________________
नूतनस्तोत्रसङ्ग्रहः
( ८ )
॥ वसन्ततिलकावृत्तेन श्रीचन्द्रप्रभस्वामिस्तुतिः ॥ चन्द्रप्रभं विगतजन्मजराविपत्ति, चन्द्रप्रभं सकलसत्त्वविबोधदक्षम् । चन्द्राङ्कभूषितपदं सुतरां नमाम:, स्वात्माद्भुतामलगुणाङ्कुरपोषणा ||१|| दुःशल्यपङ्कपरिशोषणवासरेशं, दुष्कर्मभूमितलदारणसारसीरम् । संरुद्धपञ्चशरदर्पममानमायं, चन्द्रप्रभं प्रतिदिनं परिभावयामि ॥२॥ कर्पूरधूलिधवलद्युतिराजमान ! क्रोधादिशात्रवसमूहसमूलनाशिन् ! । चन्द्रप्रभाऽभयद ! शान्तसुधारसाब्धे !, संस्तौमि ते जिन ! पदोत्तमपद्मयुग्मम् ||३|| यत्तीर्थसुन्दरपयोभरमज्जनेन, वज्रावलिप्तदुरितानि भवन्ति दूरम् । ज्योतिर्दशामुपगतो गतबन्धमोक्ष - श्चन्द्रप्रभो भवभिदे भविनां स भूयात् ॥४॥ नेपेशजातशुचिमौक्तिकहारकायं, मिथ्यातमोनिहतकं शुभकृत्प्रतापम् । सूरावलीमहितमष्टमचन्द्रनाथं, रिष्टालयं तममलं प्रणमामि भक्त्या ॥५॥
( ९ )
॥ वसन्ततिलकावृत्तेन श्रीसुविधिजिनस्तुतिः ॥ यद्गीर्व्ययं मतिमतां तमसां विधत्ते, यस्याऽऽगमः सदनुयोगमणीन् बिभर्त्ति । तृष्णाविवर्जितमतिं मतिदं दयाब्धिं तं देवदेवसुविधिं सुतरां नमामः ॥ १ ॥ सर्वत्र सान्द्रयशसं घनकर्ममुक्तं, सत्त्वेषु कारणमृते करुणां दधानम् । वाचंयमेन्द्रमनघं विषयेष्वलीनं, वन्दामहे सुविधिनाथमजं जिनेन्द्रम् ॥२॥ गीर्यस्य निश्चयनयव्यवहारयुक्ता, ज्ञानं प्रभोस्त्रिभुवनैकललामभूतम् । दानादिविघ्नरहितोऽपि मुधा जिनेश !, त्वं किं परागमयसे मम मोक्षदाने ||३|| अम्लानकेवलकलाविदिताखिलार्थो, लोकत्रयार्च्यचरणाम्बुजपुण्यरेणुः । गीर्वाणपङ्क्तिपरिपूजितपादपीठो, वाचांपतिः स सुविधिर्वितनोतु सौख्यम् ||४|| नेत्राब्जतोषितमनुष्यमिलिन्दवृन्दं, मित्रायमाणमनिशं त्रिजगज्जनेषु । सूर्यप्रतापममदं सुविधि विधित्सु - रिष्टार्थमत्र भज भव्यजन ! त्रिसन्ध्यम् ॥५॥
(१०)
॥ शालिनीवृत्तेन श्रीशीतलनाथस्तुतिः ॥
यस्मिन् नाऽस्त्येनःप्रवेशावकाशो, मुक्तिद्वारं विश्वविश्वोपजीव्यम् । श्रीवत्साङ्कं सर्ववात्सल्यभाजं, संस्तौमि श्रीशीतलं तं त्रिकालम् ॥१॥ सिद्धात्मानं क्षीणतन्द्रं नतेन्द्रं, निर्व्यामोहं निर्भयं निष्कलङ्कम् । तत्सङ्काशैर्ज्ञायमानस्वरूपं, देवं वन्दे शीतलं भावतोऽहम् ||२|| लोकालोकाशेषसूक्ष्मार्थसार्थ - सत्ताऽसत्ताबोधदाने समर्थ ! । क्षीणज्ञानाच्छादनाद्यष्टकर्मन् !, नाऽन्यः पूज्यस्त्वां विना कोऽपि देव ! ॥३॥
८५