________________
पं. श्रीप्रतापविजयविरचितः
॥ ३. विविधच्छन्दोभिग्रंथिता श्रीजिनचतुर्विंशिका ॥
॥ शार्दूलविक्रीडितवृत्तेन श्रीआदिजिनस्तुतिः ॥ श्रीमन्मन्दरशैलधीरमहितस्तोमप्रणाशं सतां, विश्वाऽज्ञानतमोविनाशतरणि सद्ध्यानलीनं सदा । नम्रामर्त्यशिरःकिरीटमणिभिर्नीराजितांहिद्वयं, तं वन्देऽखिलसौख्यकारकमहं श्रीमयुगादीश्वरम् ॥१॥ सत्त्वानां परमापदो विघटनं भावारिवारोज्झितं, सर्वार्थप्रतिबोधनैकतरणिं श्रीनाभिभूपाङ्गजम् । येनाऽऽत्मीयपराक्रमेण विजितः प्रोद्दामकृष्णाङ्गजो, निर्वाणं समवाप योऽभिजिति तं वन्दे गुणानां गृहम् ॥२॥ सद्भक्त्याऽनिमिषाधिपैः कृतनतिर्दीप्यद्धिरण्याकृतिः, पापाटोपकठोरकष्टदलनः सज्ज्ञानवारान्निधिः । चञ्चद्दुष्टहषीकवाजिदमकः कारुण्यरत्नाकरो, नाभेयो भगवान् सनेष्टवरदो भूयाद् विभूत्यै मम ॥३॥ संसाराब्धितरी: प्रमोदजलधिः सद्धर्मबोधप्रदो, रागद्वेषविवर्जितो जिनपतिः प्रौढप्रभावाकरः । पुण्याब्धी रमणीप्रसङ्गरहितो वाचांपतिः पापभिद्, भव्येष्टार्थविधानकल्पविटपी जीयाद् युगादीश्वरः ॥४॥ नेङ्गन्ते विषयेषु खानि नितरां कैर्लोभ्यमानान्यपि, मित्रोद्दाममहा महारिगणहा कल्याणकेलीगृहम् । सूक्तिं यस्य निपीय कर्णपुटकैर्भव्या व्रतान्याददू, रिक्तात्मा वृजिनैः प्रतापभवनं पायात् स नो विश्ववित् ॥५॥
(२) ॥ अनुष्टुब्वृत्तेन श्रीअजितनाथस्तुतिः ॥ औनमोऽजितनाथाय, विघ्नसन्दोहनाशिने । अर्हते वागधीशाय, विश्वविश्वार्थवेदिने ॥१॥ [आनन्दाब्धिनिमग्नाय, परमानन्ददायिने ।] सत्प्रतापनिधानाय, जगज्जन्तूपकारिणे ॥२॥ वन्देऽजितं सदाऽमायं, सुमनोवृन्दवन्दितम् । जगदम्भोजमार्तण्डं, गम्भीरागमभाषिणम् ॥३।। जितकामोऽजितस्वामी, जरामृत्युविवर्जितः । पायात् सना स सत्त्वौघान्, तेजोधाम जितेन्द्रियः ॥४॥ नेमुर्यं स्वर्गिणो नित्यं, मिषानाहतमानसम् । सक्ति प्रतापसंस्त्यायं, रिपुवातविभेदिनम् ॥५॥ द्वाभ्यां युगलम् ॥