________________
प्राकृतस्तोत्रप्रकाशः
३१५
सुहसिद्धचक्कसंगं, वरमंगलतवपयत्थवणमेयं । तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरीणं ॥७१।। पउमेणायरिएणं, रइयं लच्छीप्पहस्स पढणटुं । इय नवपयथुत्ताइं, पणेअसी पोम्मसूरी हं ॥७२॥
॥ श्री सिद्धचक्रसंदोहप्रशस्तिः ॥
दाणंकनिहिंदु(१९९५)मिए, सिरिणेमिजिणेसजम्मदियहम्मि । सिरिसिद्धचक्करसिए, धम्मियसिरिरायणयरम्म ॥१।। (आर्यावृत्तम्) तवगच्छायरियाणं, गुरुवरसिरिनेमिसूरिरायाणं । पउमेणाऽऽयरिएणं, विणिम्मिओ विगुणसीसेणं ॥२॥ सिरिसिद्धचक्कपहुणो, थवसंदोहाहिहप्पवरगंथो । तं भणिऊण भव्वा, हवंतु सिरिसिद्धचक्करया ॥३॥