________________
प्राकृतस्तोत्रप्रकाशः
२७१
तिक्कालं सुहविहिणा, कप्पलयब्भहियभव्वमाहप्पं । वीरं णमंतु भविया !, पसमगुणालंकियं धीरं ॥१६६।। निभवो सहलो जाओ, जाया मज्झऽज्ज पावणा रसणा । तित्थत्थवणविहाणा, संजाओ सत्तियाणंदो ॥१६७।। माहप्पजुयस्सेवं, कयंबतित्थस्स सत्तिई पूयं । जत्तामहुस्सवाई, करंति जे कारवेंति मुया ॥१६८।। अणुमोअंति नरा ते, रिद्धिपवुढेि परत्थकल्लाणं । पाविति बद्धलक्खा, गुरुवयणं नण्णहा होज्जा ॥१६९।। अत्तजणाण मुहाओ, तहेव गहिऊण संपयाय लवं । पाईणसत्थसारं, बिहकप्पो सिरिकयंबस्स ॥१७०।। रइओ ताण पसाया, जेहि गुरूहि कयंबभत्तेहिं । अस्स विहाणे दिण्णा, आणा मज्झं महाणंदा ॥१७१।। इह मे जं विवरीयं, कहियं होज्जणुवओगभावेणं । खामेमि सुद्धभावा, जत्तो मे तित्थभत्तीए ॥१७२।। सिरिनेमिवीरपहुणो, मंगलधम्मा सया पसीयंतु । पुज्जा सव्वेऽवि तहा, तित्थाहिट्ठायगा देवा ॥१७३।। बिहकप्पाइविहाणे, साहिज्जविहाणभावकरुणड्डा । आयरिओदयसूरी, विज्झागुरुणो जयंतु सया ॥१७४।। समिइनिहाणनिहिंदु(१९९५)-प्पमिए वरिसे सिरिंदभूइस्स । गणिणो केवलदियहे, जइणउरीरायनयरम्मि ॥१७५।। जिणसासणगयणतवण-गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, कओ सिरिकयंबबिहकप्पो ॥१७६।। बिहकप्परयणजोगा, जं पुण्णं लद्धमित्थ तेण सया ।
भव्वा लहंतु सिद्धि, कयंबभत्ती मिलउ सययं ॥१७७।। ॥ समत्तो सिरिकयंबबिहकप्पो विजयपोम्मसूरिप्पणीओ ॥