________________
२६०
श्रीविजयपद्मसूरिविरचितः
उत्तुंगे तारंगे, सेरीसगभोयणीसुपाणसरे । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥२०॥ जीरावलंतरिक्खे, तहा बडेजाइतित्थमज्झमि । पुण्णाजारातित्थे, वंदे तित्थेसबिंबाई ॥२१॥ गामणयरपुरपट्टण-खेडासमकब्बडाइसेसथले । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥२२॥ सिरिउसहवद्धमाणे, चंदाणणवारिसेणजिणचंदे । वंदे विसुद्धभावा, सासयपडिमाण णामाई ॥२३।। सिरिसीमंधरणाहं, युगमंधरबाहुपुरिसपुंडरिए । पुज्जसुबाहुसुजायं, सयंपहं जिणवरं वंदे ॥२४॥ उसहाणणजिणणाहं, अणंतविरियं सुरप्पहं वंदे । तित्थाहिवइविसालं, वज्जंहरजिणवरं वंदे ॥२५।। चंदाणणतित्थपहुं, लोगहियं चंदबाहुतित्थयरं । भुयगेसरतित्थयरे, णेमिप्पहवीरसेणे य ॥२६।। झाणंतरिए समए, घाइक्खयलद्धकेवलालोयं । जिणयमहाभद्दक्खं, देवजसं सव्वया वंदे ॥२७॥ तित्थयराजियविरियं, वन्दे विण्णायलोयतत्तत्थं । इय वीसइ तित्थयरा, महाविदेहेसु विहरंति ॥२८।। उसहाजियजिणणाहं, संभवणाहाभिणंदणं वंदे । सुमइं पउमजिणेसं, सुपासचंदप्पहं सुविहिं ॥२९।। सीयलसेज्जंसपहु, वासवणयवासुपुज्जतित्थयरं । विमलाणंतजिणेसं, धम्मपहुं सव्वया वंदे ॥३०॥ विगयारिसंतिणाहं, कुंथु अरमल्लिजिणवरे वंदे । मुणिसुव्वयतित्थपहुं, णमिणेमिजिणेसरे वंदे ॥३१।। पासं णिच्चं वंदे, सासणवइवद्धमाणतित्थयरं । चउवीसइ तित्थयरा, मम कम्माइं पणासंतु ॥३२॥ जुम्मणिहाणणिहिंदु(१९९२)-प्पमिए वरिसे य मग्गसिरमासे । सुक्के पक्खे पढमे, दियहे विमलायले तित्थे ॥३३।। रइयमिणं वरथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । वायगगणिपउमेणं, सव्वेसिं सव्वओ सुहयं ॥३४॥ थिरचित्ता विहिरागा, पढंति निसुणंति जे णरा णिच्वं । उभयभवे कल्लाणा, लच्छीवुड्डी सया तेसिं ॥३५॥