________________
२९४
श्रीविजयपद्मसूरिविरचितः
कोसंबीनयरीए, अडवीए बाणवेयणामरणं । जायं तह गुरुबंधू, रामो कहस्स रूवमिणं ||३७| धम्मायरिओ पुव्वे, भवम्मि पुज्जो दुरंतसेणगुरू । मरिऊण गओ निरए, तइए तग्गइयबद्धाऊ ||३८|| इयणेगकारणेहिं, पुज्ज माऽऽसाइणेह सुत्तत्थे । पढमे सुत्ने पढमं तं गहियं पवरसम्मतं ॥ ३९॥ आवस्सए विसेसे, बुत्ता मुत्ती सुनाणकिरियाहिं । वाई पुच्छर कम्हा, इह दीसइ दंसणागहणं ॥४०॥ अण्णयवइरेगेणं, नाणं सहयारि दंसणेण सया । जत्थ ण्णाणं तहियं, होज्जा नियमेण सम्मत्तं ॥ ४१ ॥ सम्मत्तं जत्त तहि, नाणं खलु दुण्हमेवमिइ वत्ती । अण्णाणं तं नाणं, जं सम्मत्तेण परिहीणं ॥४२॥ कि कारणमित्र कहमो, मिच्छत्तण्णियमिणं कहं नाणं विसमीसियं जहऽण्णं, पसमरईए तहा वुत्तं ||४३|| अज्जत्तयमण्णाणं, पि होज्न मिच्छत्तभावसंमिस्सं । ता सम्मद्दीद्वीणं, नाणं ति पसिद्धिमावणं ॥४४॥ अंतब्भावं किच्चा, सण्णाणे दंसणस्स पण्णत्तो । आवस्सए विसेसे, मोक्खो वरनाणकिरियाहिं ॥ ४५ ॥ दंसणमिह सम्मतं तं पुण तत्तत्थसद्दहणरूवं । संबोहप्पयरणए, वुत्तं हरिभसूरीहिं ॥ ४६ ॥ सुद्धरुई सम्मत्तं, जिणुत्ततत्तेसु जोगसत्थंति । तत्थत्थसद्दहाणं, सम्मद्दंसणमिणं सुते ||४७|| सव्वेसि णिस्संदं तत्तत्थियसदृहाणसम्मत्तं । कारणकज्जसहावो, भणिओ सम्मत्तसड्डाणं ॥ ४८॥ सम्मत्तस्स सरूवं, किं किं सद्धाइ दुण्हमवि भेया । एवं पुच्छइ वाई, उत्तरमेयं गुरू दे ॥४९॥ अत्थाविसेसभावा, सद्धा वरभावणाउ माणसिया । सणीणं होज्जेसा, नऽण्णेसिं चित्तवइरेगा ॥५०॥ रागा वा दोसा वा अण्णाणा वा वितहभासणं होज्जा । नियपरदोसच्छायण - हेऊउ वएज्ज रागिनरा ॥ ५१ ॥ देसा कहिज्ज वयणं, असंतदोसोवदंसणटुस्स । सत्तूणं विवरीयं, एवमबोहा असच्चत्थं ॥५२॥ जीवाजीवाईणं, तत्तं जाणेइ जो न से कइया । भासिज्नाऽतच्चत्थं जीवमजीवं वएज्जत्ति ॥५३॥