Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
Catalog link: https://jainqq.org/explore/001450/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ lmbaanyjaasulubi-ruj:raanjji 'पज्याख्याने त्यापनामक पञ्चतन्त्रम् ॥ Page #2 -------------------------------------------------------------------------- ________________ PP श्रीनेमि-नन्दनग्रन्थमालायां दशमो ग्रन्थः । / जैनाचार्यश्रीपूर्णभद्रसूरि-पुनःप्रतिष्ठितं 'पञ्चाख्याने' त्यपरनामकं पञ्चतन्त्रम् ॥ प्रकाशक: श्री विश्वनन्दीकर जैन सङ्घ चंद्रकांत म. पटेल जैन आराधना भुवन भगवाननगरनो टेकरो, पालडी, अहमदाबाद-7 वि.सं. 2045 I.sa. 1988 Page #3 -------------------------------------------------------------------------- ________________ प्रेरक : प.पू. आचार्य श्री विजयसूर्योदयसूरीश्वरजी शिष्य पं. शीलचन्द्रविजयजी गणि. 17 मूल्य : 100-00 रू. प्रतिसंख्या : 500 .70 GAON प्राप्तिस्थानो: * श्री चं.म. पटेल जैन आराधना भुवन भगवाननगरनो टेकरो, पालडी, अमदावाद-7 * सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अमदाबाद - 380001. मुद्रक : जैन एडवोकेट प्रिं. प्रेस जेशींगभाईनी वाडी, घीकांटा, अमदावाद -380001. Process by: KOMAL GRAPHICS Ahd. Phone : 369623 Page #4 -------------------------------------------------------------------------- ________________ "adhya" "राग-द्वेषनी भडभडती आगने लीधे भगवान महावीरना वारसदार-साधुओनी आंखोमांनां सूकाई गयेलां अमी पुनः वहेवा मांडे तो लाघेलुं साधुपद सार्थक नीवडे आवी युवान मुनिओनी आशा-आकांक्षाना बीजने, पोतानी प्रचंड अने प्रसन्न प्रतिभाना सामर्थ्यथी, श्रमण-संमेलनना माध्यमथी अंकुरित अने पल्लवित बनावी देनार अने जिनशासनमां शांति, संप अने समाधिनी पुनःस्थापना काजे शहीदी वहोरी लेनार परमपूजय आचार्यश्री विजय 3OMkAra सूरीश्वरजी महाराजनी पुण्यस्मृतिमां समर्पित. Page #5 -------------------------------------------------------------------------- ________________ पंचतंत्र, पूर्णभद्रसूरि अने पुनः प्रकाशन विशे प्रासंगिक पंचतंत्र के पंचाख्यानकनो इतिहास तेना शोधकोए 2300 वर्ष जेटलो प्राचीन होवानुं निश्चित करी आप्युं छे. देश-विदेशमां सैकाओथी लोकप्रिय बनेला आ नीतिकथाशास्त्रना अनुवाद तथा रूपांतरो विश्वनी 200थी पण अधिक भाषाओमां थयां छे, जे तेनी वैश्विकतानी साबितीरूप छे. आम छतां, आ ग्रंथनो असल कर्ता के संयोजक कोण छे, ते हजी अज्ञात ज रह्यां छे. आ ग्रंथ विष्णुशर्मा नामना विद्वान ब्राह्मणे रो होवानी जनश्रुति, परंपराथी आपणे त्यां प्रचलित छे, पण इतिहासनुं तेने स्पष्ट समर्थन नथी. एक वात स्पष्ट छे के आनो कर्ता कोइ जैन ग्रंथकार तो नथी ज. पंचतंत्रनी प्रस्तुत वाचनाना छेडे प्रशस्तिना आठ श्लोको छे, एनो अभ्यास करतां समजाय छे के विक्रमना बारमा-तेरमा शतकना समयमां पंचतंत्रनी प्राचीन-प्रचलित वाचना नष्टप्राय थै गइ हती, अने तेनो बीज समो के चावीरूप अत्यल्प अंश ज ते वखते उपलब्ध रह्यो हतो, अने जे जेटलो अंश लभ्य हतो ते पण अत्यंत अशुद्ध भ्रष्ट स्वरूपमां हतो अने तेनी बीजी पोथी पण मळवी मुश्केल हती. आ संयोगोमां वि.सं. 1255 मां (I. 1199) सोम नामना मंत्रीनी प्रार्थनाथी, जैनाचार्य श्रीपूर्णभद्रसूरिए पंचतंत्रना उपलभ्य अंशने संस्कार आप्यो ; तेना एके एक पद, वाकय, श्लोक तथा अंश ने पुनःसंस्करण अने पुनःसंकलन आपीने आमूलभूल जीर्णोद्धार ज कर्यो, अने तेना परिणामे आ पुस्तकमांनी पंचतंत्रनी अलंकृत अने विशुद्ध वाचनानुं संकलनात्मक निर्माण थयुं. पंचतंत्रनी अत्यारे प्रचलित अन्य वाचनाओ करतां प्रस्तुत वाचना घणी शुद्ध छे, सुसंयोजित छे, तेनुं कारण एक जैनाचार्यना अनुभवी अने मर्मज्ञ बुद्धि-टांकणा वडे तेनो मनोरम घाट घडायो छे ते ज छे. प्रसंगोपात्त नोंधवुं जोइए के जैन आचार्यो अने साधुओए असंख्य जैनेतर ग्रंथो अने साहित्यनुं अविरत अध्ययन, परिशीलन अने जतन कर्युं छे ; विधाव्यासंगी जैन सर्जकोए अजैन ग्रंथो पर विवरणो अने टिप्पणो लख्यां छे अने आ परिपाटीने लीधे अजैन ग्रंथकारोना असंख्य ग्रंथो तेमज अजैन ग्रंथोनी साची-सुघड वाचनाओ अने तेनी पोथीओ वगेरे जैन ग्रंथागारोमां अने ते पण जैन साधुओ द्वारा सुपेरे सचवायुं छे, अने आ बाबत, जैनोनी उदार मनोवृत्ति तथा सहिष्णुताना उत्तम उदाहरण रूप छे. बीजी एक विशेषता पण नोंधपात्र छे. श्री पूर्णभद्रसूरिए पंचतंत्रनी आ वाचना तैयार करी खरी, परंतु तेना आंतरिक कलेवरमां मूळ पंचतंत्रकारना आशय के प्रतिपादनने हानि थाय तेवो कोइ फेरफार तेमणे कर्यो नथी, किंतु मूळ प्रणेतानी पद्धतिनुं प्रामाणिकपणे तेमणे अनुसरण कर्युं छे. त्यां सुधी के प्रचलित जनश्रुति प्रमाणे, "विष्णुशर्मा आ ग्रंथना कर्ता होवानी वातने पण Page #6 -------------------------------------------------------------------------- ________________ तेमणे पोतानी प्रशस्तिमां दोहरावी che ; are, ग्रंथारंभे जिननामस्मरण के पोताना गुरुने वंदना करतो मंगल श्लोक मूकवानी पण तेमणे खेवना नथी राखी ! आवी प्रामाणिकता अने उदारतानां दर्शन कोइ अजैन ग्रंथकारमां थयानुं जाण्युं नथी. मध्यकालीन युगमां जैन साधुओमां पंचतंत्रना पठनपाठननो प्रचार विशेषरूपे हशे, एम जैन साधुओए पंचतंत्रनी वस्तु उपर रचेली अनेक रासकृतिओ जोतां समजाय छे. पंचाख्यान चउपाई, पंचाख्यान रास, पंचाख्यानोद्धार, पंचाख्यान-बालावबोध - आ अने आवां नामे संख्याबंध कृतिओ मध्यकालीन गुजराती साहित्यना खजानामां मळी आवे छे, जे पंचतंत्रनी कथावस्तुने केन्द्रमां राखीने जैन मुनिओ द्वारा रचाइ छे. उपाध्याय श्रीमेघविजयजीए पण, संस्कृतमां ज, पंचतंत्रोद्वार प्रकारनी कृति रची छे, जे हजी अप्रगट छे. जैनाचार्य श्रीपूर्णभद्रसूरिनी वाचना धरावता प्रस्तुत ग्रंथनुं प्रकाशन, i.sa. 1908मां, प्रो. जोहन्स हटेल नामना इटालियन संस्कृतज्ञ विद्याने सर्वप्रथम कर्युं हतुं. ते विद्वाने पोताना जीवननां मूल्यवान अनेक वर्षो आ ग्रंथनी शोधमां, तेनी शुद्ध वाचनाना संपादनमां अने ते साथे तेना पर तुलनात्मक तथा विश्लेषणात्मक टिप्पणीओ करवामां वीताव्यां हतां, अने आ ग्रंथसहित पांच वोल्युम्स तेमणे पंचतंत्र विशे प्रगट कर्या हतां. एक परदेशी विद्वान पण, एकले हाथे, देश, भाषा अने अन्य अनेकविध बंधनो-अवरोधो आवे तो पण तेने अवगणीने, एक ज ग्रंथ पाछळ केवो समर्पित थै जाय अने तेना माटे केवी जहेमत ले, तेनो एक आदर्शरूप दाखलो डओं. हर्टलनुं पंचतंत्रना संपादननुं काम जोतां आपणने मळी रहे छे. नेव नेवुं प्रतो मेळवी, ते बधी प्रतो झीणवटपूर्वक तपासी जै तेमांथी पांचेक प्रतोने आदर्श रूपे स्वीकारवी : प्रस्तुत वाचनाने वळी भारतना अन्य भागोमां प्रचलित एवी पंचतंत्रनी अन्यान्य वाचनाओ साथे तुलनात्मक नजरे मेळववी ; अने आ बधाय प्रयत्नोना फळरूपे पूर्णभद्राचार्यनी अभिप्रेत वाचनाना शुद्ध संस्करणने निश्चित करी रजू करवुं : आ बधुं केटलुं बधुं कपरुं अने कष्टसाध्य कार्य छे ते सहेजे समजी नहि शकाय. आजथी एंसी वर्षो अगाउ एक परदेशी विद्वान माटे भारतमां फरवुं, अने भारतीय रूढिपूजक समाजना कबजामांना भंडारोमांथी पंचतंत्र जेवा ग्रंथनी हाथ पोथीओ कढाववी - ए कांइ जेवुं तेवुं काम नहोतुं, बल्क अपार धीरज, अनंत सहिष्णुता अने निष्ठाभरी खंत मागी लेतुं अघरामां अघरुं काम हतुं. जे डओं. हर्टले पंचतंत्रनी प्रस्तुत वाचना प्रगट न करी होत तो पंचतंत्रना पुनःसर्जनमांअध्ययनमां एक जैनाचार्यनो पण महान फाळो छे एवुं ऐतिहासिक तथ्य, आजे पण कदाच * आपणा संघ-समाज माटे अजाण्युं ज होत. केम के आपणा संघमां भाग्ये ज बे पांच साधुभगवंतोने आ तथ्यनी आजे पण, कदाच, जाण हशे; बाकी तो जे कोइने कहीए के "पंचतंत्र छपाववुं छे के छपाव्युं" तो तरत ज कहेशे के "पंचतंत्र? आपणे केम छपाववुं पडे ?" आ पछी धीमे रहीने तेमने कहेवामां आवे के, "A तो जैन आचार्यनी रचना छे." त्यारे एकदम -क्षणार्धमां ज प्रसन्न अने वळी संमत थै जाय. आजे आपणो विधाव्यासंग अने Page #7 -------------------------------------------------------------------------- ________________ साहित्यपरिचयनो व्याप केटलो संकोचायो छे ते आटला उपरथी जाणी शकाय छे ; आ स्थिति सुखद तो नथी ज. सं. 2044ना चैत्रमासमां अमदावादमां तपागच्छीय श्रमण समेलन मळ्युं, त्यारे साधु साथ्वीछंदमां आचारशुद्धि अने तेमां सहायरूप बनता ज्ञानाभ्यास प्रत्ये वधी रहेली उपेक्षा अंगे विशेप चिंता सौए व्यकत करी, ते वखते ज्ञानाभ्यासनुं धोरण विकसे ते अर्थे जिज्ञासु अने अभ्यासी साधु साध्वीगण माटे एक पाठयक्रम निश्चित करवानो विचार थयो, अने आ माटे वृद्ध पूजयगणे सहु पासे सूचनो मांग्यां. त्यारे पूर्णभद्रसूरिकृत पंचतंत्रनुं नाम सूचववानी फुरणा थतां ते सूचव्युं, तो सौने अचंबो थयो. सूचित पाठयक्रममां एनो समावेश तो थयो, परंतु ते वखते मनमां थयुं के आ ग्रंथनी एकादी नकल पण जूना भंडारोमां कयांक भाग्ये ज जोवा मळे तो मळे, बाकी अज्ञात अने अलभ्य छे, तेथी आनुं पुनर्मुद्रण करवुं होय तो घणुं उचित अने उत्तम बने. आ इच्छानुं परिणाम आजे आ प्रकाशनस्वरूपे साकार बने छे. अलबत्त, आ प्रकाशन ए वस्तुतः पुनर्मुद्रणमात्र छे, एटले आ प्रकाशननो संपूर्ण यश मेळववाना खरेखरा हकदार तो स्व.प्रो. हर्टल ज गणाय. तेमणे i.sa. 1908मां हार्वर्ड ओरिएन्टल सीरीझना अग्यारमा वोल्युम तरीके हार्वर्ड युनिवर्सिटी-केम्ब्रीज, मेसेप्युसेटस तरफथी आ ग्रंथ छपावेलो, तेनुं ज ओफसेट पद्धतिनुं पुनर्मुद्रण कशाय फेरफार विना अहीं आव्युं छे. केम के तेमणे एटलो बधो परिश्रम लईने एवुं विशुद्ध संपादन कर्युं हतुं के जे आजे 80 वर्ष पछी पण संपादन कळाना उत्तम नमूनारूप बनी शके तेवुं लागे छे. तेमणे नानकडुं शुद्धिपत्रक आप्युं हतुं, तेमांनी अशुद्धिओ आ पुनर्मुद्रणमां सुधारी लेवामां आवी छे. विशेषमां, शरूआतमां पंचतंत्रगत कथाओनी संस्कृत अनुक्रमणिका, तथा अंतमां पंचतंत्रमां आवता श्लोकोनी अकारादि अनुक्रमणिका तैयार करीने मुकी छे. श्लोकानुक्रमणिका मुनिराज श्री विमलकीर्तिविजयजीए तैयार करी छे. आ ग्रंथ विशेष साधुओना अभ्यासमां लेवानो होवाथी डओं. हर्टले अंग्रेजीमां लखेली प्रस्तावना तथा भारतीय लेखन पद्धति विशे तेमणे लखेलो पृथक्करणात्मक लेख बिनजरूरी लागवाथी आमां लीधेल नथी. प्रस्तुत पंचतंत्रना वाचकोनुं, डओं. हर्टले संधि अंगे अपनावेली पद्धति तरफ ध्यान दोरवुं जरूरी छे. डओं. हर्टलनो उदेश विदेशी वाचकोने पंचतंत्रनी वाचना उपलब्ध कराववानो हतो, तेथी तेमने वांचवा-बोलवामां कठिन पडे तेवा जोडाक्षरो तथा संधिओने छूटा पाडीने तेमणे अहीं छाप्या छे. अने केटलाक संधिप्रकारोने समजाववा माटे अमुक चिह्नोनो तेमणे उपयोग कर्यो छे. हर्टले आ रीते जोडाक्षरोने छूटा pADayA che : Page #8 -------------------------------------------------------------------------- ________________ हर्षाद् इत्य् अचिन्तयत् । (ह्र्स्सादित्य्चिन्त्य्त्)| अप्य् उत्कटे च रौद्रे च । (अप्युत्कटे च रौद्रे च ) / उक्तवांश् च । (uktvaaNshc)| दिनान्य अतिक्रान्तानि । (दिनान्यतिक्रान्तानि ) / यद्य् अभयप्रदानं । (यद्यभयप्रदानं ) / असाव् आह । (असावाह - असौ आः)| इत्य उक्तम् एव । (इत्युक्त्मेव्)| क्लेशपरिग्रहान् निवार्याः (क्लेशपरिग्रहान्निवार्याः) / तच् छ्त्वापि । (तच्छ्रुत्वापि, तत् श्रुत्वापि) / नन्व् एतद् । (नन्वेतद् । स्वल्पं तथायुर् बहवश् च विघ्नाः । (स्वल्पं तथायुर्बहवश्च विघ्नाः ) / हंसैर् यथा क्षीरम् इवाम्बुमध्यात् । (हंसैर्यथा क्षीरमिवाम्बुमध्यात्) / स्पृशत् अपि । (spRshnnpi)| हटले स्वरोनी संधिमां आ चिहननो व्यापक उपयोग आ रीते कर्यो छे : नेति = न + इति । नैव = न + एव । एवोद्गतः = एव + उद्गतः । खास करीने में+ग नी, गृष्ण नी के मग्न नी संधि होय त्यां तेनी स्पष्टता माटे एकज चिहुननो बे रीते विनियोग हटले कर्यो छे. जेम के - अ + अ = सहास्मद्विधानां = (सह + अस्म्द्विधानां)| एतस्यापि = (एतस्य + अपि)| मे 4 शत. A+a नी संधि डोय त्यां 55! - उक्तवाग्रे = (उक्तवा + अग्रे) / तथान्यद् = (तथा + अन्यद्) / भने 4यां a+A नी संधि डोय त्यां - एतस्यात्मनो = (एतस्य + आत्मनो) / तथाकाशे = (तथा + आकाशे) / अ + अ आ +a भेलेनी संघिय छ त्यैयिड्न, अक्षरनी मात्रामा 67 (बीटी)नी नाये (तथान्यद्) गोवा मणशे, अने a+आनी संधिछ त्यो त थिड्न सक्षरनी मुहनी नीये भूदु (तथाकाशे) ने शशे. Page #9 -------------------------------------------------------------------------- ________________ वळी लांबा समरसजटिल वाकयो हशे त्यां तेमणे दरेक शब्द पूरो थाय त्यां, उपरना भागमां ऊभी लीटी मूकी छे, ते पण खास नोंधपात्र छे. दा.त. 185मां पृष्ठ उपरनुं प्रलंब समास वाकयः पुषित' विकार' शीर्वाद' विनय' इत्यादि. एक विदेशी विद्वान पण, संस्कृत भाषा माटे अने संस्कृत साहित्यना एक ग्रंथ माटे आटलो बधो मुग्ध होय, अने आवो - विदेशी माटे तो भगीरथ ज कहेवाय तेवो - पुरुषार्थ एना संपादन माटे करी शके, तो आजे अध्ययन अने संशोधननी सामग्रीओना अगणित स्रोतो विकस्या छे, दिशाओ उघडी छे, अने सर्वप्रकारनी सवलतो उपलब्ध छे, त्यारे आपणा महापुरुषोए लखेला तेमज रचेला मूल्यवान साहित्यना अध्ययन-संशोधन माटे आपणे साधु-साध्वीओ केटलुं बधुं काम - धारीए तो - करी शकीए ? आ पुनर्मुद्रणनुं अध्ययन करतां-करावतां कोइकने पण आवी प्रेरणा अने रस जागशे, तो आ प्रयास सार्थक बनशे. - शीलचंद्रविजय जैन उपाश्रय भगवाननगरनो टेकरो, ता. 