________________
प्राकृतस्तोत्रप्रकाशः
चेव मग्गसीससुक्कतईयाए पण्णासपयं ति ।
तयणंतरं साहियवरिसचउक्के वइक्कंते तेहिं चेव पुव्वणिद्दिट्ठक्खगणीसरेहिं भवईयदिक्खानिकेयणे सिरिभावनयरे वद्धिरसनिहाणणिसीहिणीनाहसम्मिय (१९६४) विक्कमसंवच्छरगयसुक्कमाससियपक्खपंचमीए दसवेयालियवित्तिप्पयासियभावायरियसमग्गणण्णियाणं तत्थभवयाणं भवयाणं दिण्णं तवगच्छाहिवइ
१९९
भट्टारगायरियपयं ।
तुम्हे भगवंतो पुव्वहरसिरिदेववायगप्पणीयपंचविण्णाणाइसरूवप्पयासग - सिरिनंदीसुत्तवुत्तरयणसागरमेरुप्पमुहविविहोवमपुज्जसिरिसंघभवण्णवतारगतित्थाइसुहखित्तभत्ति करीअ कुणेहाऽहुणा वित्ति ।
तहा तुम्हाणममोहुवएसेहिं देवगुरुधम्मरसियसंघवइसेट्ठिवज्जमाणेकलाल - मणसुहभाइ-भगुभाइप्पमुहप्पहूयभव्वजीवा रीछक्कपालणविसालचाउवण्णसंघसमेयाणंततित्थंगराइसमलं कियतित्थाहिरायसिरिसत्तुंजयाइमहातित्थजत्तंजणसलायाइपसत्थधम्मिखित्तेसुमणेगलक्खाइमाणदविणव्वयं करीअ कुणंति विति ।
तहा तुम्हेहिं भगवंतेहि अम्हारिसाणमसंखिज्जजीवाणमुप्पि सव्वविरइदेसविरइप्पमुहमुक्खसाहणप्पययाणेणं निरवहिमहोवयारा विहिया, कुणह पुज्जा तुम्हे वट्टमाणसमए विति ।
एवं भवईयसंखाईयलोउत्तरगुणाकड्ढाविओऽहं सरिता भवया विहियमगण्णुवयारावलि तुम्हकेरप्पसायाओ मए विरइए सिरिथुत्तचिन्तामणि - पागयथुत्तप्पयासाहिहग्गंथे तुम्हकेरकरकमलेसुं समप्पियमहप्पिणं धण्णं कयत्थं मण्णेमि ।
इच्छामि निरंतरंयहमिणं, जउय तुम्हकेरपुण्णाणुहावेणं (१) पागयमागहिआसक्कयगुज्जराइभासासुं सव्वजणियसरलग्गंथरयणं किच्चा सिरिसंघाइपवित्तसुहधम्मियखित्तभत्तिविहाणावसरो (२) तुम्हारिसपरमपूयणिज्जपायगुरुदेवा (३) सिरिजिणिदसासणसंसेवा (४) णिम्मलणिरहिलाससंयमसंसाहणमयसत्तियजीवणं (५) परोवयाराईणि संपुण्णप्परमणयासाहणाई मिलउ ममं भवे भवे त्ति विण्णवेमि हं तुम्हकेर चरणकिंकरणिग्गुणपउमाहिहविणेयाणू ॥
+8