________________
१७६
श्रीविजयपद्मसूरिविरचितः
विशुद्धं केवलं प्राप्य, मङ्घ ध्यानान्तरे क्षणे । सयोगी भगवान् पूज्यो, भव्येभ्यो देशनां ददौ ॥१७।। वरेण्यातिशयाः पुण्याः, चतुर्थाङ्गे प्रकीर्तिताः । वाणीगुणाश्च तत्रैव, यस्य तस्मै नमो नमः ॥१८।। उपमापञ्चकं यस्य, विशिष्टभावगर्भितम् । प्रदर्शितं सप्तमाङ्गे, यस्य तस्मै नमो नमः ॥१९॥ यस्याङ्गष्ठमितं रूपं, देवा नो कर्तुमीश्वराः । योगीन्द्रैरपि ध्येयाय, तस्मै भक्त्या नमो नमः ॥२०॥ निर्दोषाः शत्रुहन्तारः, समा वासवैरपि । श्वेता देवाधिदेवाश्च, अर्हन्तो जगदीश्वराः ॥२१।। गुणा भानुमिता येषां, श्रीजैनागमवर्णिताः । सत्त्वे मन्दरसंकाशा, गाम्भीर्ये सागरोपमाः ॥२२।। लभन्ते ध्येयरूपत्वं, मरुदेवेव ध्यायकाः । अर्हत्पदमिति ध्येय-मागमादिविचारतः ॥२३।। शुक्लध्यानान्त्यभेदाभ्यां, योगरोधं विधाय ये । अस्पृशद्गतिना सिद्धाः, तेभ्यो नित्यं नमो नमः ॥२४।। अष्टकर्मवियोगेन, गुणाष्टकविराजिताः । अनित्थंस्थस्वरूपाप्ताः, स्वतन्त्रानन्दसङ्गताः ॥२५।। त्रिभागोनावगाहस्थाः, सिद्धशिलाविराजिताः । एरण्डादिकदृष्टान्तात्, समयेनोर्ध्वगामिनः ॥२६।। यत् सुखं वासवादीनां, ततोऽनन्तगुणं सुखम् । अव्ययपदप्राप्तानां, सिद्धानां शाश्वतं मतम् ॥२७॥ कदलीस्तम्भसंकाशं, सुखं सांसारिकं समम् । अप्येतद् दुःखसम्भिन्नं, तेषां लेशोऽपि तस्य न ॥२८।। ज्ञेयमप्यत्र नो वक्तुं, शक्यं केवलिनाऽपि च । उपमाभावतो म्लेच्छ:, यथा पुरसुखं तथा ॥२९॥ आत्मारामरताः शुद्धाः, स्थिता ये दीपदीप्तिवत् । साद्यनन्तविभङ्गस्थाः, पुनरावृत्तिवर्जिताः ॥३०॥ कृतार्थाः सच्चिदानन्दाः, निष्कलात्ममहोदयाः । रूपारूपस्वभावस्था, निर्बीजाः पारमाथिकाः ॥३१।। अनङ्गस्थितिमन्तो ये, अनङ्गनाशका अपि । पूर्णतापूरितात्मानः, स्थैर्यसंयमशालिनः ॥३२॥ अन्नादीनां फलं स्वास्थ्यं, तत् त्वत्र क्षणिकं मतम् । तेषां सिद्धात्मनां शुद्धा, शाश्वती स्वस्थता मता ॥३३।।