________________
नूतनस्तोत्रसङ्ग्रहः
(३)
॥ वसन्ततिलकावृत्तेन श्रीसम्भवनाथस्तुतिः ॥ उद्योतकरित्रजगतां स्तवनीयतीर्थो, देवेन्द्रपङ्क्तिपरिषेवितपादपद्मः । विश्वत्रयाखिलपदार्थविकाशभानुः, श्रीसम्भवोऽवतु सतो जिनभक्तिभाजः ॥१॥ तप्तार्जुनद्युतिसधर्ममनोज्ञकान्तिः, संसारभिद् दलितमोहमहान्धकारः । सद्ध्यानरूढहृदयो नयनीरनाथो, देयाच्छिवं स जगतां महनीयकीर्तिः ॥२॥ निक्षेपशुद्धनयभङ्गपवित्रवाचा, बौद्धादिशासनपराभवने समर्थः । श्रीसम्भवो निखिललोकविबोधदक्षो दूरीकरोतु दुरितानि भवार्जितानि ॥३॥ उत्सारिताखिलतमो ! हि तृतीयदेव !, त्वत्तोऽपरं हरिहरादिसुरं सरागम् । सास्त्रं बिभत्सचरितं वनितानिमग्नं, स्वप्नेऽपि नैव हृदये परिभावयामि ||४|| नेत्र प्रमोदजननं जितशत्रुपुत्रं, मिथ्यात्वकर्द्दमविशोधनवारितुल्यम् । सूक्तिच्छटोद्दलितदृप्तकुवादिवृन्दं, रिष्टप्रतापसदनं सुतरां स्तवीमि ॥५॥
( ४ )
॥ शार्दूलविक्रीडितवृत्तेन श्रीअभिनन्दनजिनस्तुतिः ॥ भव्यानां शिवमार्गमग्नमनसामज्ञानविध्वंसकः, शीघ्रं निर्जितमत्तमोहनृपतिर्देवेन्द्रकोटिश्रितः । स्याद्वादामृततोषिताखिलजगत् कैवल्यलीलाश्रितो, दुष्टाष्टादशदोषदिग्धिरहितो भव्यात्मनां सौख्यदः ॥१॥ स्फूर्जज्ज्ञानकलानिधिः क्षतमदो निश्शान्तकामानलो, लोकानामुपरिस्थितिर्जिनपतिः पूर्णेन्दुबिम्बाननः । सत्कीशाङ्कलसत्पदाब्जयुगलः पाखण्डविध्वंसकः, शश्वच्छ्रीअभिनन्दनो जिनवरो लोकत्रयाह्लादकः ॥२॥ कल्याणावलिमातनोतु भविनां निर्दग्धकर्माङ्कुरः, पापानां हननः समृद्धिजननो मन्मानसाब्जस्थितः । सच्छ्रेयस्तरुवर्द्धनामृतधरो नष्टान्तरारिव्रजो, ज्ञाताशेषपदार्थतत्त्वनिवहो भव्यात्मभिस्सेवितः ॥३॥ त्रिभिर्विशेषकम् ॥ कृत्याकृत्यविवेकवित् सकरुणोऽलोलां समाधिं गतो, यत्कान्तिः कनकाभिमानदमनी संसारपारङ्गमः । ज्ञानाच्छादककर्ममेघनिकरोत्सारप्रचण्डानिल-स्त्रैलोक्यार्तिहरोऽभिनन्दनजिनः पायात् स भव्यात्मनः ||४|| नेता मोहमहान्धकारदलने तार्क्ष्याग्रजन्मोपमो, मिथ्यादृष्टिजनप्रसङ्गरहितोऽव्यामोहितो मायया । सूनुस्संवरभूपतेस्त्रिभुवने जीयाज्जिनानां पती, रिष्ट्युच्छेदिपदप्रदोऽघदलनोऽलङ्घ्यप्रतापः क्षितौ ॥५॥
(५)
८३
॥ वसन्ततिलकावृत्तेन श्रीसुमतिनाथस्तुतिः ॥
प्रध्वंसितान्धतमसं स्फटिकाश्मकान्ति, कन्दर्प्पदजयिनं रहितं कलङ्कैः । शिक्षाप्रदं समभिनन्दितसर्वलोकं, मेघाङ्गजं भजत दोषविवर्जिताङ्गम् ॥१॥ दुष्टाष्टकर्मतरुभञ्जनपुण्डरीकं, शर्मप्रदं विहितभव्यविपद्विरामम् । संसारभीतशरणं जनितोपकारं, ज्ञानार्णवं क्षपितमोहतमोवितानम् ॥२॥