________________
नूतनस्तोत्रसङ्ग्रहः
महारागाद्यारातिनिकरकुलच्छेदचतुरं, विशालाम्भोजाक्षं विजितनिखिलाक्षं क्षतरुजम् । रमाजानाधीनं विविधभवनृत्तक्षपणकं, स्तुवे भावेनाऽहं नमिजिनपतिं पापरहितम् ॥३॥
(२२)
॥ श्रीनेमिनाथ-चैत्यवन्दनम ॥ समुद्रक्ष्मापाङ्गोद्भवमचलधीरं जिनवरं, रमेशाहङ्काराम्बुधिमथनमन्थावनिधरम् । सहस्राब्दायुष्कं यदुकुलसरोजाम्बरमणि, स्तुमः श्रीशैवेयं सुरनरमयूराम्बुदसमम् ॥१॥ चलं राज्यं त्यक्त्वा क्षणसुखकरं रैवतगिरिं, सलीलं गत्वा यो व्रतमपमलं शुद्धमनसा । प्रणम्य श्रीसिद्धान् भवजलसमुत्तारणतरिं, प्रपेदे तं नेमि त्रिभुवनप्रदीपं प्रणिदधे ।।२।। भवोद्वेगं शीघ्रं विदलयति यद्दर्शनवशाद*, वसन्ति स्वर्गादीनि सुखनिकुरम्बाणि निकटम् । यदर्चाया वेगात् कुगतिततयो यान्त्यनिकटं, प्रपद्ये श्रीनेमि तमभयदमाखण्डलनतम् ॥३॥
(२३)
॥ श्रीगोडीपार्श्वनाथ-चैत्यवन्दनम् ॥ समुद्रं शूकाढू शुभनयसमुद्रं सुमतिदं, नतेन्द्रं निस्तन्द्रं स्मरदमनरुद्रं च्युतमदम् । कलावन्तं क्विन्द्रं कृतनिखिलभद्रं फणिपदं, स्तुमस्तं गोडीन्द्रं सकलजिनचन्द्रं प्रतिपदम् ॥१॥ विलासं कुर्वाणं शिववनितया सार्द्धमतुलं, विपत्तिं भिन्दन्तं सकलभुवनानामविकलाम् । महामिथ्यादृष्ट्युत्फणविषसमुत्तारणमणि, विराजन्तं गोडीपुरि भजत पाश्र्वं प्रतिकलम् ॥२॥ यथेष्टं सङ्कष्टं विदधति कनिष्ठेऽपि कमठे, यदीयं दृगद्वन्द्वं कथमपि गतं नो विकृतिताम् । तथा कान्ताकान्ताभिनववचनाक्षुब्धमनसं, श्रये गोडीपार्वं प्रणतसुरराजि तमनिशम् ॥३||
(२४)
॥ श्रीवीरजिन-चैत्यवन्दनम् ॥ फणीन्द्रे देवेन्द्रे क्रमकमलयुग्मस्पृशि मनो-ऽविशेषं कुर्वाणं मृगपतिलसत्पादयुगलम् । प्रमादं छिन्दन्तं सकलकमलापेटकनिधि, तमाप्तं श्रीवीरं स्मरगजशृणि नौम्यभयदम् ॥१॥ उपास्य श्रीतीर्थं शिवमभिययुर्यस्य भविनः, शिवाकाङ्क्षाभाजामपि यदभिपूज्यं दिविषदाम् । कराले कालेऽपि प्रवचनमिदं यस्य जयति, स जीयाद् देवार्यो जगति विजयी मोहनृपतेः ॥२॥ विशीर्णान्तःश कुमतिमृगसन्त्रासनहरिं, कृपौकः सिद्धार्थान्वयवरवनेशामृतकरम् । भवे भूयो भ्रष्टं समवतरणं यस्य शिवतः, प्रतापप्रौढश्रीसदनमभिनौम्यन्तिमजिनम् ।।३।। [सर्वेऽपि श्लोकाः शिखरिणीवृत्तनिबद्धाः ।]
8
+
* 'यद्दर्शनमल'मिति स्यात् ।