26-10-'88 पालडी, अमदावाद-7 Page #10 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । / (मुख्या कथा) (उपकथा 1) is m x x w is a कथामुखम् । प्रथमं तन्त्रम् - मित्रभेदः सिंह-वृषभमैत्री भेदक श्रृगाल कथा कीलोत्पाटि मूर्ख वानर कथा भेरीपरीक्षक शृगाल कथा दन्तिल गर्वनाशक-गोरभ कथा आषाढभूतिधूर्त्तवञ्चित-देवशर्मपरिव्राजक कथा कृष्णसर्पमारक काक कथा कर्कटकग्रहाद्धतस्य बकस्य कथा शशकनिपातित-मदोन्मत्तसिंह कथा विष्णुरूपधर-कौलिक कथा कृतज्ञपशुत्रिक-कृतजमनुष्य कथा यूका-मत्कुणयोः कथा पशुवञ्चकचण्डरव शृगाल कथा उलूकसभाद्धतस्य हंसस्य कथा प्रपञ्चरचनयोष्ट्रघातकानां काकादीनां कथा क्षुद्रसेवकावृतसिंहात् प्राणरक्षकस्य रथकारस्य कथा समुद्रपराभव विधातृ टिट्टिभ कथा हितवचोऽश्रावक कूर्मस्य हंसयुगलस्य च कथा अनागतविधात्रादिमीनत्रितयकथा महाजनविरोधिगजस्य कथा वृद्धबुद्धया विमोचितस्य हंसयूथस्य कथा प्रकटभोजित्वेन हतस्य हुडस्य कथा स्वार्थसाधक शृगालकथा चतमन्त्रिदग्धस्य राजविप्रतारकस्य धुर्त नग्नसाधोः कथा कन्यां परिणेतुः सर्पस्य कथा पूर्वनिर्मितकर्मणोऽनन्यथाभावित्वविषये यमदर्शनेन मृतस्य शुकस्य कथा अस्थानोपदेशकसूचिमुख पक्षिणी कथा धर्मबुद्धि-दुष्ट बुद्धि मित्रद्वय कथा बककुल विनाशक धूतकुलीरककथा शठं प्रति शाठयं समाचरतो वणिजः कथा " 10 " 11 " 12 " 13 " 14 15 17 102 104 24 25 106 108 109 27 28 " 114 Page #11 -------------------------------------------------------------------------- ________________ 117 " 29 " 30 118 126 (मुख्या कथा) (उपकथा 1) 1Gnxxww 126 127 134 137 138 147 156 159 165 168 174 (मुख्या कथा) 174 (उपकथा 1) 180 183 188 संसर्गजा दोषगणा इति विषये शक शावक द्वयकथा पण्डितशवपादाने अपण्डितमित्र त्यागे च पल्लीपति-नृपयोः कथा द्वितीय तन्त्रम मित्रसम्प्राप्तिः । / पाशबद्धकपोतकलस्य तन्मित्राणां च काकमूषकादीनां कथा भारुण्ड पक्षि कथा निधानस्वामिमूषक-परिव्राजकद्वय कथा व्यवहारकुशलब्राह्मणीकथा अतितृष्णालशगालकथा प्राप्तव्यमर्थ लभते मनुष्यः इतिवादिनो वणिक्पुत्रस्य कथा सोमिलकाभिधमूढतन्तुवायकथा धवपरित्यागेना धुवनिषेविणः शृगालस्य कथा मूषककुलविमोचित हस्तियूथ कथा पुनर्बद्धस्य चित्राङगहरिणस्य कथा तृतीयंतन्त्रम् काकोलकीयम । / / काककुल-धूककुलयोर्यद्धस्य कथा नतननृपनिर्णयाय मिलितेष पक्षिषु अकारणमप्रियभाषिणः काकस्य कथा चन्द्रव्यपदेशेन निजजातिरक्षकस्य चतुर शशकस्य कथा मार्जारादात्तक्षययोः शशतित्तिर्योः कथा धूर्तत्रयवञ्चितब्राह्मणकथा दुर्बलाभिरपि कीटिकाभिर्विनाशितस्य सर्पस्य कथा सुवर्णप्रदातुः सर्पस्य सुवर्णलोभान्मृतस्य विप्रसुतस्य च कथा स्वार्थपरायणत्वेन नष्टाधारस्य स्वर्णमयहंसकलस्य कथा परोपकारविधातृ-कपोतयुगलकथा वृद्धपुरुषस्य चौरागमनभीताया युवपत्न्याः कथा शत्रुभ्योऽपि हितप्रापकस्य विप्रस्य कथा परस्परमर्मोद्घाटनेन विनष्टयोः सर्पयोः कथा कुलटापल्या वञ्चितस्य रथकारस्य कथा मूषक कन्या कथा मूर्खमण्डलकथा सिंहादात्मानं रक्षितुश्चतशृगालस्य कथा मण्डकभक्षिमन्दविषसर्पकथा मायया घृतान्धब्राह्मणेन हतयोः कलटाभार्यातज्जारयोः कथा चतर्थ तन्त्रम लब्धप्रणाशम् । / कपिवञ्चितमकरकथा वैरशुद्धि कृत्वापि स्वात्मानं रक्षितुर्मण्डूकराजस्य कथा मुर्खगर्दभकथा वीरम्मन्य कुम्भकारकथा सिंहीस्तन्यपशगालशिशुकथा Froxx90 194 196 198 199 200 205 206 208 , 11 ,, 12 210 213 " 13 , 14 216 " 15 ,, 16 218 221 223 (मुख्या कथा) (उपकथा 1) 228 231 236 240 241 Page #12 -------------------------------------------------------------------------- ________________ 244 246 247 249 251 - 252 255 11 257 257 पडजनसत्तायाः कुलटाब्राह्मण्याः कथा स्त्रीस्नेहासक्तवररुचिमन्त्रिकथा व्याघ्रचर्मावृत गर्दभकथा पतिधनजारपरिभ्रष्टकुलटाकथा मूर्खवानरोपदेशदानावाप्तकष्टायाः सुगृहायाः कथा शत्रुजिच्छृगालकथा विदेश प्रवासिसारमेयकथा पञ्चमं तन्त्रम् अपरीक्षितकारित्वम् । साधुधातकनापित कथा (मुख्या कथा) पुत्ररक्षकनकुलघातक ब्राह्मणी कथा (उपकथा 1) लोभाभिभूत विप्रकथा बुद्धिहीनानां विनाशैति विषये ब्राह्मणचतुष्टयकथा एकबुद्धि-शतबुद्धि-सहस्रबुद्धि नामकमत्स्यत्रितयकथा संगीतकार गर्दभकथा स्त्रीबुद्धयनुसरणेन विनष्टस्य कौलिकस्य कथा अनागतचिन्तया वर्तमान विनाशकस्य विप्रस्य कथा हिसिते प्रतिहिसितविधायिनो वानरस्य कथा राक्षस-चौर-वानराणां कथा अन्धक-कुब्जक-त्रिस्तनी कथा राक्षसान्मुक्तिप्रापकस्य द्विजस्य कथा MrX90 259 261 267 269 270 273 276 277 283 285 . // 11 285 Page #13 -------------------------------------------------------------------------- ________________ जैन कथा साहित्यना महारथी प्रोफेसर डो. हर्टल प्रोफेसर डो. योहने हर्टल लाइजिग-जर्मनीमां विश्व-विधालयना प्राध्यापक तेम ज भारतीय भाषाओ अने साहित्यना मानीता अन्वेषक हता. भारतीय कथा साहित्य विशेषत: पंचतंत्र साहित्य संबंधिनी एमनी शोधखोळ जगन्द्रसिद्ध छे. "पंचतंत्र साहित्यनी गहरी शोधमां ऊतरतां तेओए बताव्युं छे के आ ग्रंथ, बाइबलने छोडीने, जगतनी सौथी वधारे भाषाओमां अनुवादित ग्रंथ छे. अनेके विलायती, अरबिस्तानी, इरानी इत्यादि साहित्यनी प्राचीन कथाओ अधिकतर तेना उपर आधारित छे. तेओए ए पण बताव्युं छे के आ पंचतंत्र साहित्यना निर्माणमां जेन ग्रंथकारोए, खास करीने गुजरातना श्वेतांबर साधुओए घणो मोटो फाळो आप्यो हतो. आ अन्वेषणोनुं फळ तेओए अन्या निबंधो उपरांत DA पंचतंत्र' नामक एक विशाल ग्रंथमां प्रकाशित कर्युं छे. तेओए जैन औपदेशिक साहित्यनी घणी खरी कथाओ, संस्कृत, प्राकृत, अने अपभ्रंशमांथी जर्मन भाषामां अनुवादित करीने तेनो परिचय जर्मन जनताने कराव्यो छे. ते वखते विद्वानोमां एवो भ्रम फेलायो हतो के जैनोना कथा साहित्यनी संस्कृत भाषा सदोष नहीं तो अशिष्ट to che, कारण के तेमांना कंइक शब्दो संस्कृत शब्दकोषोमां मळता नथी. पण डो. हटले ए वात सिद्ध करी बतावी छे के आ जैन संस्कृतना लेखको जेओ प्राय: संस्कृत व्याकरणना निष्णात पंडितो हता, पोताना धर्मनो पवित्र संदेश वधारे स्पष्ट करवाना उद्देशथी ज प्रांतिक भाषाओना, विशेषतः तेमणे गुजराती अने हिन्दीना शब्दोने संस्कृत रूप आपीने तेओ काममां लाव्या करता हता. एटले जैन संस्कृत औपदेशिक साहित्यनी शोध करनार विद्वानोने माटे संस्कृतनी साथे भारतीय प्रांतिक भाषाओनो पण अभ्यास करवो परमावश्यक che. teo pote gujarAtInA स्वयंपठित जाणणहार हता. एटलुं ज नहीं, अपितु तेओए प्राचीन गुजराती साहित्यनी अने खास करीने जैन साहित्यनी शोध करीने तेनी भाषा अने साहित्य संबंधीना अन्यान्य विद्वताभरेला निबंधो प्रकाशित कर्या छे. एटले जैन श्वेतांबर औपदेशिक साहित्यनी तरफ दुनियानुं लक्ष आकर्षित करीने अने जैन संस्कृतिनुं साचुं स्वरूप बतावीने तेओए जैन साहित्य उपर जे उपकार कर्यो छे ते चिरस्मरणीय छे. पोताना जीवनना पाछला भागमां तेओ वेदसंहिता अने पारसीओना अवस्तानी गहरी तुलनात्मक शोधखोळमां लागी गया हता. तेना क्रममां तेओ एवा अपूर्व निर्णय उपर आव्या हता के आ पुरातन ग्रंथोनी व्याख्याने माटे मूल कर्ताओथी सेंकडो नहीं, अपितु हजारो वर्षो पछी उत्पन्न थयेला सायन वगेरे टीकाकारो करतां वेद संहिताने माटे जंद अवस्ताना ग्रंथो अने अवताने माटे वैदिक संहिताओ कंइक अंशे वधारे उपयोगी छे कारण के एमना अने घणा अन्य विद्वानोना मत प्रमाणे आ बन्ने प्राचीनतम प्रजा, अर्थात् वैदिक अने आवस्तिक आय, एक ज देशना - अफगानिस्तानना - समकालीन रहेवासी हता. आ बन्ने प्राचीन प्रजानी प्राय: समानभूत अग्निआराधना संबंधे पण एमने शोधखोळ अतिमूल्यवान जैन सत्यप्रकाश मार्च 1956मां डो. शालटे क्राउझे) Page #14 -------------------------------------------------------------------------- ________________ N aham // oM नमः श्रीसरस्वत्यै ॥ सकलार्थशास्त्रसारं । जगति समालोक्य vissnnushrmedm। तन्त्रैः पञ्चभिर् एतच् । चकार सुमनोहरं शास्त्रम् ॥ 1 ॥ अर् 3 तद् यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थशास्त्रविशारदः प्रवरनृपमुकुटमणिमरीचिचयचर्चितचरणः सकलकलापारं गतो ऽमरशक्तिर नाम राजा बभूव । तस्य च चयः पुत्राः परमदुर्मेधसः । वसुशक्तिः । उग्रशक्तिः । अनन्तशक्तिश् चेति बभूवुः । अथ ताञ् शास्त्रविमुखान् समालोक्य स राजा सचिवान् आहय प्रोवाच । भोः । ज्ञातम् एतद् भवद्भिः । यन् ममते पुचाः शास्त्रविमुखा विवेकरहिताः । तद् एतान् पश्यतो मे हतकण्टकम् अपि राज्यं न सौख्यम आवहति । अथवा " साध्व इदम् उच्यते । अजातमृतमूर्खेभ्यो । मृताजातौ सुतौ व्र्म्। यतस ती स्व्ल्प्दुःखाय्। यावज्जीवं जडो दहेत ॥ 2 ॥ तथा च । किं तया क्रियते धेन्वा । या न सूते न दुग्ध्दा। ___ को ऽर्थः पुत्रेण जातेन । यो न विद्वान न भक्तिमान् ॥ 3 ॥ तद् एषां बुद्धिप्रबोधनं यथा भवति । तथा केनाप्य उपायेनानुष्ठेयम् । इति । अकैकशः 16 प्रोचुः । देव । द्वादशभिर् वर्षेस तावद् व्याकरणं श्रूयते । तद् यदि कथम् अपि ज्ञायते । ततो धर्मार्थशास्त्राणि ज्ञायन्ते । ततो बुद्धिप्रबोधनं भवति । अथ तन्मध्यतः सुमतिनामामात्यः प्राह । देव । अशाश्वतोऽयं जीवविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत् 18 संक्षेपमात्रं किंचिद एतेषां प्रबोधनार्थ चिन्त्य्ताम्। इति । उक्तं च । यतः । अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर बहवश च विघ्नाः। 21 यत् सारभूतं तद् उपासनीयं हंसैर् यथा क्षीरम् इवाम्बुमध्यात् ॥ 4 ॥ उप तद् अघास्ति विष्णुशर्मा नाम ब्राह्मणो 'nekshaastrsNsiddhilbdhkiirtiH| तस्मै स्म्र्प्येतान्। 24 Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION. - 2 स नूनं द्राक् प्रबुद्धान् करिष्यति । सो ऽपि राजा तद् आकर्ण्य विष्णुशर्माणम् आर्य प्रोवाच । भो भगवन् । मदनुग्रहार्थम् एतान् कुमारान अर्थशास्त्र प्रति यथानन्यसदृशान् विदधासि । तथा कार्यम् । अहं त्वां शासनशतेन नियोजयिष्यामि । अथ विष्णुशर्मोत्तरं 8 राजानम् ऊचे। देव । श्रूयतां मे तथ्यवचनम् । माहं विद्याविक्रयं करोमि शासनशतेन । एतान् पुनर मासषट्रेन यदि नीतिशास्त्रज्ञान न करोमि । ततः स्वनामपरित्यागं क्रोमि। किं भुना। श्रूयतां ममेष सिंहनादः । नाहम् अर्थलिप्सुर ब्रवीमि । न च मे शीतिवर्षस्य : व्यावृत्तसर्वेन्द्रियार्थस्य किंचिद् अर्थेन प्रयोजनम् । किं तु त्वत्प्रार्थनासिद्ध्यर्थं सरस्वतीविनोदं करिष्यामि । तल लिख्यताम् अद्यतनो दिव्स्ः। यद्य अहं षण्मासाभ्यन्तरे तव पुत्रान् नीतिशास्त्र प्रत्य अनन्यसदृशान न करोमि । ततोऽर्हति मे देवो देवमार्ग संदर्श-5 यितुम् । इति । ___एतां ब्राह्मणस्यासंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवो राजा विस्मयान्वितस् तस्मै कुमारान् समर्प्य परां निर्वृतिं जगाम । विष्णुशापि तान् आदाय स्वगृहं गत्वा तदर्थ 12 मित्रभेदः । मित्रसंप्राप्तिः । काकोलूकीयम् । लब्धप्रणाशम् । अपरीक्षितकारिता । इति पञ्च तन्त्राणि रचयित्वा पाठितास ते राजपुत्राः । ते ऽपि तान्य अधीत्य मासषट्रेन यथोक्ताः स्ण्जाताः। ततः प्रभृत्य एतत् पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थ 15 भूतले प्रवृत्तम् । किण्भुना। यो वेतत् पठति प्रायो । नीतिशास्त्रं शृणोति वा। न पराभवम् आप्नोति । स शकाद् अपि कर्हिचित् ॥ 5 ॥ ॥ कथामुखम् एतत् ॥ Page #16 -------------------------------------------------------------------------- ________________ अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायम् आद्यः स्लोकः । वर्धमानो महान् स्नेहः । सिंहगोवृषयोर् वने । जम्बुकेनातिलुब्धेन । पिशुनेन विनाशितः ॥ 1 ॥ तद् यथा श्रूयते । दाक्षिणात्येषु जनपदेषु पुरंदरपुरस्पर्धि सर्वगुणसंपन्नं पृथिव्याश चूडामणिरत्नभूतं कैलासशिखराकृति विविधंयन्त्र प्रहरणाचरणपरिपूर्ण गोपुरराट्टालकं visaMkaToMskaTadRDhapa'rirghakapATatoraNArga लौपगर्तेन्द्र kIlavipula'dvAraM suvihita'zRGgATakacatuSpatha'pratiSThi- 6 तनिकदेवतायतनं परिख* parikaritacchritahimagirisadRzakAraprakAra'valaya'pariveSThitaM महिलारोप्यं नाम नगरम् । तत्रानेकगुणसमूहो जन्मान्तरधर्मोपार्जनावाप्तधनसमूहो वर्धमाननामा सार्थवाहः प्रतिवसति स्म । अथ कदाचिच् चिन्तयतो ऽर्धरात्रवेलायाम् 9 वृशं तस्य चित्तम् अभूत । य्था। प्रभूतो ऽपि संचितो ऽर्थः प्रवेच्यमानो ऽञ्जनम् इव क्षीयते । स्वल्पो ऽपि संचीयमानो वल्मीकवद् वर्धते । अतः प्रभूतेनापि द्रव्येण तस्यैव वृद्धिः करणीया । अलब्धा अर्धा लभ्याः । लब्धाः परिरक्षणीयाः । रचिता विवर्धिनीयाः 12 पात्रे संपादनीयाश् च । इति । लोकमार्गेणापि रच्यमाणो ऽर्थो बहूपद्रवतया सद्यो विनश्येत् । अप्रयुज्यमानः प्रयोजनोत्पत्तौ तुल्यो ऽप्राप्तस्य । इति । ततः प्राप्तस्य सतो रक्षणविवर्धनोपयोगादि कार्यम् । उक्तं च । उपार्जितानाम् अर्थानां । त्याग एव हि रक्षणम् । तडागोदरसंस्थानां । परीवाह वाम्भसाम् ॥ 2 ॥ अर्थेर् अर्था निबध्यन्ते । गजैर् इव महागजाः । न ह्य् अनर्थवता शक्यं । वाणिज्यं कर्तुम् हया ॥ 3 ॥ दैववशाद् उपपन्ने । सति विभवे यस्य नास्ति भोगेच्छा । न च परलोकसमीहा । स भवति धनपालको मूर्खः ॥ 4 ॥ अर् 21 एवं संप्रधार्य मथुरागामीनि सारभाण्डानि समाहृत्य सपरिजनः शुभे नक्षत्रे शुभायां तिथी गुरुजनानुज्ञातः स्वजनेर् अनुव्रज्यमानः शङ्खतूर्यनिर्घोषेणाग्रतः क्रियमाणेन नगरान् निःसृतः । उदकान्तात् सुहृज्जनं निवर्ता अभिप्रस्थितः । 