________________
१९०
श्रीविजयपद्मसूरिविरचितः
शिल्पज्योतिर्योग-ग्रन्थानुभवा कृपालवो विज्ञाः ।। ते सूरयो जयन्तु, विहितानेकाञ्जनशलाकाः ॥१६।। इषुनन्दनिधानेन्दु(१९९५)-प्रमिते नाभेयपारणादिवसे । श्रीमदहमदाबादे, रचितं पद्मन स्तोत्रमिदम् ॥१७॥
॥ श्रीविजयनन्दनसूरिस्तोत्रम् ॥ पणमिय थंभणपासं, वंदिय गुरुनेमिसूरिचरणकयं । थुणिमो णंदणसूरिं, गुणरयणसमुद्दसारिच्छं ॥१॥ (आर्या) इसुकरणणिहिंदु(१९५५)समे, वरकत्तियकण्हपक्खणुगयाए । इक्कारसीवरदिणे, भावनयरपंतमज्झगए ॥२॥ वरबोटादग्गामे, धम्मिय सा.हेमचंदजणयस्स । सिरिजमणामाआए, कुच्छीए जो समुप्पण्णो ॥३॥ सिट्ठ-णरुत्तमणामं, जणणीजणयाइएहि संठवियं । कमसो विहियब्भासो, जाओ सो पंचदसवरिसो ॥४॥ गयणिसिणंदिंदु(१९७०)समे, माहबिईयाइ पुण्णवेरग्गा । वरदिक्खं गिण्हित्ता, णंदणविजया पसीसत्तं ॥५॥ सिरिनेमिसूरिगुरुणो, तवगच्छगयणदिणेससरिसस्स । पण्णासोदयगणिणो, संपडिवण्णा विणेयत्तं ॥६॥ णहकरिणिहिंदु(१९८०)वरिसे, माहवमासे समुज्जले पक्खे । इक्कारसीइ पुण्णो-च्छवे पवररायणयरंमि ॥७॥ सिरिनेमिसूरिगुरुणा, गणिपयमेसिं पहाणगुणकलियं । दिण्णं सुहछठ्ठीए, पण्णासपयं च किण्हाए ॥८॥ गुणकरिणिहिंदु(१९८३)वरिसे, माहवसियपंचमीइ सुहयाए । वायगपयं पदिण्णं, जइणउरीरायणयरम्म ।।९।। आयरियपयं दिण्णं, रायणयरसाहिबागमज्झमि । णंदणसूरी जाया, विजओदयसूरिपट्टमि ॥१०॥ विहियाणेगग्गंथा, कइरयणोवाहिभूसिया विउहा । णिच्चं णंदणसूरी, पगइपसंता पणंदंतु ॥११॥ सरणिहिणंदिंदु(१९९५)समे, पढमजिणेसवरपारणादियहे । णंदणसूरित्थवणं, विहियं पोम्मेण हिटेणं ॥१२॥