________________
श्रीस्तोत्रचिन्तामणिः
कर्माभावान्न सिद्धानामन्नादिग्रहणं मतम् । कि लोहाकर्षणं क्वाऽपि लोहचुम्बकमन्तरा ||३४|| भोगिनोऽपीतभोगा ये अवर्णा अपि साक्षराः । तेषां ध्यानानुभावेन भेदभावो विनश्यति ॥३५॥ रक्तवर्णविचारेणाऽसंप्रज्ञातसमाधिना । सिद्धाभिधं पदं ध्येय-मागमादिविचारतः ॥३६॥ षट्त्रिंशद्गुणसंयुक्ताः, पञ्चातिशयशोभिताः । पीतवर्णा यथा स्वर्णं, स्मारणादिविधायकाः ||३७|| गच्छाधीशाः प्रदीपाभा:, पूज्या धर्मधुरन्धरा: । निधयो लब्धिसिद्धीनां निःस्पृहा भवचारके ||३८|| जातिकुलादिभिः श्रेष्ठा भवकूपस्थिताङ्गिनाम् । वितत्य देशनारज्जू: सम्यगुद्धारकारकाः ||३९|| शिष्येभ्यो वाचनादाने, अर्थातच परायणाः । प्रस्थानाराधकाः सूरि-सन्मन्त्राराधनोद्यताः ॥ ४०॥ कल्पादावनुयोगे च दशवैकालिके तथा । संक्षेपात् कथिता येषां, पञ्चविंशतिसद्गुणाः ॥४१॥ यानकल्पा भवाब्धौ ते वैद्यवद्धितकारकाः । एवं सूरिपदं ध्येय-मागमादिविचारतः ॥४२॥ उपसमीपमागत्य येभ्यः शास्त्रमधीयते । गम्यते स्मर्यते येभ्यो, द्वादशाङ्गोपदेशकाः ||४३|| येषां पार्श्वे श्रुतस्याऽऽयो ऽध्ययनाध्यापनोद्यताः । विबुधास्ते निरुक्तार्था दुपाध्यायाश्च वाचकाः ॥४४॥ निर्मल ध्यानकर्तारः प्राप्तान्तेवासिपाठकाः । उपायका उपायानां चिन्तकाः स्वान्यभद्वयोः ॥४५॥ सूत्रार्थोभयवेत्तारः, संयमादिषु तत्पराः । वाचनादायकाः सूत्रात्, शिष्येभ्यो गुणसम्भवात् ॥४६॥ सूत्रार्थस्थिरताऽन्योप- कारो मोहजयस्तथा ।
,
आयत्यप्रतिबद्ध (न्ध)श्च, ऋणमोक्षो गुणा इति ॥४७॥ स्वरादिशुद्धसूत्रार्थाः सदा योगोपयोगिनः । गच्छस्योपग्रहे रक्ताः, पञ्चविंशतिसद्गुणाः ॥४८॥ मोहाहिविषवेगानां, महागारुडिकोपमाः । ध्येयं तुर्यपदं नित्य-मागमादिविचारतः ॥४९॥ संयमाराधनोद्युक्ता, द्विधा शिक्षापरायणाः । पदस्थपूजका मान्या, निर्ग्रन्थाः समतान्विताः ॥५०॥
१७७