3 15 18 तस्य च द्वौ मङ्गलवृषभो धूर्वोढारी नन्दकसंजीवकनामानौ पाण्डुराभ्रसंनिकाशी सुवर्णकिङ्किणीपरिवृतोरस्की तिष्ठतः । अथ धवखदिरपलाशशालैर् मनोहराम् अन्यैश् वेष्टदर्शनैः शाखिभिर् निरन्तरोपचिताम् अनेकगजमवयमहिषरुरुचमरीवराहशार्दूल- 27 24 Page #17 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS3B Frame-story: Lion and bull. चित्रकभयोगटाम अचलनितम्बनिर्गतोदकपरिपूरितां विविधदरीगहनाम् अटवीम आसाद्य दूरापातिनिर्झरोदकोत्पादितकर्दममनकचरणवैकल्याच् छकटस्य चातिमाराद् अभिहतः कस्मिंश्चित् प्रदेश कथम् अपि तयोर् वृषभयोः संजीवको युगभङ्गं कृत्वा निषसाद । ततस् तं निपतितं दृष्ट्वा शाकटिकः ससंधमः शकटाद् उत्तीर्य त्वरितगतिर अनतिदूरे सोपचारम अञ्जलिं कृत्वा सार्थवाहम उवाच । आर्यपुत्र । अध्वपरिश्रान्तः संजीवकः पङ्के निषसाद । तच कृत्वा वर्धमानसार्थवाहः परं विषादम अगमत् । पञ्चरा- 6 त्रिकम् अप्रयाणकं कृत्वा यदासौ न कल्यतां लभते । तदा तस्य यवससमेतान् रक्षापुरुषान् दत्त्वाभिहितवान् । यथा । अयं संजीवको यदि जीवति । तद् एनं गृहीत्वा । यदि नियते । तदाम संस्कृत्य युष्माभिर् आगन्तव्यम् । एवम् आदिश्य यथाभिलषितं देशान्तरं । प्रस्थितः । अन्येआश च । बहुपायं वनम् । इति भयात् तेर् अपि गत्वा स्वामिने मृषा निवेदितम् । यथा । मृतो ऽसौ संजीवको ऽस्माभिश् चाग्न्यादिना संस्कारेण संस्कृतः । इति । तच च श्रुत्वा सार्थवाहः क्षणमात्रं दुःखं कृत्वा कृतज्ञतया च प्रेतकृत्यादिक्रियां 12 छत्वा मथुराम avighna sNpraaptH| ___ atha संजीवकः स्वभाग्यानां वशाद् आयुःशेषतया च निर्झरोदककण प्रकरिर् आश्वासितशरीरः शनैः शनैर् यमुनाकच्छम अव्तीर्न्न्ः। तस्मिंश च मरकतसदृशानि शष्पपल्ल- 15 वाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ व पीनः ककुद्मान बलवांश च स्ण्वृत्त्ः। प्रत्यहं वल्मीकशिखराणि शृङ्गाग्रघट्टनैर् उल्लिखन दन्तिवत् तिस्स्त्थ्ति। ____ अथ कदाचित् सर्वमृगपरिवृतः पिङ्गलको नाम सिंह उदकग्रहणार्थ यमुनाकच्छम् 18 अवतीर्णः । स च संजीवकस्य महान्तं गर्जितशब्दम् अशृणोत् । तं च श्रुत्वातीव तुभितहृदयः स्वकीयम् आकारं प्रच्छाद्य मण्डलवटस्याधस्ताच् च्तुर्म्न्न्द्द्लाव्स्थानेनाव्स्थित्ः। आह च च्तुर्म्न्न्द्द्लाव्स्थान्नामानि। सिंहः सिंहानुयायी काकरवर्गः किंवृत्तश् चेति 21 मण्डलानि । तत्र सर्वेष्व् एव नगरपत्तनाधिष्ठानखेटकर्बटद्रङ्गप्रत्यन्तांग्रहारविहारजनस्थानेष्व एक एव सिंहस्थानीयो भवति । कतिपयाः सिंहानुयायिनस तत्र चराः । काकरवर्गो मध्यमवर्ग: / किंवृत्ता व्नान्त्स्थान्वासिन्ः। उत्तममध्यमाधमास् त्रय इति। अथ पिङ्गलकः सामात्यः समुज्जनश छत्चचामरव्यजनवाहनविलासविस्तारविरहितम् अकृत्रिमसाहसरसैकान्तदर्पोद्धतम् अभप्रमाममदोत्सेकम असहमानतया स्वयंग्राह हितैश्वर्यम् अनभिज्ञम् इतरजनसेवितानां कृपणवचसाम अमर्षरोषसंरम्भगर्वप्र-27 स्थानम् अकातरत्वपुरुषार्थम् अनुक्षिप्ताञ्जलिपुटम् अदीनम् अभोतम अकृतचाटुकर्मोपायं व्यवसायपौरुषाभिमानावष्टम्भभासुरम् अनन्यसेवि निःसङ्गम् अनात्मंभरि परोपकारसुखव्यक्त* पुरुषकारफलम् अपरिभूतम् अकृशम् अतुच्छम अपगतदुर्गप्रतिसंस्कारचित्तम अग- 30 णितायव्ययम् अविलोमम् अनायत्तम् उद्धतोपार्जितप्रतापविषमम् अपाङ्गण्यसंप्रधारणम् अप्रहरणाभरणम् असाधारणविभवनासम् अपरोक्षवृत्तम् अनाशङ्कनीयम् अनपेक्षितकलचपाणिग्राहासाराक्रन्दम् अनिन्द्यम अघटिताशिक्षितास्त्र प्रयोगम् अनिच्छावि.33 Page #18 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale i: Ape and wedge. Frame-story.. e घाति परिजननिरपेक्षलब्धग्रासनिवाससौहित्यं वनान्तरे निःशवं निःसाध्वसम् उच्चैःशिरो राजत्वम् अनुबमूव । उक्तं च । एकाकिनि वनवासिन्य । अराजलक्ष्मण्य aniitishaastrjnye| सत्त्वोत्कटे मृगपती । राजेति गिरः परिणमन्ति ॥ 5 ॥ किं c। नाभिषेको न संस्कारः । सिंहस्य क्रियते मृगैः। विक्रमार्जितवित्तस्य । स्वयम् एव मृगेन्द्रता ॥ 6 ॥ sdaamndmdsyndiaamaatnggpishitaashnH| असंपन्नेप्सिताहारस । तृणान्य अक्ति न केस्री॥7॥ तस्य च करटकदमनकनामानी द्वौ शृगाली भ्रष्टाधिकारी मन्त्रिपुत्राव आस्ताम् । तौ च परस्परं मन्त्रयितुम् आरब्धौ । तत्र दमनको ऽब्रवीत् । भद्र करटक । अयं तावद् अस्मत्स्वामी पिङ्गलक उदकग्रहणार्थम् इतः प्रवृत्तः । किंनिमित्तम् इह दौर्मनस्यनावस्थितः । सो ऽब्रवीत् । bhdr। kim anena व्यापारेण । उक्तं च । अव्यापारेषु व्यापारं । यो नरः कर्तुम् इच्छ्ति। स एव निधनं याति । कीले न्र्ः॥8॥ दमनक आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 1 ॥ अस्ति कस्मिंश्चित् प्रदेशे नगरम् । तस्यासन्नत खण्डमध्ये केनापि वणिजा देवतायतनं कार्यते स्म । तत्र ये कर्मकराः 18 स्थपत्यादयः । ते मध्याहूवेलायाम् आहारार्थ प्रतिदिनं नगरं प्रविशन्ति । अथैकस्मिन दिने वानरयूथं तद् अर्धकृत देवतायतनम आयातम् । अथैकस्य शिल्पिनो ऽर्धस्फाटितो महाप्रमाणो 4 'ञ्जनस्तम्भः शिरसि निखातखादिरकीलको ऽवतिष्ठते । वानराश् च स्वेच्छया तरुशिखरमासादशृङ्गदारुनिचयेषु यथेष्टं क्रीडितुम आरब्धाः । तत्रैकश् चासन्नविनाशश् चापलाद् उपविश्य स्तम्भे । 24 केनायम अस्थाने कीलको निखातः । इति पाणिभ्यां संगृह्योत्पाटयितुम् आरब्धः । अर्धस्फाटितान्तरप्रविष्टवृषणस्थानाच् चलितकीलके यद् वृत्तम् । तद् भवतानाख्यातम् अपि विदितम् । इति ॥ 27 Page #19 -------------------------------------------------------------------------- ________________ अतो ऽहं ब्रवीमि । अव्यापारः प्राज्ञैः परिहर्तव्यः । इति । पुनश् चाब्रवीत् । आवयोस् तावद् भक्षितशेषाहारमात्रवर्तनम् अस्त्य एव । दमनक आह । कथम् आहारमाचार्थी केवलं भवान् प्रधानसेवां कुरुते । न विशेषार्थितया । साधु चेदम् उच्यते । सुहृदाम् उपकारकारणाद् द्विषतां चाप्य अपकारकारणात् । नृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ 9 ॥ अपि च । अथवा । Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. yasmin जीवति जीवन्ति । बहवः स तु जीवति । वयांसि किं न कुर्वन्ति । चश्वा स्वोदरपूरणम् ॥ 10 ॥ यो नात्मने न गुरवे न च बन्धुवर्गे दीने दयां न कुरुते न च भृत्यवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ 11 ॥ स्वल्पस्नायुवसावशेषमलिनं निर्मोसम् अप्य् अस्थिकं वा लब्धा परितोषम् एति न च तत् तस्य क्षुधाशान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्का निहन्ति द्विपं सर्वः कृच्छ्रगतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ 12 ॥ लाङ्गूलचालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुंगवस् तु धीरं विलोकयति चाटुशतैश च भुङ्क्ते ॥ 13 ॥ सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः । सुसंतोषः कापुरुषः । स्वल्पकेनापि तुष्यति ॥ 14 ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयेर् बहुभिर् बहिष्कृतस्य । उदरभरणमात्रम् एव लिप्सोः पुरुषपशोश् च पशोश् च को विशेषः ॥ 15 ॥ गुरुशकटधुरंधरस् तृणाशी समविषमेषु च लाङ्गलापकर्षी । जगदुपकरणं पवित्रयोनिर् नरपशुना * किम् उ मीयते गवेन्द्रः ॥ 16 ॥ वियो वस सर्दु 6 8 6 9 12 15 18 Vasa 21 24 पुस्पि] 27 पुस्पि करटक आह । आवां तावद् अप्रधानौ । किम् अनेन व्यापारेण । सो ऽब्रवीत् । भद्र । * कियतापि कालेन प्रधानो ऽप्रधानो ऽपि भवपि । उक्तं ca । $3 80 Page #20 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. अप्रधानः प्रधानः स्यात् । पार्थिवं यदि सेवते । प्रधानो प्य अप्रधानः स्याद् । यदि सेवाविवर्जितः ॥ 17 ॥ न कस्यचित् कश्चिद् दह प्रभावाद् भवत्य उदारो अभिमतः खलो वा। लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्य एव भरं मयन्ति ॥ 18 ॥ उप 6 तथा c। आरोप्यते रमा shailaayN। यथा यत्नेन भूय्सा। पात्यते सुखम् एवाधस् । तथात्मा गुणदोषयोः ॥ 19 ॥ करटक आह । अथ भवान किं वक्तुमनाः । सो ऽब्रवीत् । अयं तावद् अस्मत्स्वामी भीतो" भीतपरिवारश च मूढमनाः संतिष्ठते । सो ऽब्रवीत् । कथं भवाञ् जानाति । दमनक आह । किम् अत्र ज्ञ्यात्व्य्म्। उदीरितोऽर्थः पशुनापि गृह्यते हयाश् च नागाश च वहन्ति नोदिताः। अनुक्तम् अप्य् ऊहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः ॥ 20 ॥ 'वम्स 15 तथा c। आकारर् *इङ्गितर् गत्या । चेष्टया भाषणेन च । मेचवक्तविकारेण । गृह्यते ऽन्तर्गतं मनः ॥ 21 ॥ तद् एनम् अवात्मप्रज्ञाप्रभावेण वशीकरिष्यामि । करटक आह । अनभिज्ञो भवान 18 किल सेवाधर्मस्य । तत् कथय । कथम् आत्मीकरिष्यसि । सो ऽब्रवीत् । भ्द्र्। कथम् अहं न सेवाभिज्ञः । ननु पाण्डवानां मयैव विराटनगरप्रवेश व्यासमहर्षेः कथयतः सकलो ऽप्य अनुजीविधर्मो विज्ञातः । इति । उक्तं c। को ऽतिभारः समर्थानां । किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां । कः परः प्रियवादिनाम् ॥ 22 ॥ करटक आह । कदाचिद् अयम् अनुचितस्थानप्रवेशाद भवन्तम अवमन्येत । सो ऽब्र्वीत्। 24 अस्त्व एवम् । परम अहं देशकालविद् अपि । उक्तं च । अप्राप्तकालं वचनं । बृहस्पतिर् अपि ब्रुवन् । न केवलम् असंमानं । विप्रियवं च गच्छति ॥ 23 ॥ तथा c। अभ्यक्तं रहसि गतं । विचित्तम् अन्येन मन्त्रयन्तं वा। उचितप्रणयम् अपि नृपं । सहस्रार्या नोपसर्पन्ति ॥ 24 ॥ अपि च । द्वंद्वालापसभेषजाभोजननारीसनाथसमयेषु । अनिवारितोऽपि न विशेन । नापितसमये च नागरिकः ॥ 25 ॥ नित्यं नरेन्द्रभवने परिशङ्कनीयं विद्यार्थिना गुरुगृहे निभृतेन भाव्यम् । Page #21 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; ____Frame story: Lion and bull. vasa Vasa क्षिप्रं विनाशम् उपयान्ति हि दुर्विनीताः प्रादोषिका व दरिद्रगृहेषु दीपाः ॥ 26 ॥ किं c। काले यथावदधिगतानरपतिकोपाद्यशेषवृत्तान्तः । नृपभवने नतमूर्तिः । संयतवस्त्रः शनैः प्रविशेत् ॥ 27 ॥ अन्यच् c। आसन्नम एव नृपतिर् भजते मनुष्य विद्याविहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमिपतयः प्रपदा लताश च यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥ 28 ॥ अपि च । कोपप्रसादवस्तूनि । विचिन्वन्तः स्मीप्गाः। आरोहन्ति शनैर् भृत्या। धुन्वन्तम् अपि पार्थिवम् ॥ 29 ॥ किं c। सुवर्णपुष्पां पृथिवीं। चिन्वन्ति पुरुषास् चयः । शूरश च कृतविद्यश च । यश् च जानाति सेवितुम् ॥ 30 ॥ सा च सेवा यथा क्रियते । तथा shruuytaam। प्रिया हिताश च ये राज्ञां । ग्राह्यवाक्या vishesstH। आश्रयेत् पार्थिवं विद्वांस । *तहारेणैव नान्यथा ॥ 31 ॥ यो न वेत्ति गुणान् यस्य । न तं सेवन्ति प्न्न्द्दिताः। न हि तस्मात् फलं किंचित् । सुकृष्टाद् ऊषराद् इव ॥ 32 ॥ द्रव्यप्रकृतिहीनो ऽपि । सेव्यः सेव्यगणान्वितः । भवत्य आजीवनं तस्मात् । फलं कालान्तराद् अपि ॥ 33 ॥ सेवकः स्वामिनं द्वेष्टि । सेवकाधम इत्य असौ। आत्मानं स न किं द्वेष्टि । सेव्यासव्यं न वेत्ति यः ॥ 34 ॥ राजमातरि देव्यां च । कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे । कर्तव्यं राजवत् सदा ॥ 35 ॥ युद्धकाले अग्रगो यः स्यात् । सदा पृष्ठानुगः पुरे। प्रभुद्वाराश्रितो हर्ये । स भवेद् राजवल्लभः ॥ 36 ॥ जीवेति प्रब्रुवन् प्रोक्तः । कृत्याकृत्यविचक्षणः । करोति निर्विकल्पं यः । स भवेद राजवल्लभः ॥ 37 ॥ प्रभुप्रसादजं वित्तं । सत्पात्र यो नियोजयेत् । वस्त्राद्यं च दधात्य अड्ने । स भवेद् राजवल्लभः ॥ 38 ॥ प्रोक्तः प्रत्युत्तरं नाह । विरुद्धं प्रभुणा च य्त्। न समीपे हसत्य उच्चैः । स भवेद राजवल्लभः ॥ 39 ॥ अन्तःपुरचरैः सार्ध्। यो न मन्त्र समाचरेत् । न कलर् नरेन्द्रस्य । स भवेद् राजवल्लभः ॥ 40 ॥ Page #22 -------------------------------------------------------------------------- ________________ or, TIIE LION AND TIIE BULL. Book I. Frame-story: Lion and bull. संमतो ऽहं विभोर नित्यम् । इति मत्वा व्यतिव्रजेत् । न कृच्छ्रेष्व अपि मर्यादा । स भवेद राजवल्लभः ॥ 41 ॥ *द्विषट्टेषपरो नित्यम् । इष्टानाम् इस्स्त्त्क्र्म्कृत्। यो नरो नरनाथस्य । स भवेद राजवल्लभः ॥ 42 ॥ न कुर्यान नरनाथस्य । यो रिभिः सह संगतिम् । न निन्दा न विवादं च । स भवेद् राजवल्लभः ॥ 43 ॥ यो रणं शरणं यद्वन् । मन्यते भयवर्जितः । प्रवासं स्वपुरावासं । स भवेद राजवल्लभः ॥ 44 ॥ द्यूतं यो यमदूताभं । मद्यं हालाहलोपमम् । पश्येद् दारान् यथाकारान् । स भवेद् राजवल्लभः ॥ 45 ॥ करटक आह । अथ भवांस तत्र गत्वा प्रथमम् एव किं वक्ष्यति । तत् तावद् उच्यताम् । सो ऽब्र्वीत्। उत्तराद् उत्तरं वाक्यम् । उत्तराद् एव जाय्ते। मुवृष्टिगुणसंपन्नाद् । बीजाद बीजम वापरम् ॥ 46 ॥ अपि च । अपायसंदर्शनजां विपत्तिम उपायसंदर्शनजां च सिद्धिम्। मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीम इव दर्शयन्ति ॥ 47 ॥ उप कल्पयति येन वृत्तिं । सदसि च सद्भिः प्रशस्यते येन । स गुणस तेन गुणवता । विवर्धनीयश् च रच्यश् च ॥ 48 ॥ उतं c। अपृष्टस तस्य तद् ब्रूयाद् । यस्य नेच्छेत् प्राभ्व्म्। एष एव सतां ध्र्मों। विपरीतस ततो ऽन्यथा ॥ 49 ॥ करटक आह । दुराराध्या हि राजानः । उक्तं च । भोगिनः कञ्चुकासक्ताः । क्रूराः कुटिलगामिनः । सुरौद्रा मन्त्रसाध्याश् च । राजानः पन्नगा व ॥ 50 ॥ विषमाः क्त्थिनात्मानो। *नीचा *नीचजनाश्रयाः । हिंस्रैर् अनुगता नित्यं । राजानः पर्वता व ॥ 51 ॥ नखिनां च नदीनां च । शृङ्गिणां शस्त्रधारिणाम । विश्वासो नोपगन्तव्यः । स्त्रीषु राजकुलेषु च ॥ 2 ॥ सो ऽब्रवीत् । सत्यम् एतत् । किं तु। यस्य यस्य हि यो भावस । तस्य तस्य हि तं न्र्ः। अनुपविश्य मेधावी। क्षिप्रम् आत्मवशं nayeta ॥ 53 ॥ Page #23 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. ar ups 6 15 सरुषि नतिस्तुतिवचनं । तदभिमते प्रेम *तविषि द्वेस्स्ः। *दान उपकारकीर्तनम् । अमन्त्रमूलं वशीकरणम् ॥ 54 ॥ किण्तु। क्रियाधिकं वा वचनाधिकं वा ज्ञानाधिकं वापि नरं विदित्वा । तं ताव अवस्थास्व अनुसंदधीत ज्ञात्वाबलं तं परिवर्जयेच् च ॥ 55 ॥ वचस तत्र प्रयोक्तव्यं । यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं । रागः शुक्लपटे यथा ॥ 56 ॥ नाक्षातबलवीर्येषु । पुमान् किंचित् प्र्योज्येत्। न धाजते प्रयुक्तापि । ज्योत्स्ना हिमगिरी यथा ॥ 57 ॥ करटक आह । यद्य एवम् अभिमतम् । तद् गच्छ राजपादान्तिकम् । शिवास ते पन्थानः सन्तु । यथाभिप्रेतम् अनुस्स्त्थीय्ताम्। 12 अप्रमादश च कर्तव्यस् । त्वया राज्ञः समाश्रये । त्वदीयस्य शरीरस्य । वयं भाग्योपजीविनः ॥ 5 ॥ सो ऽपि तं प्रणम्य पिङ्गलकाभिमुखं प्र्स्थित्ः। अथागच्छन्तं दमनकम अवलोक्य पिङ्गलको द्वाःस्थम अब्र्वीत्। अपसार्यतां वेत्र्ल्ता। अयम् अस्माकं चिरंतनो मन्त्रिपुत्रो दमनको व्याहतप्रवेशः । तत् प्रविशत्य एष । द्वितीयमण्डलमागीति । अथ प्रविश्य दमनको निर्दिष्टे चासने पिङ्गलकं प्रणम्योपविष्टः । स तु 18 तस्य नखकुलिशालंकृतं दक्षिणपाणिम् उपरि दत्त्वा मानपुरःसरम उवाच । अपि भवतःशिवम् । कस्माच् चिराद् दृष्टो ऽसि । दमनक आह । यद्य् अपि न किंचित् प्रयोजनं देवपादानाम् अस्माभिः । तद् अपि प्राप्तकालं च वक्तव्यम् । यतो न खल राज्ञाम 21 उपयोगकारणं किंचिन न भवति । उक्तं च । दन्तस्य निष्कोषणकेन राजन कर्णस्य कण्डूयनकेन चापि । तृणेन कार्य भवतीश्वराणां किं नाम वाक्यानवता नरेण ॥ 19 ॥ उप तथा च । यतो वयं देवपादानाम अन्वयागता भत्या आपत्स्व अप्य अनगामिनः । नास्या-27 कम अन्या गतिर् अस्ति । उक्तं c। स्थानेष्व एव नियोज्यानि । भृत्याश् चाभरणानि c। न हि चूडामणिः पादे । प्रभवामीति बध्यते ॥ 60 ॥ अनभिज्ञो गुणानां यो। न मृत्यैः सोऽनुगम्यते । धनाढ्यो ऽपि कृत्वीनो ऽपि । कमायातो ऽपि भूपतिः ॥ 61 ॥ Page #24 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 11 * Frame-story: Lion and bull. असमः समीयमानः । समैश् च प्रिहीय्मान्न्स्त्कार्ः। धुरि *चानियुज्यमानस् । चिभिर् अर्थपतिं त्यजति भृत्यः ॥ 62 ॥ अपि c। कनकभूषणसंग्रहणोचितो यदि मणिस चपुणि प्र्तिब्ध्य्ते। नस विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥ 63 ॥ द्रुत 6 बुद्धिमान अनुरक्तो ऽयम् । अभतो ऽयम अयं जडः । इनि मृत्यविचारतो । भृत्यैर् आपूर्यते नृपः ॥ 64 ॥ यद् अपि खाम्य एवं वदति । चिराद् दृश्यसे । तत्रापि श्रूयतां कार्न्न्म्। सव्यदक्षिणयोर् यत्र । विशेषो नोपलभ्यते । म तत्र गणम अप्य आर्यो। विद्यमानगतिर् वसेत् ॥ 65 ॥ निर्विशेषं यदा खामी। समं भृत्येषु वर्तते । तनोबमसमर्थानाम । उत्साहः परिहीयते ॥ 66 ॥ *लोहितातस्य च म्न्नेः। पद्मरागस्य चान्त्र्म्। यच नास्ति कथं तच । क्रियते रत्नविक्रयः ॥ 67 ॥ न विना पार्थिवो मृत्यैर् । न भृत्याः पार्थिवं विना। तेषां च व्यवहारोऽयं । परस्परनिबन्धनः । 68 ॥ तद् अपि खामिगुणाद् एव भृत्वविशेषः । उक्तं c। अश्वः शस्त्रं शास्त्र । वीणा वाणी नरश च नारी c। पुरुषविशेष प्राप्ता । भवन्त्य् अयोग्याश् च योग्याश च ॥ 69 ॥ यच् च । शृगालो ऽयम् । इति ममोपर्य अवज्ञा kriyate । tad apy ayuktam / ytH| 21 कौशेयं कृमिजं सुवर्णम् उपलाद् दूर्वापि गोलोमतः पङ्कात् तामरसं *शशाङ्क उदधैर् इन्दीवरं गोम्यात्। काष्ठाद् अपिर अहेः फणाद् अपि मणिर गोपित्ततो रोचना प्राकाम्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ 70 ॥ ङर्दु तथा c। मूषिको गृहजातापि । हन्तव्या साप्कारिन्नी। उपप्रदानेर मार्जारो। हितकृत् प्रार्थ्यते ऽन्यतः ॥ 71 ॥ अन्यच् c। किं भक्तनासमर्थेन । किं shktnaapkaarinnaa| शक्तं भक्तं च मां राजन् । नावज्ञातुं त्वम् अर्हसि ॥ 72 ॥ अधिगतपरमार्थान पण्डितान मावमस्थास तृणम् इव लघु लक्ष्मीर् नैव तान सा रणद्धि । अभिनवमदशोभाश्यामगण्डस्थलानां न भवति बिसतम्वुर वारकं वारणानाम् ॥ 73 ॥ Page #25 -------------------------------------------------------------------------- ________________ पिङ्गलक आह । मा मैवम् उच्यताम् । चिरंतनस् त्वम् अस्माकं मन्त्रिपुत्रः । दमनक आह । देव । किम् अपि वक्तव्यम् अस्ति । सो ऽब्रवीत् । भद्र । यत् ते हृदयस्थम् । तद् ब्रूहि । सो ऽब्रवीत् । उदकग्रहणाय प्रवृत्तस्य स्वामिनः किम् इह निवृत्यावस्थानम् । पिङ्गलक आकारं अ प्रच्छादयन्न् आह । दमनक । किंचिन् न । सो ऽब्रवीत् । देव । यदि नाख्येयम् । तदा तिष्ठतु Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.. दारेषु किंचित् पुरुषस्य वाच्यं किंचिद् वयस्येषु सुतेषु किंचित् । सर्वे ऽपि ते प्रत्ययिनो भवन्ति सर्व न सर्वस्य च संप्रकाश्यम् ॥ 74 ॥ इन्द्र 9 एवम् उक्ते पिङ्गलकश् चिन्तयाम् आस । योग्यो ऽयं दृश्यते । तत् कथयाम्य् एतस्यात्मनो ऽभिप्रायम् । उक्तं च । सुहृदि निरन्तरचित्ते । गुणवति भृत्ये ऽनुवर्तिनि कलचे । स्वामिनि शक्तिसमेते । निवेद्य दुःखं सुखी भवति ॥ 75 ॥ तथा च । तथा च । भो दमनक । शृणोषि महाशब्दं दूरात् । सो ऽब्रवीत् । स्वामिन् । शृणोमि । तत् किम् । पिङ्गलक आह । भद्र । अस्माद् वनाद् गन्तुम् इच्छामि । दमनक आह । कस्मात् । पिङ्गलक 15 आह । यतो ऽस्मद्दनेऽपूर्व सत्त्वं किंचित् प्रविष्टम् । यस्यायं महाञ् शब्दः श्रूयते । तद् अस्य शब्दस्यानुरूपेण सत्त्वेन भाव्यम् । सत्त्वानुरूपेण च पराक्रमेण । इति । दमनक आह । किं शब्दमाचाद् एव स्वामी भयम् उपेति । उक्तं च । 18 12 अम्भसा भिद्यते सेतुस् । तथा मन्त्रो ऽप्य् अरक्षितः । पैशुन्याद् भिद्यते स्नेहो । वाग्भिर् भिद्येत कातरः ॥ 76 ॥ 21 तन न युक्तं स्वामिनः पूर्वपुरुषोपात्तं कुलक्रमागतं वनम् एकपद एव परित्यक्तुम् । यतः । चलत्य् एकेन पादेन । तिष्ठत्य् एकेन पण्डितः । समीक्ष्य परं स्थानं । पूर्वम् आयतनं त्यजेत् ॥ 77 ॥ अन्यच् च । इह शब्दा अनेकप्रकाराः श्रूयन्ते । ते तु शब्दमात्रास्य् एव । न तु भयकारणम् । 24 तद् यथा 'meghastanita'veNuvINApaNava'mRdaGgazaGkhaghaNTAzakaTaMkapATayantrAdInAM शब्दाः श्रूयन्ते । न च तेभ्यो भेतव्यम् । उक्तं च । 6 अप्य् उत्कटे च रौद्रे च शत्रौ यस्य न हीयते । धैर्य प्राप्ते महीपस्य । न स याति पराभवम् ॥ 78 ॥ दर्शितभये ऽपि धातरि । धीरत्वं नैव चलति धीराणाम् । शोषितसरसि निदाघे । नितराम एवोद्गतः सिन्धुः ॥ 79 ॥ यस्य न विपदि विषादः । संपदि हर्षो रणे च धीरत्वम् । तं भुवनत्रयतिलकं । जनयति जननी सुतं viralam ॥ 80 ॥ 1 aur 12 ar 27 ar 80 Page #26 -------------------------------------------------------------------------- ________________ 13. OR, THE LION AND THE BULL. Book I. . Tale ii: Jackal and drum. Frame-story. तथा c। शक्तिवैकल्यनम्रस्य । निःसारत्वाल ल्घीय्स्ः। जन्मिनो मानहीनस्य । तृणस्य च समा ग्तिः॥1॥ तद् एवं ज्ञावा स्वामिना धैर्यावष्टम्भः कार्य्ः। न शब्दमात्राद् भेतव्यम् । उक्तं c। पूर्वम् एव मया ज्ञातं । पूर्णम् एतद् धि मेद्सा। अनुप्रविश्य विज्ञातं । यावच चर्म च दारु च ॥ 2 ॥ पिङ्गलको ऽब्रवीत् । कथम् एतत् । दमनक आः। ॥ कथा 2 ॥ अस्ति । कस्मिंश्चिन् प्रदेशे गोमायुः शुक्षामकण्ठ आहारक्रियार्थ परिभ्रमन्न् अरण्यमध्ये नृपस्यायोधनभूमिम् अपश्यत् । अथ मुहूर्त , यावत् तिष्ठति । तावन् महान्तं शब्दम अशृणोत् । तच् छुत्वातीव शुभितहृदयः परं विषादम अगमत् । आह च । अहो । कष्टम आपतितम् । इदानीं विनष्टो ऽस्मि । कस्यायं शब्दः । कीदृशं 12 सत्तम । इति । यावद् अन्वेषयति । तावद् गिरिशिखराकारां भेरी दृष्ट्वाचिन्तयत् । किम् अयं शब्दः स्यात् स्वभावजः । उत परप्रणीतः । इति । अथ यदा भेरी वायुना प्रेरितैस् नृणाः स्पृश्यते । 15 तदा शब्दं करोति । अन्यथा तूष्णीम आस्ते । स च तस्या *असारतां ज्ञात्वा समीपम् उपश्लिष्टः । स्वयं च कौतुकाद् उभयमुखयोर् अताडयत् । हर्षाद् इत्य् अचिन्तयत् । अहो । चिराद् एवास्माकम् 18 अपि भोजनम् आपतितम् । तन नूनम् एतन मांसमेदोभिः पूरितं भविष्यति । इति । एवम् अवधार्य कस्मिंश्चित् प्रदेशे विदान्तिः प्रविष्टः । तच् च परुषचर्मावगुण्ठितम् । ततः कथम् 21 अपि न दंष्ट्राभङ्गः संजातः । अतो निराशीभूतस् तद् दारुचावशेषम अवलोक्य लोकम् अपठत् । Page #27 -------------------------------------------------------------------------- ________________ 14 Book I. THE ESTRANGING OF FRIENDS: Frame-story: Lion and bull. श्रुत्वेवं भैरवं शब्दं । मन्ये ऽहं मेदसां निधिम् । अनुप्रविश्य विज्ञानं । यावच् चर्म च दारु च ॥ 3 ॥ प्रतिनिर्गत्यान्तलीनम् अवहस्याब्रवीत् । पूर्वम एव मया ज्ञातम् । 3 इति ॥ अतो ऽहं ब्रवीमि । न शब्दमात्राद् एव सोमः कार्यः । पिङ्गखक आह । मोः। ममायं परियहो भयव्याकुखितमनाः पलायितुम् एव वाञ्छति । तत् कथम् अहं धर्यावष्टम्भ6 करोमि । सो ब्र्वीत्। स्वामिन् । तेषां दोस्स्ः। यतः खामिसदृशा भृत्या भवन्ति । उक्तं c। अश्वः शस्त्र शास्त्रं । वीणा वाणी नरश च नारी c। पुरुषविशेष प्राप्ता। भवन्य अयोग्याश च योग्याश च ॥ 4 ॥ पौरुषावष्टम्भ चला तत् तावद् अत्रैव परिपालय । यावद् अहम् एतत्स्वरूपं विज्ञायागच्छामि । ततश च यथोचितं कर्तव्यम् । इति । पिङ्गलक आः। किं तत्र गन्तुम् उत्सहते भ्वान्। दमनक आह । किं खाम्यादेशात सुभृत्वस्य कृत्वाकृत्वम् असि किंचित् । uc। 12 ytH। खाम्यादेशात् सुभृत्वस्य । न मीः संजायते kvcit। pravized धव्यवाहे ऽपि । दुतरे च म्हावै॥5॥ खाम्यादिष्टस तु यो मृत्यः । समं विषमम् एव वा। मन्यते *सचिवो धार्यो। न स भूपैः कथंचन ॥ 86 ॥ पिङ्गलक Aha । bhdr। yatha evam / tad gch| शिवास ते सन्तु प्न्थान्ः। दमनको ऽपि तं प्रणम्य संजीवकशब्दानुसारी प्र्त्स्थे। अथ दमन गते भवयाकुलि- 18 तहदयः पिङ्गलकश चिन्तयाम आस । अहो|n शोभनं कृतं म्या। यत् तख विश्वासं गलात्माभिप्रायो निवेदितः । कदाचिद् दमनको ऽयम उभयवेतनवान् ममोपरि दुष्टः । स्यात् । भ्रष्टाधिकारखा वा । उक्त च । ये भवन्ति महीपस्य । स्ण्मानित्विमानिताः। भवन्ति तस्य नाशाय । कुलोत्था अपि सर्वदा ॥ 87 ॥ तद् यावद् अस्य चिकीर्षितं वेत्तुं स्थानान्तरं गत्वा प्र्तिपाल्यामि। कदाचिद् दमनको 5 'पि तम आदाय मां व्यापादयितुम् आगच्छेत् । उक्तं c। न बध्धन्ते ह्य् avishvstaa। बलिष्ठेर् अपि दुर्ब्लाः। विश्वस्तास तु प्रबधन्ते । दुर्बलेर् बलिनो ऽपि हि ॥ 8 ॥ रत्य अवधार्य स्थानान्तरं गत्वा दमनकमार्गम् अवलोकयन् एकाका एवावतस्थे । दमनको ऽपि संजीवकसकाशं गत्वा । वृषभो ऽयम् । इति परिचाय हष्टमना व्यचिन्तयत् । अहो। शोभनम् आपत्तितम् । अनेमास्य संधिविग्रहदारेण मम पिङ्गसको वशे भविष्यति । उ c। 30 7 Page #28 -------------------------------------------------------------------------- ________________ तथा च । सदैवापहतो राजा । भोग्यो भवति मन्त्रिणाम् । अत एव हि बाञ्छन्ति । मन्त्रिणः सापदं नृपम् ॥ 89 ॥ यथा वाञ्छति नीरोगः । कदाचिन् न चिकित्सकम् । तथापद्रहितो राजा । सचिवं नाभिकाङ्क्षति ॥ 90 ॥ एवं चिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलको ऽपि तम आयान्तम् अवलोक्याकारैवरणार्थे यथापूर्वम् अवतस्थे । दमनको ऽपि पिङ्गलकसकाशम् आगत्य प्रणम्योपविष्टः । पिङ्गलकः प्राह 1 भद्र । किं दृष्टं भवता तत् सत्त्वम् । दमेनक आह । दृष्टं स्वामिप्रसादात् । पिङ्गलक आह । अपि सत्यम् । दमनक आह । किं स्वामिपादानाम् अन्यथा विज्ञप्यते । उक्त च । अपि स्वल्पम् असत्यं यः । पुरो वदति भूभुजाम् । देवानां च विनाशः स्याद् । ध्रुवं तस्य गुरोर् अपि ॥ 91 ॥ सर्वदेवमयो राजा । मुनिभिः परिगीयते । / तस्मात् तं देववत् पश्लेन् । न व्यलीकेन कर्हिचित् ॥ 92 ॥ सर्वदेवमयस्यास्य । विशेषो भूपतेर् अयम् । शुभाशुभफलं दत्ते । सद्यो देवा भवान्तरे ॥ 93 ॥ पिङ्गलक आह । अथवा सत्यं दृष्टं भविष्यति भवता । न दीनोपरि महान्तः प्रकुप्यन्ति । 15 एतं च । तथा ca । OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचेः प्रणतानि सर्वतः । * समुच्छ्रितान् एव तरून् विबाधते महान् महत्स्य् एव करोति विक्रमम् ॥ 94 ॥ - 15 1 3 9 वम्स दमनक आह । मया पूर्वम् एतद् विज्ञातम् । यथैवं स्वामी वच्यति । तत् किं बहुना । तम एवाहं देवपादानां सकाशम् आनयामि । तच् च श्रुत्वा पिङ्गलको हृष्टवदनकमलः 21 परां मनसस् तुष्टिम् उपागतः । 12 18 दमनको ऽपि पुनर् गत्वा संजीवकं साक्षेपम् आहूतवान् । एह्य् एहि । दुष्टवृषभ । स्वामी पिङ्गलकस् त्वां व्याहरति । किं निर्भीको भूत्वा मुहुर् मुहुर् व्यर्थ नदसि । इति । 24 तच्छ्रुत्वा संजीवको ऽब्रवीत् । भद्र । क एष पिङ्गलको नाम । तच् छ्रुत्वा सविस्मयं दमनको ऽब्रवीत् । कथं स्वामिनं पिङ्गलकम् अपि न जानासि । पुनश् च सामर्षम् उक्तवान् । फलेन ज्ञास्यति भवान् । नन्व् अयं सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोस- 27 तचित्तः सत्त्वधनस्वामी पिङ्गलकाभिधानो महासिंहस् तिष्ठति । तच् छ्रुत्वा गतासुम् वात्मानं मन्यमानः संजीवकः परं विषादम् अगमत् । आह च । भद्र । भवान् साधुसमाचारो वचनपटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि । ततो ऽभयप्रसादः 80 स्वामिनः सकाशाद् दापचित्तव्यः । दमनक आह । भोः । सायम् अभिहितं भवता । नीतिर् एषा । यतः । Page #29 -------------------------------------------------------------------------- ________________ 16 Book I. THE ESTRANGING OF FRIENDS%3B Frame-story: Lion and bull. paryanto labhyate भूमेः । समुद्रस्य गिरेर् अपि । न कथंचिन महीपस्य । चित्तान्तः केनचित क्वचित् ॥ 5 ॥ तत् त्वम् अत्र तिष्ठ । यावद् अहं तं समये धृत्वा तच पशान नयामि त्वाम् । ततो दमनकः पिङ्गलकसकाशं गत्वेदम् आह । स्वामिन् । न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहनभूतः । मया पृष्ट इदम् आह । महेश्वरेण तुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टोऽस्मि । किं भुना। मम प्रदत्तं भगवता क्रीडार्थ वनम् इदम् । पिङ्गलक आह समयम् । ज्ञातम् अधुना मया । न देवताप्रसादं विना शष्पभोजना निःशङ्का मिर्जने वन एवं नदन्तो धमन्ति । ततस् त्वया किम् अभिहितम् । दमनक आह । स्वामिन् । मतद् अभिहितम् । एतद् वनं चण्डिकावाहनस्य पिङ्गलकस्य . विषयीभूतम् । तद् भवान् अभ्यागतः । ततस् तस्य सकाशं गत्वासौ धातृस्नेहेनेकव c। खादनपानक्रियाविहरिकस्थानाश्रयेण कालं नयतु । इति । तेनापि सर्वम् एतत् प्र्तिप्न्न्म्। उक्तं च । स्वामिनः सकाशाद अभयदक्षिणा दाप्नीया। तद अच स्वामी प्र्मान्न्म्। 