________________
अनुक्रमः
१. श्रीशङ्केश्वरपार्श्वषट्विंशिका २. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् ३. प्रथमैकवचनान्तपदैः श्रीचिन्तामणिपार्श्वस्तोत्रम् ४. अकारान्तद्वितीयान्तपदैः श्रीदादापार्श्वनाथस्तवनम् ५. इकारादिरहिताकारान्तद्वितीयान्तपदैविरचितं श्रीभाभापार्श्वनाथस्तोत्रम् ६. श्रीस्तम्भनपार्श्वनाथस्तोत्रम् ७. श्रीगौडीपार्श्वनाथस्तोत्रम् ८. पादिबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वनाथस्तोत्रम् ९. निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वेश्वरस्तोत्रम् १०. शरणगतोद्धरणाख्यं श्रीपार्श्वेश्वरस्तोत्रम् ११. स्तुतिफलप्रशंसाख्यं श्रीपार्श्वनाथस्तोत्रम् १२. महावीरस्वामिषट्विंशिका १३. अकारान्तप्रथमान्तपदैर्महावीरस्तोत्रम् १४. पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् १५. श्रीवीरचित्रकाष्टकम् १६. श्रीमहावीरचित्रकाष्टकम् १७. अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् १८. श्रीमहावीराष्टकम् १९. श्रीविजयनेमिसूरिशतकम् २०. द्वितीयान्तपदमाचार्याष्टकम् २१. गुप्तक्रियापदमाचार्याष्टकम्