________________
प्राकृतस्तोत्रप्रकाशः
जे भव्वा गुणरंगा, णिच्चलमणविहियवायगस्सरणा । तेन जयंति कुतित्था, बंभीलच्छीधिइसहाया ॥९४॥ सिरिगुरुगुणछत्तीसा - छत्तीसीग्गंथभासियसरूवे । तह संबोहप्पयरे, वित्थारा वणिए वंदे ॥९५॥ पुव्वामेयमुणीहि पत्तं संपज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ ९६ ॥ ते वीरा वरचरणा, उत्तमसुहदंसणा महापुण्णा । जे सययं बहुमाणा, विहिणा सेवंति ओज्झाए ॥ ९७ ॥ वायगपयपणिहाणं, चउत्थादियहे मुया विहायव्वं । पणवीस गुणमाणा, काउस्सग्गाइ कायव्वं ॥ ९८ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । जोत्थऽणत्थ वि णेओ, सो साहगधीरभव्वेहिं ॥ ९९ ॥ ओज्झाए समरंता, पयत्थभावं सया विभावेंता । ओज्झायमया होज्जा, मज्झत्थणरा विणोएणं ॥ १०० ॥ पयनवगे य चउत्था, परूविया जे पमोयभरभरिया । ओज्झाया णे पुज्जा, झाएयव्वा महुल्लासा ॥ १०१ ॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा व पुण्णेणं । तम्हा चउत्थादियहे, सिरिवायगसाहणा कुज्जा ॥१०२॥ गुणरइरंगतरंगो अभियविहाणायराइयपहिो । विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ १०३ ॥ वायगपयपूयाए, वंदणमाणेहि होज्ज कल्लापं । उवसग्गतिमिरविलओ, खिप्पं हिययप्पसण्णत्तं ॥ १०४ ॥ दाणंकणिहिंदु (१९९५) समे, पव्ववरे नाणपंचमीदिवहे । सिरिसिद्धचक्कभत्ते, जइणरयणरायणयरंमि ॥ १०५ ॥ सुहसिद्धचक्कसंगो-वज्झायसयगहिहाणथुत्तमिणं । सुग्गहिवणामधेयो- वयारिगुरुणेमिसूरीणं ॥ १०६ ॥ पउमेणं परिरइयं, सुहंकरस्समणहिययपढणट्टं । अह मुणिपमुहाण मुया, धवपणगं च प्यणेस्सामि ॥१०७॥
॥ साहुपयथुतं ॥
सिरिसेरीसापासं, थोऊणं पुज्जणेमिसूरिपए ।
सिरिसिद्धचक्कसंगं, कुणामि साहुत्थवं विणया ||१|| (आर्यावृत्तम्) साहुसमणणिग्गंथा, मुणिभिक्खुसमिअणगारसप्पुरिसा ।
एवमणेगे भणिया, सिद्धते साहुपज्जाया ||२||
२८७