12 - तच् छ्रुत्वा पिङ्गलकः सहर्षम् इदम् आह । साधु । सुमते । साधु । मम हृदयेन सह । मन्त्रयित्वेवाभिहितम् । तद् दत्ता मया तस्याभयदक्षिणा । परं सो ऽपि ममार्थे शपथपुरःसरं द्रुततरम आनेतव्यः । तथा साधु चेदम् उच्यते । अन्तःसारैर् अकुटिलैः । सुस्निग्धैः सुप्रीक्स्सितैः। मन्त्रिमिर् धार्यते राज्यं । सुस्तम्भैर् इव मन्दिरम् ॥ 96 ॥ त्था। मन्त्रिणां भिन्न्स्ण्धाने। भिषजां साण्निपातिके। कर्मणि व्यज्यते प्रज्ञा । स्वस्थ को वा न प्न्न्द्दित्ः|||| दमनको ऽपि संजीवकम् उद्दिश्य प्रस्थितो ऽचिन्तयत् । अहो । प्रसादसमुखो नः स्वामी वचनवशगश् च स्ण्वृत्त्ः। तन् नास्ति धन्यतरो मया समः । ytH। अमतं शिशिरे वहिर । अमतं priydrshnm। अमृतं राजसंमानम् । अमृतं वीरभोजनम् ॥ 98 ॥ अथ संजीवकम आसाद्य सप्रश्रयम् उवाच । भो मित्र । प्रसादितो ऽसौ मया भवदर्थे 24 स्वाम्य अभयप्रदानं च दापित्ः। तद विश्रब्धं गम्यताम् । इति । परं राजप्रसादम आसाद्य मया सह समयधर्मेण वर्तितव्यम् । न प्रभुत्वम आसाद्य स्ग्र्व्त्या। अहम् अपि तव संकेतेन सर्वां राज्यधुरम् अमात्यपदवीम् आश्रित्योबहिष्यामि । ततो द्वयोर् अपि राज्य- 27 लक्ष्मीर भोग्या भविष्यति । iti । ytH। पापर्3इवद् अधर्मेण । विभवाः स्युर् वशे नृणाम् । नृपजान प्रेरयत्य एको । हन्त्य् अन्योऽत्र मृगान व ॥ 99 ॥ तथा च । न पूजयति यो गर्वाद । यथौचित्यं nRpaashritaan। स प्राप्नोति पदभ्रंशं । भूपतेर दन्तिलो यथा ॥ 10 ॥ संजीवक Aha । katham etat / so 'brviit| Page #30 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale ii: Marchant and king's sweep. 17 / कथा 3 ॥ अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम भाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्य नृप- 3 कार्य च कुर्वता तुष्टिं नीताः सर्वे तत्पुरवासिनो लोकाः । किं बहुना । न को ऽपि तादृक् केनापि दृष्टः श्रुतो वा चतुरः । अथवा साध्व् इदम उच्य्ते। . नरपतिहितका वेधतां याति लोके झनपदहितका स्यज्यते पार्थिवेन्द्रैः। - इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ 101 ॥ मलि अथैवं वर्तमानस्य तस्य कदाचित् कन्याविवाहः संजातः । तत्र तेन समस्लाम तत्पुरनिवासिनो राजसंनिधिलोकाश् च संमानपूर्वम् 12 आमन्व्य भोजिना वस्त्रादिभिश् च सत्कृताः । ततो विवाहानन्तरं सान्तःपुरो राजा गृहम आनीयान्यर्चितः । अथ तस्य नरपतेर् गृहमार्जनकर्ता गोरभनामा । स तेन 15 गृहम आयातो ऽपि राजगुरुपुरतो ऽनुचितस्थाने समुपविशे दष्ट्रार्धचन्द्र दवा निःसारित्ः। सो ऽपि नाप्रभृत्य अपमानकलु. षितान्तःकरणो रागाव् अपि न शेते । वायं मया तस्य भाराडपने 18 राजप्रसादहानिः कर्तव्या । इति । अचिन्तयच च । अथवा किं ममतेम वृथा शरीरशोषेण । यतो न किंचिन मया तस्यापकर्तु शक्यो । अथवा साध्व् इदम उच्य्ते। यो ए अपकर्तुम अशः । कुष्यति किम असौ स तस्य निर्ल्ज्ज्ः। अपरितो ऽपि हि चमक । शकः किं भाष्ट्रवं भङ्गम् ॥ 102 ॥ r . Page #31 -------------------------------------------------------------------------- ________________ 18 Book I. THE ESTRANGING OF FRIENDS%3 Tale lii: Merchant and king's sweep. atha कदाचित प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्यान्ते संमार्जनं कुर्वन्न् इदम् आह । अहो दन्तिलस्य धृष्टत्वम् । यद् राजमहिषीम आलिङ्गति । तच् छुत्वा राजा ससंभ्रमम उन्याय तम् उवाच । भो भो गोरभ । सत्यम एतत् । यत् त्वया जल्पितम् । किं देवी दन्तिलेन स्मालिन्ग्गिता। गोरभ आह । देव । राचिजागरणेन द्यूतासक्ततया *मार्जनकर्मरतस्यापि मे बलान निद्रा समायाता । तन न वेनि । यद् अभिहितं मया । राजा सेर्थम् । एष तावन मम गृहे ऽप्रतिहतगतिः । तथा दन्तिलो ऽपि । तत् कदाचिद् अनेन देवी तेन समालिङ्गम्यमाना दृष्टा भविषति । " उक्तं ca । ytH। वाञ्छति यद् *दिवा मर्यो । वीक्षते वा करोति वा। तत् स्वमे ऽपि तदभ्यासात् । तथा ब्रूते करोति च ॥ 103 ॥ 12 तथा c। शुभं वा यदि वा पापं । यन नृणां हृदि संस्थितम् । सुगूढम् अपि तज ज्ञेयं । सुप्तवाक्यान तथा मदान् ॥ 104 ॥ 16 अथवा स्त्रीणां विषये को ऽच संदेहः । जल्पन्ति सार्धम अन्येन । पश्यन्य अन्यं स्विभ्र्माः। हृगतं चिन्तयन्य अन्यं । प्रियः को नाम योषिताम् ॥ 105 ॥ 18 तथा च । नाग्निस तृणति काष्ठानां । नापगानां महोदधिः । नान्तकः सर्वभूतानां । न पुंसां वामलोचनाः ॥ 106 ॥ रहो नास्ति क्षण नास्ति । नास्ति प्रार्थयिता नरः । तेन नारद नारीणां । सतीत्वम् उपजायते ॥ 107 ॥ Page #32 -------------------------------------------------------------------------- ________________ 19 OR, THE LION AND THE BULL. Book I. Tale ill: Merchant and king's sweep. तथा c। यश् चैतन मन्यते मूढो । रक्तेयं मम कामिनी। स तस्या वशगो नित्यं । भवेत् क्रीडाशकुन्तवत् ॥ 10 ॥ एवं स बहुविधं विलय तत्मभृति दन्तिलस्य प्रसादपराङ्मुखो बभूव । किं बहुना । राजद्वारे प्रवेश निवारितः । / दन्तिलो ऽप्य् अथाकस्माद् एव प्रसादपराङ्मुखम् अवनि-6 पतिम अवलोक्य चिन्तयाम आस । अहो । साधु चेदम उच्य्ते। को ऽर्थान प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रिय्ः। / कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान ॥ 109 ॥ irdi_ तथा c। -.15 सलि काके शौचं द्यूतकारेषु सत्यं सर्प शान्तिः स्त्रीषु kaamopshaantiH। क्लीबे धैर्य मद्यपे तत्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ 110 ॥ अपरम् । मयास्य भूपतेर् अन्यस्य वा कस्यचित् स्वप्ने ऽपि वामात्रेणापि न कृतम् अहितम् । तत् किम् इति पराङ्मुखो मां 18 प्रति भूपतिः । इति । एकदा च कदाचिद् दन्तिलकं राजबारे विष्कम्भितम् अवलोक्य संमार्जनकर्ता गोरभको हारपालान विहस्येदम उवाच्। भो 21 भी द्वारपालाः । राजप्रसाददुर्ललितो ऽयं दन्तिलकः स्वयं नियहानुग्रहकर्ता c। तद् अनेन निवारितेन यथाहम । तथा यूयम् Page #33 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 20 Tale iii: Merchant and king's sweep. ay अर्धचन्द्रभागिनो भविष्यथ । इति । तच् छ्रुत्वा दन्तिलकश् चिन्तयाम आस । नूनम् अस्य गोरभकस्य चेष्टितम् । अथवा साध्व् इदम उच्य्ते। अकुलीनो ऽपि मूतो ऽपि । भूपालं यो ऽत्र सेवते । अपि संमानहीनो ऽपि । स सर्वत्र प्रपूज्यते ॥ 11 ॥ अपि कापुरुषो भीतः । स्याच् चेन नृपतिसेवकः । तथापि न पराभूतिं । जनाद् आप्नोति मानवः ॥ 112 ॥ एवं विलय स विलक्षमनाः सोवेगः स्वगृहं गत्वा गोरभम् आहूय निशामुखे वस्त्रयुगलेन संमान्येदम उवाच । भद्र । मया त्वं ' रागवशान न निःसारितः । यतस् त्वं पुरोहितस्य पुरो ऽनुचितस्थाने समुपविष्टो दृष्टो ऽसि । इत्य् अपमानितः । सो ऽपि स्वर्गराज्यम् इव तद् वस्त्रयुगलम आसाद्य परं परितोषं गत्वा तम् 12 उवाच । भोः श्रेष्ठिन् । क्षान्तं मया तत् । अस्य संमानस्याचिराद् एव द्रक्ष्यसि राजप्रसादादि फलम् । एवम उक्त्वा सपरितोषं विनिर्गतः । साधु चेदम उच्यते । 15 स्तोकेनोन्नतिम आयाति । स्तोकेनायात्य अधोगतिम् । अहो मुसदृशी चेष्टा । तुलायष्टेः खलस्य च ॥ 113 ॥ ततश् चान्येयुः स गोरभो राजकुले गत्वा योगनिद्रां गतस्य 18 भूपतेः संमार्जनक्रियां कुर्वन्न इदम आह । अहो विवेको ऽस्मद्भूपतेः । यः पुरीषोत्सर्गम आचरंश् चिर्भिटीभक्षणं कुरुते । तच छुत्वा सविस्मयम् उत्थाय तम् उवाच । रे रे गोरभ । किम् अप्रस्तुतं 4 वदसि । गृहकर्मकरं मत्वा न त्वां व्यापादयामि । किं त्वया कदाचिद् अहम एवंविधं कर्म समाचरन दृष्टः । सो ऽब्रवीत् । देव । धूतासक्ततया रात्रिजागरणेन मम संमार्जनं कुर्वतो ऽपि बलान 24 Page #34 -------------------------------------------------------------------------- ________________ 21 OR, THE LION AND THE BULL. Book I. Tale iil: Merchant and king's sweep. Frame-story. निद्रा समुपागता । तद् यज् जल्पितम् । तन न वेनि । तत् प्रसादं करोतु स्वामी मम निद्रापरवशस्य । राजा । मया तावद् आ जन्मतो ऽय् एवंविधं कर्म कुर्वता चिर्भिटिका न भक्षिता । तद् यथा ममायं व्यतिकरो ऽनेन मूढेनासंभाव्यो व्याहृत्ः। तथा दन्तिलस्यापि । इति nishcyH। तन मया न युक्तम् आचरितम् । यत् स वराको संमानेन वियोजितः । / न तादक्पुरुषाणाम एवंविधं संभाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि च सर्वाणि शिथिलतां व्रजन्ति । / _एवम् अनेकधा विनिश्चित्य दन्तिलं समाहूय निजाङ्गाभर- " णानि वस्त्राणि च संयोज्य स्वाधिकारे नियोजयाम आस ॥ 12 अतो ऽहं ब्रवीमि । न पूजयति यो गर्वात् । इति । संजीवक आह । भद्र । सत्यम् एतद् भवताभिहितम् । तद् एतत् कर्तव्यम् । इति । एवम् अभिहिते दमनकस तं समादाय पिङ्गलकसकाशम् आगच्छत् । आह च । देव । स मया समानीतः संजीवकः । अधुना देवः प्रमाणम् । संजीवको ऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थित्ः। पिङ्गलको ऽपि तस्य पीनवृत्तायतं नखकुलिशालंकृतं दक्षिणपाणिम् 15 उपरि दत्त्वा संमानपुरःसरम अब्रवीत् । अपि भवतः शिवम् । कुतस त्वम् अस्मिन् विजने वने निव्स्सि|इति। एवं पृष्टे संजीवको यथावृत्तम एवात्मनः सार्थवाहवर्धमानादिवियोगं समाख्यातवान् । एतच् च श्रुला पिङ्गलकेनाभिहितः । वयस्य । न भेतव्यम् । मझुजपरि- 18 रक्षिते ऽस्मिन् वने यथेप्सितम् उष्यताम् । अन्यच च । भवता मत्समीपविहारिणाजस्रं भवितव्यम् । यत्कारणम् । बह्वपायम इदं वनम् अनेकरौद्रसत्त्वसंकुलत्वात् । इति । संजीवकेमाभिहितम् । यथा देव आज्ञापयति । / __एवम उक्त्वा स मृगाधिपो यमुनाकच्छम् अवतीर्य प्रकामम् उदकपानावगाहनं कृत्वा स्वैरप्रचारं पुनर् वनं प्र्विस्स्त्त्ः। एवं तयोः प्रतिदिनं परस्परप्रीतिपरयोः कालो ऽतिव्र्त्ते। संजीवकेनाप्य् अनेकशा- 24 स्त्राधिगतबुद्धिप्रागल्भ्येन स्तोकर् एवाहोभिर् मूढमतिर् अपि पिङ्गलको धीमान् कृतः । अरण्यधर्माद् वियोज्य ग्रामधर्मेषु नियोजितः । किं बहुमा । प्रत्यहं संजीवकपिङ्गलको । केवलं रहस्यं मियो म्न्त्र्येते। 27 शेषः सर्यो ऽपि मृगपरिजनो दूरीभूतस् तिष्ठति । तौ च शृगाली pravezam api na 21 Page #35 -------------------------------------------------------------------------- ________________ Book I. THE EST RANGING OF FRIENDS%3B Frame-story: Lion and bull. 22 labhate / anyaca ca / सिंहपराक्रमाभावात् सर्वो ऽपि मृगजनस तौ च शृगालो तुधाव्याधिबाधिता एकां दिशम आश्रित्य स्थिताः। उक्तं ca । ytH। फलहीनं नृपं भृत्याः । कुलीनम् अथवोन्नतम् । संत्यज्यान्यच गच्छन्ति । शुष्कं वृक्षम वाण्डजाः ॥ 114 ॥ तथा c। अपि संमानसंयुक्ताः । कुलीना भ्क्तित्त्प्राः। वृत्तिभङ्गान् महीपालं । त्यजन्त्य एव हि सेवकाः ॥ 115 ॥ अनु c। कालातिक्रमणं वृत्तेर् । यो न कुर्वीत भूप्तिः। कदाचित् तं न मुञ्चन्ति । भर्त्तिता अपि सेवकाः ॥ 116 ॥ यावत् समस्तम अप्य एतत् परस्परं भक्षणार्थ सामादिभिर् उपायैस तिष्ठति । तद् य्था। 1 देशानाम् उपरि मापा । आतुराणां चिकित्स्काः। वणिजो ग्राहकाणां च । मूढानाम् अपि पण्डिताः ॥ 117 ॥ प्रमादिनां तथा चौरा। भिक्षुका गृहमेधिनाम । *गणिकाः कामिनां चैव । सर्वलोकस्य शिल्पिनः ॥ 118 ॥ सामाद्यैः सज्जितैः पाशैः । प्रतीक्षन्ते divaanishm। उपजीवन्ति शक्त्या हि । जलजा जलजान् इव ॥ 119 ॥ तौ च करटकदमनको स्वामिप्रसादरहितौ चुत्तामकण्डौ परस्परं मन्त्रयेते । तत्र दमनको ऽब्रवीत् । आर्य करटक । आवां तावद् अप्रधानतां ग्ती। एष पिङ्गलकः संजीवकवचनानुरक्तः स्वव्यापारपराङ्मखः संजातः । सर्वो ऽपि परिजनः को पि कुचापि 18 gtH। तस्मात् किं क्रियते । करटक आह । यद्य अपि त्वदीयवचनं न करोति स्वामी। तद् अपि स्वदोषनाशाय वाच्य एषः । उक्तं ca । ytH। अशृण्वन्न अपि बोद्ध्व्यो। मन्त्रिभिः पृथिवीपतिः । यथा स्वदोषनाशाय । विदुरेणाम्बिकासुतः ॥ 120 ॥ तथा c। मदोन्मत्तस्य भूपस्य । कुञ्जरस्य च ग्च्छ्त्ः। उन्मार्गवाच्यतां यान्ति । महामात्राः समीपगाः ॥ 121 ॥ यत् तु त्वयुष शष्पभोजी स्वामिना सह संयोजितः । तत् स्वहस्तेनाङ्गाराः क्र्स्सिताः। दममक आह । सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं ca । ytH। jambuko हुडयुद्धेन । वयं चास्साद्ध्भूतिना। दूतिका परकार्येण । त्रयो दोषाः स्वयंकृताः ॥ 122 ॥ करटक Aha । katham etat / so 'brviit| Page #36 -------------------------------------------------------------------------- ________________ 23 OR, THE LION AND THE BULL. Book I. Tale iva: Monk and swindler. // कथा 4 ॥ अस्ति कस्मिंश्चिद् देशे विविक्तप्रदेशे मठायतनम् । तच परिव्राजको अ देवशर्मा नाम प्रतिवसति स्म । तस्यानेकयजमानप्रदतसूक्ष्मवस्त्र- 3 विक्रयवशान कालेन महती वितमात्रा संजाता । ततः स न कस्यचिद् विश्वसति । नक्तं दिनं कक्षान्तरात तां न मुञ्चति । अथवा साधु चेदम् उच्यते । अर्थानाम अर्जने दुःखम् । अर्जितानां च र्क्स्स्न्ने। नाशे दुःखं व्यये दुःखं । धिग् अर्थाः कष्टसंश्रयाः ॥ 123 ॥ अथाषाढभूतिनामा परवितापहारी धूतो ऽर्थमाचां तस्य कक्षा- " न्तर्गतां लक्षयित्वा व्यचिन्तयत् । कथं मयास्यैषा मात्रा ह्र्त्व्या। इति । तद् अत्र मठे तावद् dRr3हशिलासंचयवशाद् भित्तिभेदो नास्ति । उच्चस्तरत्वाच् च द्वारे प्रवेशो नास्ति । तद् एनं वचनैर् 12 विश्वास्याहं छाचतां व्रजामीति । येन विश्वस्तो मम हस्तगतो . भवति । उक्तं च । यतः । निःस्पृहो नाधिकारी स्यान । नाकामी म्न्न्द्द्न्प्रिय्ः। 15 नाविदग्धः प्रियं ब्रूयात् । स्फुटवक्ता न वञ्चकः ॥ 124 ॥ एवं विनिश्चित्य तस्यान्तिकम् उपगम्य । ओं नमः शिवाय । इति ब्रुवाणः साष्टाङ्गं प्रणम्य सप्रश्रयम उवाच । भगवन । असारो 18 'यं संसारः । गिरिनदीवेगोपमं यौवनम् । तृणाग्निसमं जीवितव्यम् । अधछायासदृशा भोगाः । स्वमसदृशः पुत्रमित्रभृत्यकलत्रवर्गसंबन्धः । एतन मया ज्ञातं सम्यक् । तत् किं कुर्वतो मे संसा- 1 रसमुद्रोतरणं भविष्यति । तच् छ्रुत्वा देवशर्मा सादरम Aha । Page #37 -------------------------------------------------------------------------- ________________ 24 Book I. THE ESTRANGING OF FRIENDS%3 Tale iva: Monk and swindler. vatsa / dhanyo 'si tvam / yat prathame vayasya एवं विरक्तिभावः । उक्तं च । यतः । प्रथमे वयसि यः शान्तः । स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु । शमः कस्य न जायते ॥ 