________________
३३४
निरुवमवयणपरूववणे, दूसणाइपरिवज्जणे । बंधमोक्खाइयभासणे, णममि वायगगुरू सया || सुमुहं ॥२०॥
॥ श्रीसाधुपदस्तवनम् ॥
समणे समिए विरए विमए ।
पसमे पदमे पणमामि मुणी | विज्जुविलसिअं ॥२१॥
दुक्खवि(?)यरणपच्चलप्पसुहपणविहविसयपयतइवेरग्गए ।
पवंदो सरणोइयवरचरणपसाहगे, हयपमायसत्तू सयलणगारे || वेड्डओ ॥२२॥
उण्णयभावा चत्तविहावा संजयजोगा दूसियभोगा, णिम्मलदंसण सासणसेवणतप्परचेयणभव्वसहावा । पावणभव्वगुणगणविराइय-पंचमहव्वयपालगसाहू, कम्मसमुच्चयणिज्जरणामयसोहणवित्तिपिवित्तिपयारा ॥
रयणमाला ||२३||
पत्तसंजमे भद्दसाहगे, तवविहायगे जणप्पबोहगे । समपरीसहाचलाहिवारगे, भववने सया सरण्णसाहुणो ॥ खित्तयं ||२४|| दुक्खसुक्ख खणे समे समे, वंदगेयरे माणएयरे ।
लक्खरक्खगे सुधम्मदेसगे, तित्थभासगे मुणी णमामि हं ॥ खित्तयं ||२५|| ॥ श्रीदर्शनपदस्तवनम् ॥
दंसणं सुपरिणामसहावं, जिणयभासियतत्तं वरभावं । सच्चमेयं ति विसिट्ठवियारं, दुविहतिविहचउपंचपयारं || दीवयं ||२६||
जायइ तं परिणइमयतिकरणणुक्कमभावं चियमोहसमपमुहजोगयलक्खणपंचगभावं । भवभंतिविणासगसिवसुरपयदयनट्ठविहावं, जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तखरा ||२७||
तित्थनाहदेवा जम्मि भद्दसेवा चत्तभामिणीपसंगदव्वमोहणा,
सग्गुरु विणट्ठखेया वायणाइसंगई पणट्ठाकाम ( ? ) णे चेव ।
पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे, दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ||२८||
॥ श्रीज्ञानपदस्तवनम् ॥
प्रकीर्णरचनासन्दोहः
सययं पणभेअं, रअहं वरनाणं ।
सुहतत्तविबोहं, विहिणा समरामि ॥ नंदिअयं ॥२९॥
विसआवहारं विणयविवेगवियारं, भक्खेयरसारं समयं दुहपसंगे । कज्जऽवकज्जविवेयपयासं, नासियमोहतमाइविलासं ।
दंसणसंजमगं वरमुत्तं, पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ||३०||
॥ श्रीचारित्रपदस्तवनम् ॥
संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकंतिकित्तिसत्तिए अ, गयकसायभेयकायरक्खणे महव्वयाइसाहणड्ढे,