________________
२२६
श्रीविजयपद्मसूरिविरचितः
पत्थरतुल्ला पडिमा होज्जा ण कइयावि भेदभावाओ । किं पत्तत्तं तुल्लं धणपत्ते लेहपत्ते य ॥८९॥ इत्थित्तं किं तुल्लं, जणणी भइणीण भावणा भिन्ना । इय पत्थरपडिमाणं, अगणियभेओ मुणेयव्वो ॥९०॥ चित्तारुग्गाहीणं, देहारुग्गं जिणिदपूयाए । हिययारुग्गं नियमा, विग्घुवसग्गोहपरिहाणी ॥९१॥ आलंबणं विसिद्धं, जिणवरविरहे जिणेसबिंबाणं । भवसायरं तरंते, जिणविवालंबणा भव्वा ॥९२॥ वरवीयरायभावो, चित्ते समया कसायपरिहाणी । दंसणसुद्धी नासो, कुमईइ जिणिक्खणेण सया ॥९३॥ वाइरेगदंसणङ्कं आगिइनासोवओजणं जुत्तं । जह ता संतजिणाणं, विसेसजुत्ताऽऽ गिई सुहया || ९४|| इह वावगवाइमए, सव्वत्थ वि वावगो मओ अप्पा । तेऽवि समत्यंति सया, घयदितेण पडिमगच्चं ॥९५॥ पिंडीभूयघएणं, गोदेहे वावगं घयं जइवि । धेणू होज्ज विरोगा, उवणयघडणं च सुण्णेयं ॥९६॥ वावगघयंपि दुद्धे, न पूयतलणं कयापि दुद्धेणं । आगिइणिसेहगा ते, मण्णंति गिइं परसरूवा ॥ ९७ ॥ पत्थरधेणुं य जहा पासंता तं खणंतरे सच्यं । पासिस्संति छुहाई, सामिस्संते समिद्वपुरं ॥९८॥ वच्चिस्संति तहा ते पमोयभरिवंगिणो जिणच्चाए । सक्कारा भावप दद्रूपं वंदिऊणं च ॥ ९९ ॥ थोकणं भावेणं, समच्चिया होह पंकपरिहीणा । साहिस्संति पसिद्धि एवं सुहदाइणी पडिमा ||१००|| एवंविहगुणकलियं, पडिमं सिरिसंभवाहिदेवस्स । णच्चा जे पूयाई, कुणति बहुमाणजोगेणं ॥ १०१ ॥ ते इहपरत्थ सुहिया होज्जा पाविज्ज कित्तिमवि विठलं । निवगुणरमणसमिद्धि, लर्हति सिग्धं न संसीई ॥ १०२ ॥ सरणिहिणंदिदुसमे(१९९५), उत्तमसोहग्गपंचमीदियहे । सिरिजिणसासणरसिए जइणउरीरायणयरम्मि ॥१०३॥ सिरिसंभवथवसयर्ग, गुरुवरसिरिोमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥ १०४॥