125 ॥ तथा c। आदौ चिने ततः काये । सतां संजायते ज्रा। असतां च पुनः काये । नैव चित्ते कदाचन ॥ 126 ॥ यच् च त्वं संसारसागरोतरणायोपायं पृच्छसि । तच् छूयनाम् । शूद्रो वा यदि वान्यो ऽपि । चाण्डालो वा ज्त्ताध्र्ः। " दीक्षितः शिवमन्त्रेण । स भस्माङ्गो हिजो भवेत् ॥ 127 ॥ षडक्षरेण मन्त्रेण । पुष्पम् एकम् अपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान । न स भूयो ऽपि जायते ॥ 126 ॥ 12 तच् छुत्वाषाढभूतिस तत्पादौ गृहीत्वा सप्रश्रयम इदम् आह । भगवन् । व्रतदानेन । तर्हि । मम प्रसादः क्रियताम् । इति । देवशर्मा प्राह । वत्स । अनुग्रहं ते क्रिस्स्यामि। परं रात्रौ मठमध्ये 15 न प्रवेष्टव्यम् । इति । यत्कारणम् । निःसङ्गता यतीनां प्रशस्यते । तव ममापि च । उक्तं च । यतः । / दुर्मन्त्रान नृपतिर् विनश्यति यतिः सङ्गात सुतो लालनाट् 18 विप्रो ऽनध्ययनात कुलं कुतनयाच छीलं खलोपासनात् । मैत्री चाप्रणयात समृद्धिर् अनयात् स्नेहः प्रवासाश्रयात् स्त्री मद्याद् अनवेक्षणाद् अपि कृषिस त्यागात प्रमादा 21 धनम् ॥ 129 ॥ अर्द तत् त्वया व्रतग्रहणाद् ऊर्ध्व मठवारे तृणकुटीरके शयितव्यम् । इति । स आह । भगवन । आदेशः प्रमाणम् । paratra hi tena me 24 Page #38 -------------------------------------------------------------------------- ________________ OR, TIIE LION AND THE BULL. Book I. Tale ivb: Rams and jackal. prayojanam / atha तं शयनसमये देवशर्मा दीक्षानुग्रहं दत्त्वा शिष्यताम् अनयत् । सो ऽपि हस्तपादावमर्दनेन पत्रिका नयनादिकया च परिचर्यया तं परं परितोषम् अनयत् । तथापि कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काल आषाढभूतिश् चिन्तयाम् आस । अहो' कथंचिद् अय् एष मे विश्वासं न गच्छति । तत् किं दिवापि शस्त्रेण मारयामि । किं वा विषं प्रयच्छामि किं वा पशुधर्मेण व्यापादयामि इति । * 25 एवं चिन्तयतस् तस्य देवशर्मशिष्यपुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः प्राह च । भगवन् । पवित्रारोहणविषये मम गृहम् आगम्यताम् ' इति । तच् छ्रुत्वा देवशम्रीषाढभूतिना सह प्रस्थितः । अथैवं तस्य गच्छतो ऽये काचिन् नदी समायाता । 12 तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्यामध्ये गुप्तां निधाय देवतार्चनानन्तरम् आषाढभूतिम् इदम् आह । आषाढभूते ' यावद् अहं पुरीषोत्सर्गे कृत्वा समागच्छामि' तावद् एषा कन्या यागेश्वरश् च सावधानेन रक्षणीयः । इत्य् उक्ता गतः । आषाढभूतिर् अपि तस्मिन्न् अदर्शनीभूते मात्राम् आदाय सत्वरं प्रस्थितः । 6 b देवशर्मापि छात्रगुणगणानुरञ्जितमनाः सुविश्वस्त उपविष्टो 18 यावत् तिष्ठति । तावद् धुडयूथमध्ये * हुडयुगलयुद्दम् अपश्यत् । अथ रोषवशाद् धुडयुगलस्या पसरणं कृत्वा भूयोऽपि समुपेत्य ललाटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च dRSTvAzAprafrescittaH पिशितलोलुपतया गोमायुस् तयोर् अन्तरे स्थित्वा रुधिरम् आस्वादयति । देवशर्मापि tad Alokya vyacintayat / E 15 Page #39 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS%3 26 Tale ivb: Rams and jackal. Tale iva: Monk and swindler. Tale ivc: Cuckold weaver. aho / mandamatir अयं जम्बुकः । यदि कथम अय् अनयोः संघट्टे पतिष्यति । तन नूनं मृत्युम आप्स्यति । इति वित्र्क्यामि। अथान्यस्मिन प्रस्तावे तथैव रक्तास्वादनलौल्यान नापसृतस् तयोः । शिरःसंपाते पतितो मृतश च । ततो देवशर्मा प्राह । जम्बुको हुडयुद्धेन । इति । देवशर्मापि तं *शोचमानो मात्राम उद्दिश्य प्र्स्थित्ः। अ शनैः शनैर् यावद् आगच्छति । तावद् आषाढभूतिं न पश्यति । ततश् चउत्सुक्याच् छौचं विधाय यावत् कन्याम आलो. कयति । तावन मावां न पश्यति । ततश् च । हा हा मुषितो 'स्मि । इति जल्यन भूतले मूर्छया निपपात । ततश् च क्षणाच' चेतनां लब्ध्वा भूयो ऽपि समुत्थाय फूत्कर्तुम् आर्ब्ध्ः। भो भो आषाढभूते । क मां वचयित्वा गतो ऽसि । देहि मे प्रतिवचनम् । एवं बहुविधं विलय तस्य पदपद्धतिम् अन्वेषयन् । वयं चाषा- 12 ढभूतिना । इति प्रजल्प शनैः शनैः प्र्स्थित्ः॥ c अथ गच्छन देवशर्मा सभार्य कौलिकम् एकं मद्यपानकृते समीपवर्तिनि नगरे प्रचलितम अवलोक्य प्रोवाच । भो भद्र । 15 वयं सूर्योढा अतिथयस तवान्तिकं प्राप्ताः । अब मामे कम अपि न जानीमः । तद् गृह्यताम अतिथिधर्मः । उक्तं ca । ytH। अप्रणाय्यो ऽतिथिः सायं । सूर्योढो गृहमेधिनाम् । 18 पूजया तस्य देवत्वं । प्रयान्ति गृहमेधिनः ॥ 130 ॥ तथा c। तृणानि भूमिर् उदकं । वाक् चतुर्थी च सूनुता। सताम एतानि हर्येषु । नोच्छिद्यन्ते कदाचन ॥ 131 ॥ 18 Page #40 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver. तथा च । स्वागतेनाग्नयः प्रीता ' आसनेन शतक्रतुः । पादशौचेन गोविन्दो ' अन्नाद्येन प्रजापतिः ॥ 132 ॥ कौलिको ऽपि तच्छ्रुत्वा भार्याम् आह । प्रिये । गच्छ त्वम् एनम् अतिथिम् आदाय गृहं प्रति । चरणशौचभोजन शयनादिभिः सत्कृत्य तत्रैव तिष्ठ । अहं तव कृते प्रभूतं मद्यमांसम् आनेष्यामि इति । एवम् उक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तम् आदाय प्रहसितवदना देवदत्तं मनसि चिन्तयन्ती गृहं प्रति प्रतस्थे । अथवा साध्व् इदम् उच्यते । 1 दुर्दिवसे ऽतिपक्षे । दुःसंचारासु नगरवीथीषु । पत्युर् विदेशगमने । परमसुखं जघनचपलायाः ॥ 133 ॥ पर्यङ्केष्व् आस्तरणं' पतिम् अनुकूलं मनोहरं शयनम् । तृणम् इव लघु मन्यन्ते' कामिन्यश् चौर्यरतलुब्धाः ॥ 134 ॥ अर् 27 अर् 3 तथा च । * अर् कुलपतनं जनगह बन्धनम् अपि जीवितव्यसंदेहम् । अङ्गीकरोति कुलटा ' सततं परपुरुषसंसक्ता ॥ 135 ॥ अथ गृहं गत्वा देवशर्मणे भग्नखदां समर्वेदम् आह । भो भो भगवन् ' यावद् अहं स्वसखीं ग्रामाद् अभ्यागतां संभाष्य द्रुतम् आगच्छामि' तावत् त्वयास्मगृहे ऽप्रमत्तेन भाव्यम् । एवम् उक्ता शृङ्गारं विधाय यावद् देवदत्तम् उद्दिश्य व्रजति । तावत् तद्भर्ता संमुखो मदविहलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृङ्गारा यथापूर्वम् अभवत् । कौलिकस् तां पलायमानां कृतशृङ्गाराम् अवलोक्य प्राग् एव कर्णपरंपरया तस्याः परवाद - 24 I 12 15 18 21 Page #41 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale ivc: Cuckold weaver. श्रवणात् क्षुभितहृदयः क्रोधवशतो गृहे प्रविश्य ताम् उवाच । AH पापे' पुंश्चलिक प्रस्थितासि । सा प्रोवाच । अहं त्वत्सकाशाद् आगता न कुचचिद् अपि निर्गता । तत् कथं मद्यपानवशाद् अप्रस्तुतं वदसि । अथवा साध्व् इदम् उच्यते । वैकल्यं धरणीपातं । नित्यानुचितजल्पनम् । संनिपातस्य चिह्नानि । मद्यं सर्वाणि दर्शयेत् ॥ 136 ॥ तथा च । करसादो ऽम्बरत्यागस् ' तेजोहानिः सरागता । वारुणीसङ्गजावस्था ' भानुनाप्य् अनुभूयते ॥ 137 ॥ तथा च । सो ऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेषविपर्ययम् अवलोक्य ताम् आह । पुंश्चलि । चिरकालं मे शृखतस् * तवापवादः । तद् अद्य स्वयं संजातप्रत्ययः । तवापि यथोचितं निग्रहं करोमि । एवम् अभिधाय लगुडप्रहारेस् तां जर्जरितदेहां विधाय स्थूणया सह 12 दृढबन्धनेन बच्चा मद्विह्नलाङ्गो निद्रावशम् अगमत् । एतस्मिन्न् अन्तरे तस्याः सखी नापिती कौलिकं निद्रावशं विज्ञायागत्य चेदम् आह । सखि । स देवदत्तस् तस्मिन् स्थाने 15 प्रतीक्षते । तच् छीघ्रं गम्यताम् । सा प्राह । पश्य ममावस्थाम् । तत् कथं गच्छामि । ब्रूहि गत्वा तं कामिनम् । यद् अत्रास्मिन्न् अवसरे त्वया सह कथं समागमः । इति । नापिती प्राह । सखि मा मैवं वद । नायं कुलटाधर्मः । उक्तं च । यतः । # 18 28 संदिग्धे परलोके ' जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे' धन्यास् तारुण्य फ्ल्भाज्ः॥139॥ 6 विषमस्थ स्वादुफल' ग्रहणव्यवसायनिश्चयो येषाम् । उष्ट्राणाम् इव तेषां ' तन् मन्ये शंसितं janma ॥ 138 ॥ & 21 ar 24 Page #42 -------------------------------------------------------------------------- ________________ 28 OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver. anu c| yadya api na bhavati दैवात् । पुमान विरूपो ऽपि बन्धुकी र्ह्सि। भव्यम अपि तद् अपि कष्टान निजकान्तं साभजत्य एव ॥ 140 ॥ उर् 3. साब्रवीत् । यद्य एवम् । तत् कथय । कथं गच्छामि दृढबन्धनबद्धा सती । संनिहितश् चायं पापात्मा पतिः । नापिती प्रोवाच । सखि । मदविहलो ऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तद् अहम् । आत्मानं तव स्थाने निधाय त्वां मुच्चामि । ततस् त्वं देवदतं संभाव्य द्रुततरम् आगच्छ । इति । तथैव *तयानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे किंचिद्गतकोपः समुत्थाय मदवशात् ताम आह । ' हे परुषवादिनि । यद्य् अद्यप्रभृति गृहान निष्क्रमणं न करोषि परुषं च न वदसि । तत् त्वां मुञ्चामि । ततो नापिती स्वरभेदभयान न किंचिद् ऊचे । सो ऽपि भूयस तां तद् एवाह । अथ 12 सा प्रत्युत्तरं यावन न प्रयच्छति । तावत् स प्रकुपितस तीक्ष्णशस्त्रम् आदाय तस्या नासिकाम अच्छिनत् । आह च । puNshcli। तिष्ठेदानीम् । न त्वां भूयम् तोषयिष्यामि । इति जल्पन पुनर् 15 निद्रावशम उपगतः । देवशापि वितनाशात् शुक्षामकण्ठो नष्टनिद्रस् तत् सर्व स्त्रीचरित्रम् अपश्यत् । / सापि कौलिकभार्या यथेच्छं देवदतेन सह सुरतसौख्यम 18 अनुभूय कस्मिंश्चित् क्षणे स्वगृहम अभ्येत्य तां नापितीम इदम आह । अयि । शिवं भ्व्त्याः। नायं पापात्मा मम गताया उत्थित आसीत् । नापिती प्राह । शिवं नासिकां विना शेषशरीरस्य । 1 तद् द्रुतं मुञ्च मां बन्धनात् । यावन नायं प्रतिबुध्यते । येन स्वगृहं गच्छामि । अन्यथा भूयोऽप्य् एष दुष्टतरं कर्णच्छेदादिनियहं kariyati । Page #43 -------------------------------------------------------------------------- ________________ 30 Book I. THE ESTRANGING OF FRIENDS; Tale ivc: Cuckold weaver. . upa atha बन्धुकी नापिती बन्धनान मुक्त्वा यथापूर्व भूत्वा साक्षेपम् इदम आह । धिर धिग् महामूढ । को मां महासती पतिव्रतां धर्षयितुं व्यङ्गयितुं वा स्म्र्थ्ः। ततः शृण्वन्तु लोक्पालाः। 4 आदित्यचन्द्राव अनिलो ऽनलश च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश च उभे च संध्ये धर्मो विजानाति नरस्य वृत्तम् ॥ 141 ॥ तद् यदि मम सतीत्वम् अस्ति । तद् एते देवा भूयो ऽपि तादृग्रूपां नासिकां कुर्वन्तु । अथवा मनसापि यदि परपुरुषो ऽभिल- " षितः । तन मां भस्मसान नयन्तु । इति । एवम् उवा भूयो ऽपि तम आह । भो दुरात्मन । पश्य । मे सतीत्वप्रभावेण तादग एव नासिका संजाता । अथोल्मुकम् आदाय यावत् पश्यति । 12 तावत् तादृग् एव नासिका रक्तप्रवाहश् च भूतले महान् दृष्टः । ततः स विस्मयमनास ताम उन्मुच्य बन्धनाच चाटुशतैः प्रितोस्सित्वान्। 15 देवशर्मापि तत् सर्वम् अवलोक्य विस्मितमना इदम आः। उशना वेद यच् छास्त्रं । यच च वेद बृहस्पतिः । स्त्रीबुया न विशिष्येत । तस्माद् रक्ष्याः कथं हि ताः ॥ 142 ॥ 18 अनृतं साहसं माया । मूर्खत्वम् अतिलोभ्ता। अशौचं निर्दयत्वं च । स्त्रीणां दोषाः स्वभावजाः ॥ 143 ॥ नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद् बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर् यतस् ताः क्रीडन्ति काकैर् इव लूनपक्षैः ॥ 144 ॥ upa 24 Page #44 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale iv c: Cuckold weaver. madhu तिष्ठति वाचि योषितां हृदये हालहलं महद् विषम् । अत एव निपीयते ऽधरो हृदयं मुष्टिभिर् एव ताड्यते ॥ 145 ॥ वियो आवर्तः संशयानाम् अविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतगृहं क्षेत्रम् अप्रत्ययानाम् । दुर्ग्राह्यं यन् महद्भिर् नरवरवृषभैः सर्वमायाकर राडं स्त्रीयन्त्रं केन लोके विषम् अमृतयुतं धर्मनाशाय सृष्टम् ॥ 146 ॥ कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं चिके स्थूलता । भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये रै दोषगणो गुण मृगदृशां ताः स्युः पशूनां प्रियाः ॥ 147 ॥ सर्दु 12 एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान् नरेश कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥ 148 ॥ व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश् च भूरिमदराजिविराजमानाः । मेधाविनश् च पुरुषाः समरेषु शूराः स्त्रीसंनिधौ परमकापुरुषा भवन्ति ॥ 149 ॥ स्रग् वस तथा च । अन्तर् विषमया ह्य् एता । बहिश् चैव मनोरमाः । गुञ्जाफलसमाकारा । योषितः केन निर्मिताः ॥ 150 ॥ एवं तस्य परिव्राजकस्य चिन्तयतो निशा महता कृच्छ्रेणातिच vasa 31 3 6 9 15 18 21 24 Page #45 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS: 32 Tale ive: Cuckold weaver. काम । सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयाम् आस । किम् इदानों कर्तव्यम् । कथम् एतन महच् छिद्रम आव्र्न्नीय्म्। ___अथैवं चिन्तयन्यास तस्या भर्ता राजकुले कार्यवशात् पर्युषितः । प्रत्यूषे च गृहम् अभ्येत्य द्वारि स्थितोऽपि विविधपौरकृत्योत्सुकतया ताम् आह । भद्रे । शीघ्रम् आनीयतां छुरभाण्डम् । येन पौरकर्मकरणाय गच्छामि । सापि च्छिन्ननासिका प्रत्युत्पन्नमतिर् गृहाभ्यन्तरस्थितेव तदभिमुखं शुरम् एकं प्रेषयाम आस । नापितो ऽपि समस्तक्षरभाण्डासमर्पणात क्रोधाविष्टस् तस्याः 5 संमुखम् एव शुरं प्रक्षिप्तवान् । अथास्मिन व्यतिकरे सा दुष्टोवउं बाहू विधाय *फूत्कर्तुमना गृहान निश्चक्राम । अहो । पापेनानेन मम सदाचारवर्तिन्याः । पश्यत । नासिकाछेदो विहितः । तत् 12 प्रिचाय्ध्व्म्। एतस्मिन्न अन्तरे राजपुरुषाः समभ्येत्य तं नापितं दृढमहारैर् जर्जरीकृत्य दृढबन्धनेन बड्डा तया छिन्ननासिकया सह धर्माधिक- 15 रणस्थानं नीतवन्तः । ततः स पृष्टश चाधिकरणिकैः । किम इदं वैशसं स्वदारेषु कृतम् । अथासौ विस्मयमूढमतिर् यदा नोतरं प्रयच्छति । तदा ते सभासदः शास्त्रानुगतम् ऊचुः । 