________________
२७६
श्रीविजयपद्मसूरिविरचितः अहिलासुस्सुयभावो, दीसइ लेसेण णेव जत्थ सुहे । सिद्धा तम्मि निलीणा, मीणा जह वारिसंदोहे ॥२८॥ कम्माणुयसब्भावा, देसकयत्था अजोगिमुणिवसहा । ण तहा परमाणंदी, उल्लासा थुणमि ते सिद्धे ॥२९।। रूवाईयदसाए, सिद्धाणं भावणं कुणंताणं । भेयगपंकविणासो, जोइसरूवं च पयडेज्जा ॥३०॥ सुक्कज्झाणग्गीए, दहति जे सयलकम्मकट्ठाई । अणलसमाणसहावे, रत्ते सिद्धे सया वंदे ॥३१॥ एयम्मि दिणे भणिओ, णामत्थवणट्ठगस्स उस्सग्गो । अट्टणुमाणेणं, पयक्खिणासोत्थियाइविही ॥३२॥ आराहणाइ समए, सीलं सुद्धं सकारणा वाणी । मणठाणवत्थसुद्धी, उद्देसविही समासेणं ॥३३।। एयंमि सुप्पसंगे, गुणिगुणसंसाहणं च तिउडीए । दाणाइसाहणा वि य, बहुलाहदओ सुहावसरो ॥३४।। सिद्धसरूवपयासो, पण्णवणासिद्धपाहुडे भणिओ । लोयप्पयासगंथे, अट्ठगपमुहेऽवि लेसेणं ॥३५।। पुण्णोदयविहिसमए, परमुल्लासो मणंसि धरियव्वो । विहिरागोऽविहिचाओ, कायव्वो सव्वजत्तेणं ॥३६।। मोणी तहेव कुज्जा, इगधण्णायंबिलं जहासत्ति । उच्छिष्टुं छंडिज्जा, णो मियभोज्जं च गिव्हिज्जा ॥३७॥ पिच्चा जलं च पत्तं, जलस्स लूसिज्ज णेव विसरेज्जा । संमुच्छिमसब्भावो, होज्जा विवरीयकरणेणं ॥३८॥ सव्वदिणेसु साहा-रणो विही पावपंकवारिणिहो । पइदियहाणुट्ठाणं, वोच्छं समयप्पसंगेणं ॥३९॥ समरंता सिरिसिद्धे, पयत्थभावं सया विभावेंता । होंति निरंजणरूवा, भव्वा खिप्पं पमोएणं ॥४०॥ सुद्धसरूवनियाणा, जे पयपणगे पयासिया बिइया । णे पुज्जसिद्धिणाहा, झाएयव्वा विहाणेणं ॥४१।। मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं । लब्भइ ता बिइयदिणे, सिरिसिद्धाराहणं कुज्जा ।।४२।। गुणगणरंगतरंगो, अमियविहाणायराइयपमुइओ । सिरिसंघो सिरिगेहो, मंगलमाला लहेउ सया ॥४३।। सिद्धपयच्चणसरणा-वंदणमाणेहि तिमिरविद्दवणं । उवसग्गवग्गविरहो, णियमा हिययप्पसण्णत्तं ॥४४॥