________________
१९८
श्रीविजयपद्मसूरिविरचितः
॥ सिरिगुरुमहारायहत्थकमले समप्पणं ॥
मईयप्पुद्धारग-परमोवयारि-पच्चूसाहिसरणिज्जणामधिज्ज-भावरत्ततयीदायग-पुज्जपाय-सिरिगुरुमहाराए !
पवित्तसनामधण्णा तुम्हे परमपुज्जा पुव्वावत्थाए सिरिवज्जसामिप्पमुहमहापुरिसप्पयरपायरेणुपवित्तियजावडसाहाइसमणोवासगावयंसजम्मणभूमिपाईणमहुमईणयरीणिवासिजणयदेवगुरुधम्माणुरागिब्भप्पवरसड्डसिरोमणिलच्छीचंदरयणकुच्छिणीजणणीदीवालिकुलदीवगा तणया ।
जम्मि वरिसारंभदिणे सव्वत्थप्पमोयभरियहियया सव्वे विहरंति, तम्मि निहिनयणणंदिंदुमिय(१९२९)विक्कमसंवच्छरीयकत्तियसियपढमवासरे भवईयजम्मो ।
पुव्वभवीयदढधम्मियसक्कारा भवंतो भगवंतो संसारं कडुयविससंनिहं मसाणमोयगं व वा णीसारमाभोइअ पसत्थऽगण्णगुणनिहाणपसंतमुत्तिभव्ववेरग्गरंगरंजियसिरिभावणयराइभव्वयणसद्धम्मरसासायणविहाणाइभावुवयारकारगपीऊसपाणिपरमगुरुसिरिवुड्ढिविजय(वुड्ढिचंदजी)महारायपासम्मि जिणधम्मरसियचउविहसिरिसंघभव्वजिणालयाइधम्मियट्ठाणविहूसियसोरट्ठदेसविसालणयरसिरिभावणयरे सरसायरंकचंद(१९४५)मियविक्कमणिवइसंवच्छरीयसुक्कसुक्कसत्तमीवासरे सीहनिदंसणेणं सुरा होऊणमणंततित्थहरगणहराइलोउत्तरपुरिससेवियपयंसियसमप्पिय महाकल्लाणहेउसत्तियाणंदरयणायरुल्लासपुण्णिमाचंदकलासंनिहपरमपावणप्पव्वज्जं गिण्हीअ ।
अचिंतचिंतामणिकप्पेहिं तुम्हेहिं जहेव गहिया तहेव तं पालंतेहिं णाणावरणिज्जकम्मविसिट्टखओवसमलद्धागाहबुद्धिबलाओ जिणिंदभासियविविहाणुओगमयससमयनायव्वागरणाइपरसमयब्भासं सिग्घं किच्चा नायसिंधु-गुरुलहुहेमप्पहा-नाआलोय-खज्जखंडणवित्तिप्पमुहविविहविसयप्पहूयग्गंथसंदब्भप्पणयणं काऊआणं विहिया चिरस्सरणीया भव्वा साहिच्चसेवा ।।
अवियणण्णपसत्थविविहतत्तत्थपयंसिणीभव्वदेसणाइसाहणगणबलाओ तुब्भेहिं अभक्खरसिउम्मग्गगामिगणणाईयनिवालाइजीवा वि सद्धम्मपरायणा विहिया महोवयारकरणबद्धलक्खयाए ति ।।
तहा दठूणं तुम्हाणं सम्मइंसणचारित्तविसिट्ठदेसणापयाणभव्वसत्तिप्पमुहप्पहाणगुणतइं गुरुबंधुगीयस्थसिरोमणिसमणसंदोहसेहरपरमपुज्जसग्गुणरयणरयणायरपण्णासप्पवरसिरिगंभीरविजयगणीसरेहिं कारवित्ता णिहिलागमजोगुव्वहणाइविहाणं जहासुत्तं महप्पाईणजइणागमवायणस्थलवल्लहीउरम्मि भवयाणं महणीयपायारविंदाणं गयणरसंकससिप्पमिय(१९६०)विक्कमनरवइसंवच्छरीयकत्तियमासासियसत्तमीए विइण्णं गणिपयं तहा तयद्दे