकं मुनिततिज्येष्ठं मनोज्ञक्रियम् । भव्योद्धारसमीहया श्रुतमहादानं ददानं सदा, निर्मानं गुरुभक्तितीव्रधिषणाचार्योदयं संस्तुवे ॥३॥ दक्षं दातुमुदारशास्त्रगहनप्रश्नोत्तरान् प्रस्फुटान्, निर्देशं त्रिदशेन्द्रचक्रिविनुताध्यम्भोजपूज्यार्हताम् । कार्यौघं विदधानमस्तकलुषं हर्षात् पुरस्कृत्य च, सद्ध्यानप्रणयं प्रमादरहितं सद्भावनाभावितम् ॥४॥ उत्सर्गेतरमार्गयोग्यघटनान्यासादिषड्दर्शने, नैपुण्योपगतं स्वधर्मरसिकं वादीभकण्ठीरवम् । गूढार्थानुगतानुयोगरचनाऽऽविर्भावकं निःस्पृहं, भाषातत्त्वविवेचकं निजगुणारामे नितान्तं रतम् ॥५॥ कल्याणाभिनिवेशसाध्यकुशलं सत्स्मारणाद्युद्यम, शिष्टाचारमशेषदोषरहितं प्राराधयन्तं मुदा । भीमेऽस्मिन् भववारिधौ प्रगतिमद्भव्याङ्गिनां श्रेणये, यच्छन्तं च तरीनिभां करुणया सद्देशनां पेशलाम् ॥६॥
परमसंयममण्डनभूषितं, प्रमुदिताशयशान्तिगृहाननम् । जिनपशासनभासनतत्पर-मुदयसूरिमहं सततं स्तुवे ॥७।। (द्रुतविलम्बितवृत्तम्) संज्ञावेदनिधीन्दु(१९४६)-प्रमिते संवत्सरे सिते पौषे । श्रीमत्स्तम्भनतीर्थे, ये जाता द्वादशीदिवसे ॥८॥ (आर्या) दीक्षां देवाग्रामे, युगलेश्यानिधिविधु(१९६५)प्रमितवर्षे । वैशाखे सितषठ्यां, तेभ्योऽदुर्नेमिसूरिवराः ॥९॥ निधिलेश्यानन्दशशि(१९६९)-प्रमिते संवत्सरे शुभाषाढे । श्वेतनवम्यां येभ्यः, कर्पटवाणिज्यके गुरुणा ॥१०॥ दत्तं प्रज्ञाशपदं, नेत्राम्बुधिनिधिनिशाकर(१९७२)प्रमिते । वर्षे कृष्ण पक्षे, शुद्धतृतीयादिने गुरुणा ॥११॥ वाचकपदं प्रदत्तं, मरुधरदेशीयसादडीग्रामे । मृगशीर्षकृष्णपक्षे, चङ्गमुहूर्ते तृतीयायाम् ॥१२॥ श्रीमत्स्तम्भनतीर्थे, निधिवाधिनवेन्दु(१९७९)वर्षवैशाखे । असिते पक्षे वर्ये, उत्तमदिवसे द्वितीयायाम् ॥१३॥ गुणगुरुणा श्रीगुरुणा-ऽऽचार्यश्रीनेमिसूरिणा प्रमुदा । ये सद्गुणसम्पन्ना, आचार्यपदान्विता विहिताः ॥१४॥ तानुदयसूरीशान्, धन्या बहुमानतो प्रसेवन्ते । तत्त्वपरीक्षाप्रमुखा, यैर्ग्रन्था विरचिता बहवः ॥१५।।