________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
दुःखज्वलानलदकोपममाप्तमान्यं, विस्तीर्णभूमितलराजितमन्त्रराजम् । प्रौढं प्रदीप्तमुनिमण्डलवार्धिचन्द्र, नेमिप्रभो ! इति जपाम्यहमत्र सारम् ॥१३।। नाथे त्वयि श्रितवति क्षितिमण्डलेऽथ, किं दुर्जनो मयि करिष्यति मोहमोही । नृणां मयूरवरजातसमाश्रितानां, किं स्याद् भयं क्षितितले पवमानभक्षैः ॥१४॥ प्राप्तप्रधानविभवा विभवं भजन्तो, वृद्धिः समृद्धिकलिता सकलप्रशस्ता । ब्रह्मेन्दुतेज इव सौख्यकरा वरा ते, भूयादिति प्रमनसा वयमुश्म आप्त ! ॥१५॥ शास्त्रसन्दोहवेत्ता यः, सर्वसाधुगुणान्वितः । विजयनेमिसूरिः स, जयत्याप्तनुतो गुरुः ॥१६॥ चन्द्रतुल्यं महोराजं, परसौख्यकरं वरम् । नमामि सर्वदाभासं, निष्कलङ्क महामुनिम् ॥१७॥ शान्तं शान्तमनोवृत्ति, शर्मरं शर्मशालिनम् । मुनि मुनि मनोभक्त्या, वन्दे वन्देन्द्रवन्दितम् ॥१८॥ दुर्जातदुर्गदुर्गाणां, दुर्गतानां च देहिनाम् । दुर्गदुर्गतताभेदं, दुर्गतित्रायकं मुनिम् ॥१९।। देहदेवनदेवं तं, दोषदोषानिवारकम् । वन्दे वं वन्दको वन्द्यं, द्वेषद्वेषकरं वरम् ॥२०॥ सूरि सूरिवरं सूरं, सार्थसार्थसुसेवितम् । सर्वदा सर्वदाभासं, वन्देऽवन्देव देवकम् ॥२१॥ उपध्युद्धावकं सूरि-मुपतापवितापकम् । उपप्लवपरिप्लाव-मुपरागोपमर्द्दकम् ।।२२।। दुर्गाह्यसुगुणग्राम-माधिव्याधिविनाशकम् । सूर सूरिं सदा नौमि, दुर्जेयदुर्जनोज्जयम् ॥२३॥ दुर्दान्तदुर्दुरूढानां, दमकं शमकं मुनिम् । दमनं दमनं वन्दे, सूरिं सूरिजनैर्नुतम् ॥२४।। मूढात्ममूढताभेदं, मतिमानविवर्जितम् । मुहुर्मुहुरहं वन्दे, चङ्गाङ्गयोजितो मुनिम् ॥२५।। कान्तकान्तिसुकान्तं तं, ज्वलल्ललाटपट्टकम् । शास्यशास्तारमीशं च, नौमि भक्तिभरात् त्रिधा ॥२६।। आनन्दकन्दफुल्लन्तं, सौख्यवल्लीवितानकम् । संसारासारताबोधं, भूयो भूयः स्तवीम्यहम् ॥२७|| त्वत्पादै सिताः के न, पादैरिव रवे रुचैः । इति परोपकारस्त्वं, जय सर्वगुरो! सदा ॥२८।। राजीवराजमानास्यं, भव्याकृतिसुशोभितम् । मानवामानवैः पूज्यं, त्रिकालं तं नमाम्यहम् ॥२९।।