________________
प्राकृतस्तोत्रप्रकाशः
२६१
॥ ६. श्रीकदम्बबृहत्कल्पः ॥ नमिऊण सिद्धचक्कं, सयलिच्छियसत्थदाणकप्पयरुं । परमोवयारिपुज्जे, तवगच्छाहीसरं विण्णे ॥१॥ (आर्यावृत्तम्) तित्थुद्धारविणोए, निम्मलचरणे महप्पहावड्डे । पडिबोहियरायाई, गुणिजणगणपूयणिज्जपए ॥२॥ सिरिजिणसासणगयणे, भाणुनिहे दिव्वपुण्णभरियरुई । विरइयविविहग्गंथे, पसण्णलेसाणणे धीरे ॥३॥ भावकिवारसजलही, विमलपवयणे विसिट्ठसीसगणे ।। गुरुविजयनेमिसूरी, बिहक्कप्पं सिरिकयंबस्स ॥४|| [चतुर्भिः कलापकम्] विरएमि जहासत्थं, गुरुवयणा दुगुणभत्तिकलिओ हं । नाणावुत्तंतेच्छा, भव्वा ! निसुणेह थिरचित्ता ॥५॥ सोरट्ठदेसमउडं, तं तित्थाहीसरं सया वंदे । सिरिसिद्धियसिद्धगिरि, अणंतजीवा जहिं सिद्धा ॥६।। पंचसजीवणकूडा, विज्झापाहुडपसत्थसत्थम्मि । वुत्ता गणणाहहिं, नामाइ इमाइ एएसिं ॥७॥ तालज्झयलोहिच्चा, कोडिनिवासो कयंबढंका य । पुण्णप्पहावकलिया, पंचे ए भावलच्छीया ।।८।। विमलचमक्कारड्डूं, कयंबतित्थाहिरायमहसिहरं । सयलाहायलवज्जं, उभयभवहियावहं चंगं ॥९॥ सिरिसिद्धायलतित्था, सब्भहिए जोयणे कयंबक्खं । तित्थं दाहिणहत्थो, सोहइ सिरिपुंडरीयस्स ॥१०॥ पढममिणं विण्णेयं, बारसगाउप्पयक्खिणाए य । सत्तुंजयमाहप्पे, वुत्तं माहप्पमेयस्स ॥११॥ अह चक्कवट्टिपढमो, भरहो सिरिउसहदेवजिट्ठसुओ । उल्लासाऽऽगच्छीअ य, कयंबगिरितित्थजत्तटुं ।।१२।।