18 भिन्नस्वरमुखवर्णः । शङ्कितदृष्टिः स्मुत्प्तित्तेजाः। भवति हि पापं कृत्वा' स्वकर्मसंत्रासितः पुरुस्स्ः॥151॥ अर् तथा c। आयाति स्खलितैः पादैर् । mukhvaivrnnysNyutH| 1 ललाटस्वेदभाग् भूरिगद्दं भाषते वचः ॥ 152 ॥ *कम्पमानम् अधो ऽवेक्स्सी। पापं प्राप्तः सदा न्र्ः। तस्माद् यत्नात् परिज्ञेयश चिहैर् एतैर् विचक्षणैः ॥ 153 ॥ 4 Page #46 -------------------------------------------------------------------------- ________________ 33 OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver. Frame-story. anu ca / - prasannavadano हृष्टः । स्पष्टो वाचा स्रोस्स्द्क्। सभायां वक्ति सामर्षः । सावष्टम्भो नरः शुचिः ॥ 154 ॥ नद् एष दुष्टचारित्रो दृश्यते । स्त्रीधर्षणाद् वध्य इति शूलायाम आरोप्यताम् । इति । अथ तं वध्यस्थानं नीयमानम आलोक्य देवशर्मा तान 6 धर्माधिकृतान गत्वा प्रोवाच । भोः । अन्यायेनैष वराको नापितो वध्यते साधुस्माचार्ः। तच छूयतां मम वाक्य्म्। जम्बुको हुडयुद्धेन । वयं चास्साद्ध्भूतिना। दूतिका परकार्येण । यो दोषाः स्वयंकृताः ॥ 155 ॥ अथ ते सभ्यास तम ऊचुः । भो भगवन् । कथम् एतत् । ततश् च देवशर्मा नेषां *वत्तान्तबयम अपि सविस्तरं न्यवेदयत् । अथ 12 तच् छ्रुत्वा ते सर्वे विस्मितमनसो नापितं विमुव्यवं प्रोचुः । अवध्यो ब्राह्मणो बालः । स्त्री तपस्वी *च रोगभाक् । *विहिता व्यङ्गिता तेषाम् । अपराधे गरीयसि ॥ 156 ॥ 15 तद् अस्याः स्वकर्मवशाद एव नासिकाछेदः संवृत्तः । ततो राजनिग्रहः कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्मापि दृष्टान्तहयेन स्वहृदयं संस्थाप्य स्वकीयमठायतनम् अगमत् ॥ अतो ऽहं ब्र्वीमि। जम्बुको हुडयुद्धेन । इत्यादि। करटक आह । अथैवंविधे व्यतिकरे किं कर्तव्यम् आव्योः। दमनको ब्रवीत् । एवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति । येन संजीवकं प्रभोर विश्लेषयिष्यामि । अपरं च । अस्मत्स्वामी महति व्यसने वर्तते 21 *पिङ्गलकः । ytH। ___ व्यसनं हि महाराज्ञो । मोहात् स्ण्प्र्तिप्द्य्ते। विधिना शास्त्रदृष्टेन । मृत्यैर् वार्यः प्रयत्नतः ॥ 157 ॥ करटक आह । कस्मिन् व्यसने वर्तते स्वामी पिङ्गलकः । दमनक आह । इह हि सप्त व्यसनानि भवन्ति । तथा hi। 18 24 Page #47 -------------------------------------------------------------------------- ________________ 34 Book I. THE ESTRANGING OF FRIENDS%3 Frame-story: Lion and Bull. striyo ऽक्षा मृगया पानं । वाक्पारुष्यं च पञ्चमम् । महच च दण्डपारुष्यम् । अर्थदषणम् एव च ॥ 15 ॥ एकम् एवेदं व्यसनं प्रसङ्गाख्यं सप्ताङ्गम् । इति । करटकः पृच्छति । किम् एकम् एवंदं । व्यसनम् । आहो *स्विद् अन्यान्य अपि भवन्ति । दमनकः क्थ्य्ति। नन्व् इह पञ्च मूलव्यसनानि । करटक आह । कस् तेषां vishessH। सो ऽब्र्वीत्। अभावः प्रदोषः प्रसङ्गः पीडनं गुणप्रतिलोमकं चेति । तत्र प्रथमं तावत् 6 स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणाम एकतमस्याप्य अभावे ऽभावाख्यम् अव्ग्न्त्व्य्म्। यदा तु बाह्यप्रकृतयो ऽन्तःप्रकृतयो वा प्रत्येकशो युगपद् वा प्रकुप्यन्ति । तद् व्यसनं प्रदोष इति । प्रसङ्गः पूर्वम् उक्त एव्। स्त्रियोऽचा मृगया पानम् । इत्यादि । तत्र । स्त्रियो 1 चा मृगया पानम् । रति कामजी vrgH। vAkpAruSyAdiH kopajo vrgH| taca कामजर व्यवहितः कोपजेषु प्रवर्तते । सुबोध एव कामजो वर्गः । कोपजस् तु विविधो ऽपि विशेषवचनेनोच्यते । पराभिद्रोहबुद्धेर् असमीक्षितम् असद्दोषत्रावणं वाक्पारष्यम् । 12 निर्दयो *वधबन्धच्छेदविधिर अनुचितो दण्डपारष्यम् । निरनुक्रोशतो वित्तलोभी पारुष्यम् । एवं सप्तधा प्रसङ्गव्यसनं भवति । पीडनं पुनर् अष्टधा देवाग्न्युदकव्याधिमरकविद्रवदुर्भिपासुरीवृष्टिभिर् भ्व्ति। अतिवृष्टिर् एवासुरीवृष्टिर् उच्यते । तद् एतद् 15 व्यसनं पीडनं नाम मन्तव्यम् । अथ गुणप्रतिलोमकम् उद्यते । यदा संधिविग्रहयानासनसंश्रयद्वैधीभावानां षसां गुणानां प्रातिलोम्येन वर्तते । संधी प्राप्त विग्रहम् । विग्रह च संधिं करोति । एवं शेषेष्व अपि गुणेषु प्रातिलोम्येन यदा वर्तते । तद् व्यसनं प्रतिलो- 18 मकम् इति। तद् अयम् अस्मत्स्वामी पिङ्गलको मुख्यतमे भावव्यसने वर्तते । यतः संजीवकेन वशीकृतः सन्न् अमात्वादिषु षट्सु गुणेषु चैकतमस्यापि चिन्तां न करोति । शष्पभोजि- 21 धर्मकर्मस्व एव प्रायेण वर्तते । तत् किंबहुना प्रलपितेन । सर्वथा पिङ्गलकः संजीवकाद् वियोज्य एव । इति। यतः प्रदीपाभावात् prkaashaamaavH। करटक आह । असमों भवान् । तत् कथं वियोजयिष्यति । सो ब्रवीत । भढ । 24 युक्तम् इद्म्। उपायेन हि तत् कुर्याद् । यन् न शक्यं प्राक्र्म्ः। काक्या कनकसूत्रेण । कृष्णसर्पो निपातितः । 159 ॥ करटक Aha । katham etat / so 'brviit| Page #48 -------------------------------------------------------------------------- ________________ 35 OR, THE LION AND THE BULL. Book I. Talev: Crows and serpent. // कथा 5 ॥ 12 अस्ति कस्मिंश्चित प्रदेशे महान न्ययाधपादपः । तत्र वायसदंपती कृताश्रयौ प्रतिवसतः । तदपत्यानि च जातानि तवृक्षविवरानु- 3 सारी कृष्णसर्पो ऽसंजातक्रियाण्य एव भक्षयति । अथासौ वायसो ऽपि तेनापकार निर्वेदेनापि चिरपरिचितं न्ययाधतलं परित्यज्य वृक्षान्तरं गन्तुं न शक्नोति । कुतः । / वयः स्थानं न मुञ्चन्ति । काकाः कापुरुषा मृगाः । अपमाने त्रयो यान्ति । सिंहाः सत्पुरुषा गजाः ॥ 16 ॥ अथान्यदा सा काकी भर्तुः पादयोर् निपत्याब्रवीत् । स्वामिन । / बहून्य अपत्यानि ममानेन दुष्टसर्पण भक्षितानि । तद् इदानीम अपत्यदुःखेन पीडिता जानाम्य् एव । क्वापि गच्छामि । तद् अन्यवृक्षान्तरम् आश्रयावः । कुतः । 12 नास्त्य् आरोग्यसमं मित्रं । नास्ति व्याधिसमो रिपुः । न चापत्यसमः स्नेहो । न च दुःखं शुआसमम् ॥ 161 ॥ अन्यच् c। यस्य क्षेत्र न्दीतीरे। भार्या ca prsNgtaa। गृहे सपाश्रयस् तस्य । कथं स्याच् चित्तनिवृतिः ॥ 162 ॥ तद् आवां प्राणसंशये वर्तावहे । अथ काको भृशं *दुःखपरीताङ्गो 18 'वदत् । भद्रे । चिरोषिता वयम् अस्मिन वृक्षे । तन न शक्नुमः parityaktum । ytH| kva gato मृगो न जीवति । पाथथुलुकेन घासमुष्ट्या वा। 1 मुञ्चति चिरौषितत्वाज । जन्मवनं नापमाने ऽपि ॥ 163 ॥ अर् किं पुनर् अस्य दुरात्मनो महाशवोर् उपायेन वधं kriyaami। Page #49 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 36 Tale v: Crows and serpent. Tale vi: Heron, fishes, and crab. काक्याभिहितम । महाविषो ऽयं सर्पः । तत् कथम अस्यापकरियसि । सो ऽब्रवीत् । भद्रे । यद्य अय् अहम् असमर्थो ऽस्यापकारकरणे । तथापि मम सुहृदो विद्वांसो नीतिशास्त्रकुशला विद्य्न्ते। तेषां सकाशं गत्वोपायम् उपलभ्य तथा करिथे । यथाचिराद् एव duSTa'buddhir असौ विनश्यति । इति सामर्षम अभिधाय ततो वृक्षान्तरं गतः । तदधो निवासिनं priya'suhRdaM गोमायुं सविनयम । आहूय सर्व तद् आत्मदुःखं न्यवेदयत् । उक्तवांश् च । भद्र । किम एवं सति प्राप्तकालं मन्यसे । apatya'ghAtAd आवयोर दंपत्योर विघात एव । गाल आह । भद्र । परिभावितं मया । अत्र 1 नासुखं त्वया कार्यम् । आसन्नमृत्युर् दुरात्मा नृशंसत्वात् स खलु कृष्णसर्पः । ytH। अपकारिषु मा पापं । चिन्तय वं कदाचन । स्वयम् एव पतिष्यन्ति । कूलजाता इव द्रुमाः ॥ 164 ॥ श्रूयते c। भक्षयित्वा बहन मत्स्यान । उत्ताध्र्म्म्ध्य्मान्। अतिलौल्याद् बकः कश्चिन् । मृतः कर्कटकयहात् ॥ 165 ॥ वायसः पृच्छति । कथम् एतत् । शृगालः कथयति । ॥ कथा 6 ॥ 1 अस्ति कस्मिंश्चित् सरस्तीरैकदेशे बकः । स वृद्धभावान सुखोपायं मत्स्यभक्षणवृतिम आकाडूंस तस्यैव *सरसस तीरे ऽधृतिपरीतम आत्मानं दर्शयन समीपतरान अपि मत्स्यान अभक्षयन अव्स्थित्ः। 4 तत्र च मत्स्यानां मध्य एकः कुलीरकः प्रतिवसति । स आसन्नो भूत्वाब्रवीत् । माम । किम् अयाहारविहारक्रिया न क्रियते । यथा Page #50 -------------------------------------------------------------------------- ________________ 37 OR, THE LION AND THE BULL. Book I. Tale vi: Heron, fishes, and crab. prathamama / iti / so ऽब्रवीत् । यावद् अहं मत्स्यादनेन पुष्टः सुहितश च । इयान कालो मया युष्मान आस्वादयता सुखेन नीतः । अतः परं युष्माकम् अत्याहितम् एष्यति । इति कारणान : मम वृद्धभावे सुखजीवनवृत्तेर् अस्याश् छेदो भविष्यति । इत्य् अहं विमनाः । सो ऽब्रवीत् । माम । कीदशम *अत्याहितं तत् । इति। बक आह । अद्य मया बहूनां मत्स्यबन्धानां सरसमीपेनातिक्रमतां 6 व्याहारः श्रुतः । यथा । बहमत्स्यम इदं महासरः । तत्र श्वः परश्वो वा जालं प्रक्षिप्यते । अद्य पुनर् नगरसमीपे *यो हृदः । तस्मिन्न् एव गच्छामः । एवम् अवस्थिते युष्मासु विनष्टेषु वृत्तिच्छेदान " अहम अपि विनष्ट एवेति शोकेनाद्याहारनिवृत्तो ऽस्मि । तच च दुष्टभाषितं श्रुत्वा सर्वैस् तैर् जलचरैः प्राणभीतैर् विज्ञप्तो बकः । यथा । माम । तात । भ्रातः । सखे । परिणतबुद्धे । यत 12 एवापायः श्रूयते । तत एवोपायो ऽपि लभ्यते । तद् अर्हस्य अस्मान अस्मान मृत्युमुखात चातुम् । बक आह । अण्डजो ऽहम असमर्थो मानुषैः सह विरोधं कर्तुम् । किं पुनर् मम शक्तिर् 15 अस्य् अस्माज् जलाशयाद् अन्यम अगाधं जलाशयं संक्रमयितुम् । ततस तैः कृतकवचनव्यामोहितचित्तैर् अभिहित्ः। माम । सखे । निष्कारणबन्धो । माम् । मां प्रथमतरं नय । इति । किम् 18 इह न श्रुतं भ्व्ता। है स्थिरहृदयनिहितरागाः । सुजनतया संस्मरन्त इह सुकृतम् । स्वं जीवितम् अपि सन्तो' न गतं गणयन्ति mirthei ॥ 166 // ar 21 अथासौ *दुष्टमतिर् अन्तलीनम् अवहस्य स्वचितेन सह समर्थितवान एवम् । यद् एते मया मत्स्या बुद्धिपूर्वकं वश्याः कृताः सुखेनैव भक्षणीयाः । इति विचिन्य मत्स्यगणविज्ञप्नं प्रतिज्ञाय 4 Page #51 -------------------------------------------------------------------------- ________________ 38 Book I. THE ESTRANGING OF FRIENDS; Tale vi: Heron, fishes, and crab. चच्चा समुद्धृत्यान्यत्र प्रदेशे शिलोतलस्यैकदेशोपरि नीत्वाभक्षयत् । प्रत्यहं परमहर्षसौहित्यं च गच्छति । समेत्य च तान भूयो ऽपि मिथ्यासंदेशैर् विश्वासयति । एकदा कुलीरको मृत्युभयेनोविनमना 3 मुहुर् मुहुम तम् अभ्य्र्थित्वान्। माम । माम अपि मृत्युमुखान चातुम अर्हसि । ततो बकश् चिन्तयाम आस । निर्विषो ऽस्य अनेनैकेन mtsypishiten। एतदीयपिशितविशेषम अपूर्वम आस्वा- 7 दयामि । इति विचिन्य कुलीरम् उत्क्षिप्य वियति गतः । सर्वाण्य् अम्भस्थानानि परिहत्य यावत् तस्यां तप्तशिलायाम अवतारयितुकामः । तावत् कुलीरेण पृस्स्त्त्ः। माम । व तत् सरो ऽगाधम् । ततस तेन विह्स्योक्त्म्। पश्येमां विस्तीर्णा तप्तशिलाम । अस्यां सर्वे जलचराः स्वस्थाः संजाताः । तत् त्वम् अपि सांप्रतं स्वस्थो भव । ततः कुलीरेणाधो ऽवलोकयता यावद् दृष्टा मत्स्यास्थिकू- 12 टकराला महती वध्यशिला । अथाचिन्तयत् । अहो। शत्रुरूपाणि मित्राणि । मित्ररूपाश च शत्रवः । जायन्ते कार्यसिद्ध्यर्थ । केचिल् लोके विचक्षणाः ॥ 167 ॥ 13 त्था। वरं विहारः सह पन्नगैः कृतः शात्मभिर् वा रिपुभिः सहोषितम् । अधर्मयुक्तैश् चपलैर् अपण्डितैर् न पापमित्रैः सह वर्तितुं क्षमम् ॥ 16 ॥ तद् भक्षिता अनेन पूर्व खल्ल एते मास्याः । येषाम इमे परितो 1'स्थिकूटाः । तत् किं प्राप्तकालं मयाधुना कर्तव्यम् । अथवा किम 1 अव चिन्य्ते। गुरोर् अप्य् अवलिप्तस्य । कार्याकार्यम अजानतः । उत्पथप्रतिपन्नस्य । दण्डो भवति शासनम् ॥ 169 ॥ 18 vamsa Page #52 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 39 Tale vi: Heron, fishes, and crab. Tale v: Crows and serpent. tthaa| तावद् भयस्य भेतव्यं । यावद् भयम् अनाग्त्म्। आगतं तु भयं दृष्ट्वा । प्रहर्तव्यम अशङ्कितः ॥ 170 ॥ अतो यावद् एष माम् अत्र न क्षिपति । तावद् एव चतुर्भिर् : अपि विषाणगिर ग्रीवायां गृहामि । अथ तथापि कृते गन्तुम आरब्धो बकः । तथापि मौआत् कुलीरसंदंशयहणप्रतिविधानम् अजान *शिरश्छेदम अवाप्तवान् । ___कुलीरो ऽपि मृणालसदृशीं बकग्रीवां गृहीत्वा शनैः शनैर् मस्यौन्तिकम् एव तत्रैव सरस्य आगतः । तैश् चाभिहितः । भ्रातः । कस्मात समागतः । इति । अथासौ तच्छिरश्चिहं दर्शयन्न आह । 9 सर्वतो ऽये नीतजलचरास तेन मिथ्यावादेन वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन मयायुःशेषतया । विश्वस्त घातको ऽयम् । इति ज्ञात्वा तस्य ग्रीवा समानीता । तद् अलं 12 संभ्रमेण । सवैजलचराणां क्षेमं भविष्यति । इति ॥ ____ अतो ऽहं ब्रवीमि । भक्षयित्वा बहून मत्स्यान । इति । वायसः प्राह । भद्र । कथय । कथं स दुष्टसो वधम एथति । 15 इति । शृगाल आह । गच्छतु भवान किंचित् स्थानं महेश्वराधिष्ठितम् । तस्मात् कस्यापि धनिनः कनकसूचं हारं वा प्रमादिनो गृहीत्वा तच प्रक्षिपतु । यथा सर्पम् तधणेन व्ध्य्ते। 18 ____ अथ काकः काकी च तन्क्षणाद् आत्म्छ्योत्प्तितौ। ततश् च काकी किंचित् सरः प्राप्य यावत् पश्यति । तन्मध्ये कस्यचिद् राज्ञो ऽन्तःपुरं जलासन्नन्यस्त कनकसूत्रमुक्ताहारवस्त्राभरणं जलक्रीडां 21 करोति । अथ सा वायसी कनकसूत्रम् एकम् आदाय स्ववृक्षाभि- , मुखी प्रतस्थे । ततश च कञ्चुकिनो वर्षधराश च तं नीयमानम् अवलोक्य गृहीतलगुडाः सत्वरम् अनुययुः । काक्य् api sarpa- 24 Page #53 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 40 Tale v: Crows and serpent. Frame-story. Tale vii: Lion and bare. कोटरे तत् कनकसूत्रं निक्षिप्य सुदूरतरम अवस्थिता । अथ राजपुरुषा यावत तं वृक्षम आरोहन्ति । तावत कोटरगतः कृष्णसर्पः प्रसारितभोग आस्ते । अथ तं लगुड प्रहारेर् हत्वा कनकसूत्रम् । आदाय याभिलषितं स्थानं गताः । वायसदंपती च ततः परं सुखेन वसतः ॥ अतो ऽहं ब्रवीमि । उपायेन हि तत् कुर्यात् । इति । तथा च । उपेक्षितः क्षीणबलो ऽपि शत्रुः प्रमाददोषात पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव असाध्यतां व्याधिर व प्रयाति ॥ 171 ॥ तन न किंचिद् दह बुद्धिमताम् असाध्यम् अस्ति । इति । उक्तं च । यतः । यस्य बुद्धिर् बलं तस्य । निर्बुद्धेस तु कुतो बलम् । वने सिंहो मदोन्मत्तः । शशकेन निपातितः ॥ 17 ॥ करटक आह । कथम् एतत् । दमनकः कथयति । उप ॥ कथा 7 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे मदोन्मतो मन्दमतिनामा सिंहः । स चाजनम् एव *मृगोत्सादनं कुरुते । मृगस्य *दृष्टस्य न सहते । अथ तहनजाः सर्वे सारङ्गवराहमहिषगवयशशकादयो मिलित्वा 18 दीनानना महीतलावसक्तजानवः प्रणतशिरसः सविन यास तं मृगपति विज्ञपयितुम आर्ब्धाः। अलम् । देव । परलोकविरुवेनातिनृशंसेन *निष्कारणसर्वसत्वोत्सादनकर्मणा कृतेन । श्रूयते c। 1 एकस्य जन्मनो ऽर्थे । मूढाः कुर्वन्ति यानि पापानि। जनयन्ति तानि दुःखं । तेषां jnmaantrshsrm॥173|| अर् त्था। अपवादो भवेद् येन । येन विप्रत्ययो भ्वेत्। नरके गम्यते येन । तद् बुधः katham Acaret ॥ 174 // Page #54 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale vii: Lion and hare. punaz ca / 6 1 सर्वांशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते । मूढाः पापानि कुर्वते ॥ 175 ॥ तद् एतज् ज्ञात्वा *मास्मत्कुलोत्सादनं कर्तुम् अर्हसि । यत्कारणम्' वयम् एव स्वामिन एकैकं वनचरं वारकेण स्थानस्थितस्यै वाहा - रार्थं प्रत्यहं प्रेषयिष्यामः । एवं सति देवकीयवृत्तेर् अस्मज्जातेश् च विच्छेदो न भवति । तद् एष राजधर्मो ऽनुष्ठीयताम् । उक्तं च । शनैः शनैश् च यो राष्ट्रम् ' उपभुङ्क्ते यथाबलम् । रसायनम् इव क्ष्मापः स पुष्टिं परमां व्रजेत् ॥ 176 ॥ अजा इव प्रजा मोहाद् । यो हन्यात् पृथिवीपतिः । तस्यैका जायते तृप्तिर् न द्वितीया कथंचन ॥ 177 ॥ फलार्थी नृपतिर् लोकान् । पालयेद् यत्नम् आस्थितः । दानमानादितोयेन । मालाकारो ऽङ्कुरान् इव ॥ 178 ॥ यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव ' लता पुष्पफलप्रदा ॥ 179 ॥ नृपदीपो धनस्नेहं । प्रजाभ्यः संगृहन् अपि । अन्तरस्यैर् गुणैः शुभ्रैर् ' लक्ष्यते नैव केनचित् ॥ 180 ॥ यथा बीजाङ्कुरः सूक्ष्मः । प्रयत्नेनाभिरक्षितः । " फलप्रदो भवेत् काले ' तल् लोकः सुरक्षितः ॥ 181 ॥ हिरण्यं धान्यरत्नानि । पानानि विविधानि च । तथान्यद् अपि यत् किंचित् । प्रजाभ्यः स्यान् महीपतेः ॥ 12 ॥ 1 लोकानुग्रहकर्तारः । प्रवर्धन्ते महेश्वराः । लोकानां संक्षयाच् चैव । क्षयं यान्ति न संशयः ॥ 143 ॥ अथ तद्वचः समाकर्ण्य मन्दमतिर् आह । अहो ' सत्यम् अभिहितं G । 41 3 9 12 15 18 24 Page #55 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale vii: Lion and hare. 42 42 भवद्भिः । परं यदि ममात्रोपविष्टस्य नैकैको मृगः समेषति । तन नूनं सर्वान अपि भक्षयिष्यामि । इति । अथ । तथा । इति प्रतिज्ञाय *निवृतिभाजस तत्र वने निर्भयास ते पर्यटन्ति । एकश् । च जातिक्रमेण वृद्धो वा वैराग्ययुक्तो वा शोकयस्तो वा पुत्रकलबनाशभीतो वा तस्याहारार्थ मध्याहूसमये प्रतिदिनम् उपतिष्ठते । इति । अथ कदाचिज् जातिक्रमाच् छशकस्यावसरः संजातः । स च सर्वैर् मृगगणैर् *आज्ञापित इति चिन्तयाम आस । कथम् एष दुष्टसिंहो वध्यो भविष्यति । अथ्वा। किम् अशक्यं बुद्धिमतां । किम असाध्यं निश्चयं दृढं द्ध्ताम्। किम अवश्यं प्रियवचसां । किम् अलभ्यम् इहोद्यमस्था नाम् ॥ 14 ॥ अर् 12 तत् सिंहम् एव व्यापाद्यामि। अथ मन्दं मन्दं गत्वा कालातिक्रम विधाय व्याकुल हृदयस् तस्य वधोपायं चिन्तयन दिनशेषे सिंहसमीपं प्र्यात्ः। सिंहो ऽपि वेलातिक्रमेण शुन्क्षामकण्ठः कोपाविष्टः 15 सक्विणी परिलिहन्न अचिन्तयत् । अहो । मया प्रातः समस्तमृगवधः कर्तव्यः । एवं तस्य चिन्तयतः शशको ऽपि मन्दं मन्दं गत्वा प्रणम्याये स्थित्ः। अथ तं चिरायातम अन्यच च लघुतरम् 18 अवलोक्य कोपज्वलितात्मा भर्सयमानः प्राह । रे अधम । एकस तावत् त्वं लघुः । अपरं वेलातिक्रमेणेह प्राप्तः । तस्माद् एतस्माटु अपराधात् त्वां व्यापाद्य प्रातः सकलान्य अपि मृगकुलान्य उच्छे- 21 दयिष्यामि । इति । अथ प्रणम्य सविनयं शशकः प्रोवाच । स्वामिन् । अपराधो नास्माकं न चान्यमृगाणाम् । यत् कारणम् । तच् छ्रयताम् । सिंह आह । तत् सत्वरं निवेदय । यावन mama 24 Page #56 -------------------------------------------------------------------------- ________________ 43 OR, THE LION AND THE BULL. Book I. Tale vii: Lion and hare. दंष्ट्रागतो न भवसि । शशक आह । स्वामिन । अद्य समस्तमृगैर जातिक्रमेण प्रस्तावं विज्ञाय लघुतरस्य मम । ततः पञ्चशशकः सहाहं प्रेषितः । ततश् चान्तराले महतः क्षितिविवरान निर्गत्यकेन । सिण्ह्नाभिहित्ः। क्व प्रस्थिता यूयम् । अभीष्टदेवतां *स्मरत । ततो मयाभिहितम् । वयं स्वामिनो मन्दमतेः सिंहस्य भोजनार्थ समयधर्मेण गच्छामः । ततस तेनाभिहितम् । यद्य् एवम् । तन मदीयम एतद् वनम् । ततो मया सह समयधर्मेण समस्तैर् अपि मृगैर् वर्तितव्यम् । स चौररूपी म्न्द्म्तिः। ततस् तम् आय द्रुतम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात पराक्रमेण " राजा भविष्यति । स सर्वान एवेतान मृगान भक्षयिष्यति । ततो ऽहं तेनादिष्टः स्वामिसकाशम् अभ्यागतः । एतन मम वेलातिक्रमकारणम् । तद् अत्र स्वामी प्रमाणम् । इति । तच छूत्वा 12 मन्दमतिः प्राह । भद्र । यद्य एवम । तर्हि सत्वरं दर्शय मम तं चौरसिंहम । *येनेतं मृगकोपं तस्योपरि क्षिप्ता स्वस्थो भवामि । उक्तं च । 15 भूमिर् मित्रं हिरण्यं वा । वियहस्य फ्ल्त्र्य्म्। नास्त्य् एकम् अपि यद्य् एषां तन न कुर्यात् कथंचन ॥ 15 ॥ यत्र न स्यात् फलं भूरि । यत्र च स्यात् प्राभ्व्ः। न तत्र मतिमान युद्धं । समुत्पाद्य समाचरेत् ॥ 16 ॥ शशक आह । स्वामिन । सत्यम् इदम् । स्वभूमिहेतोः परिभवाद् युध्यन्ते क्स्स्त्रियाः। स परं दुर्गाश्रयः । ततो दुर्गान निष्क्रम्य तेन वयं 21 विष्कम्भिताः । तद् दुर्गस्थो दुःखसाध्यो रिपुर् भवति । उक्तं च । न गजानां सहस्रेण । न च लक्षण वाजिनाम् । तत् कृत्यं साध्यते राज्ञां । दुर्गेणेकेन yad bhavet ॥ 17 // 5 18 Page #57 -------------------------------------------------------------------------- ________________ Bock I. THE ESTRANGING OF FRIENDS; Tale vil: Lion and hare. zatama eko 'pi संधते । प्राकारस्थो धनुर्धरः । तस्माद् दुर्ग प्रशंसन्ति । नीतिशास्त्रविचक्षणाः ॥ 1 ॥ पुरा गुरोः समादेशाद् । *धिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्ग्। प्रभावाद् विश्वकर्मणः ॥ 19 ॥ तेनापि च वरो दनो । यस्य दुर्ग स भूपतिः । विजयी स्यात् ततो *भूमौ । दुर्गाणि सुबहून्य अपि ॥ 190 ॥ 6 तच् छ्रुत्वा मन्दमतिः प्राह । भद्र । दुर्गस्थम् अपि दर्शय मे तं चौरम । येन व्यापादयामि । उक्तं च । जातमात्रं न यः शत्रु । रोगं च प्रशमं नयेत । महाबलो ऽपि तेनेव । वृद्धि प्राप्य स हन्यते ॥ 191 ॥ तथा च । आत्मनः शक्तिम उवीक्ष्य । मानोत्साहौ तु यो व्रजेत् । 12 शबून एको ऽपि हन्याच् च । क्षत्रियान भार्गवो यथा ॥ 192 ॥ शशक आह । अस्त्य् एवम् । किं तु तथापि बलवान असौ मया दृष्टः । तन न युज्यते स्वामिनस तत्सामर्थ्यम् अविदित्वैव गन्तुम् । 15 इति । उक्तं c। अविदित्वात्मनः शक्तिं । परस्य च समुत्सुकः । गच्छन्न अभिमुखो वहौ । नाशं याति पतङ्गवत् ॥ 193 ॥ 18 तथा c। यो ऽबलः प्रोन्नतं याति । विहन्तुं सबलं रिपुम । विमदः स निवर्तेत । शीर्णदन्तो यथा गजः ॥ 194 ॥ मन्दमतिर् आह । किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम अपि । शशक आह । यद्य् एवम् । तद् आगच्छतु स्वामी । एवम् उवाये व्यवस्थितः । ततः कंचित् कूपम आसाद्य सिंहं praty Aha । 24 Page #58 -------------------------------------------------------------------------- ________________ 45 OR, THE LION AND THE BULL. Book I. Tale vii: Lion and hare. Frame-story. स्वामिन । कस ते प्रतापं सोढुं समर्थः । येन त्वां दष्ट्रा दूरतो ऽपि चौरो ऽयं तद् दुर्गम अनुप्रविष्टः । तद् आगच्छ । येन दर्शयामि । इति । तच छुत्वा मन्दमतिर् आह । भद्र । सत्वरं दर्शय । सो 3 'पि तस्य तं कूपम अदर्शयत् । स च सिंहो ऽतिमूर्खतयात्मनः प्रतिबिम्वं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच्। ततस तत्प्रतिशब्देन ट्विगुणतरो नादः कूपात् समुत्थितः । अथासौ तं नादम आकर्ण्य । 6 शक्ततरो ऽयम् । इति मत्वात्मानं तस्योपरि क्षिप्वा प्राणान मुमोच । शशको ऽपि हृष्टमनाः सर्वान् मृगान आनन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने वसति स्म ॥ अतो ऽहं ब्रवीमि । यस्य बुद्धिर् बलं तस्य । इति । करटक आह । काकतालीयम् इदम् । यद्य अपि शशकस्य सिद्धिः संजाता । तद् अपि शक्तिहीनेन पुरुषेण महता सह च्छद्मना न व्यवहर्तव्यम् । दमनक आह । शक्तिमताशक्तिमता चोद्यमे निश्चयः कर्तव्यः । उक्तं c। 12 नित्योद्यतस्य पुरुषस्य भवेद् धि लक्ष्मीर देवं हि देवम इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ 15 ॥ अपरं च । सदोद्यतानां देवा अपि सहायिनो भवन्ति । उक्तं c। कृते विनिश्चये पुण्सां। देवा यान्ति shaaytaam। विष्णश चक्र गरुत्मांश च । कौलिकस्य यथाहवे ॥ 196 ॥ अन्यच c। सुप्रयुक्तस्य दम्भस्य । ब्रह्माप्य अन्तं न गच्छति । कौलिको विष्णुरूपेण । राजकन्यां निषेवते ॥ 197 ॥ करटक आह । कथम् एतत् । दम्भेनापि निश्चयपूर्व सुप्रयुक्तेन कार्यसिद्धिः । iti । so brviit| vasa Page #59 -------------------------------------------------------------------------- ________________ 46 Book I. THE ESTRANGING OF FRIENDS: Tale viii: Weaver as Vishnu. // कथा ॥ अस्ति गौडेषु जनपदेषु पुण्दवर्धनं नाम नगरम । तब कौलिको रथकारश च द्वौ सुहृदौ स्वस्वशिल्पे परं *पारम् आगतौ स्वकर्म- 3 बलोपार्जितवितत्वाद् अगणितव्ययक्रियौ मृदुविचित्रबहुमूल्यनिवसनौ पुष्पताबूलालंकृतौ कर्पूरागरुमृगनाभिपरिमलसुगन्धी प्रतिवसतः । तौ च प्रहरत्रयं कर्म कृत्वा पाश्चात्यप्रहरे दिवसस्य । *शरीरशुश्रूषां च प्रत्यहं चत्वरायतनादिस्थानेषु मिलितौ विच्र्त्ः। प्रेक्षणकगोष्ठीवर्धापनकोत्सवादिलोकमेलकेषु पर्यटनं कृत्वा संध्यायां स्वगृहे गछत्तः । एवं च तयोः कालो ऽतिवर्तते । अथ कदाचित् कस्मिंश्चित् संजातमहोत्सवे सर्व एव पौरजनो यथाविभवभृतालंकारो देवतायतनादिषु स्थानेषु परिभ्रमितुं प्रवृत्तः । ताव् अपि कौलिकरथकारौ कृतालंकारौ स्थानस्थानकेषु मिलित- 12 गारजनमुखान्य अवलोकयन्तौ महति धवलगृहवातायने समुपविष्टां प्रथमयौवनोद्भिन्नकर्कशस्तनयुगलतिलकितहृदयदेशाम उपचीयमाननितम्बबिम्बां धामीभवन्मध्यां सजलजलदनीलमृस्नि- 15 ग्धतरङ्गिन्तशिरसिजां स्मरविलासंदोलासंवादिश्रवणनिवेशिततरलकनकपत्रां नवविकसितकोमलकमलकान्तमुखीं निद्राम् इव सकललोकलोचनग्राहिणी सखीजनपरिवृतां राजदुहितरं दृष्ट- 18 . व्न्तौ। ___तां चाप्रतिरूपरूपां निरूपयन कौलिकः पञ्चभिर् बाणैर् मनसि मनसिजेन *समन्तात् ताडितः कथं कथम अपि धैर्यावष्ट- 21 म्भाद् आकारसंवरणं कृत्वा गृहं संप्राप्तः सर्वा दिशो राजदुहि Page #60 -------------------------------------------------------------------------- ________________ 47 OR, THE LION AND THE BULL. Book. I. Tale vill: Weaver as Vishnu. upa 12 तृमयीर् अपश्यत् । दीर्घान उष्णांश च निःश्वासान मुञ्चमानो ऽनास्तीर्णायाम् एव खदायां निपत्य स्थितः । ताम् एव यथादृष्टां निरूपयंश् चिन्तयंश् चावतिष्ठते स्म । लोकं चाप्त्थ्त्। यत्राकृतिस तत्र गुणा वसन्ति नेतद् धि सम्यक् कविभिः प्रणीतम् । येनातिचार्वङ्गय अपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥ 19 ॥ अथ्वा। एकम् उत्कण्ठया व्याप्तम् । अन्य दयितया हृतम् । चैतन्यम् अपरं धत्ते । कियन्ति हृदयानि मे ॥ 199 ॥ अथ्वा। यदि सर्वस्य लोकस्य । गुणाः कल्याणकारिणः । तत् कथं मृगशवाक्ष्या । गुणयोगो दुनोति माम् ॥ 200 ॥ यो यत्र नाम निवसति । करोति परिरक्षणं स किल तस्य । मुग्धे निवससि हृदये । दहसि च सततं नृशंसासि ॥ 201 ॥ x 16 रागी बिम्बाधरो ऽसौ स्तनकलशयुगं यौवनारूढगर्व नीचा नाभिः प्रकृत्या कुटिलकम अलकं स्वल्पकश् चापि म्ध्य्ः। कुर्वन्व एतानि नाम प्रसभम् इह मनश्चिन्तितान्य आशु खेदं 18 यन मां तस्याः कपोलो दहत इति मुहुः स्वच्छको तन न युक्तम् ॥ 202 ॥ रग् मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्दै तस्याः पयोधरयुगे रतखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती स्वप्स्यामि किं क्षणम् अहं क्षणलब्धनिद्रः ॥ 203 ॥ vasa 24 Page #61 -------------------------------------------------------------------------- ________________ 48 Book I. THE ESTRANGING OF FRIENDS%3 Tale viii: Weaver as Vishnu. हन्तव्यपक्षे निर्दिष्टा । यदि नाम विधेर् वयम् । किम् उपाया न सन्य अन्ये । दर्शिता यन मृगेक्षणा ॥ 204 ॥ दूरस्थाम अपि येन पश्यसि मनः कान्तां पुरःस्थायिनी तं योगं मम चक्षुषो ऽप्य् उपदिश श्रान्तं यदि प्रेक्षणे । संतापाय च संगमो ऽपि नितराम एकाकिनस् ते ध्रुवं न ह्य् आत्मभरयो भवन्ति सुखिनो भद्रं प्रार्थैस्सिन्नाम्॥205॥ इअर् ओ एकं नाम जडात्मकस्य मुषितं लावण्यम् इन्दोस तया नेत्राभ्याम असितोत्पलस्य च रुचिः प्रायेण तन नो म्स्सा। नो जानाति हृताम् असौ पदगतिं मतो वराकः करी " तन्वया विदतोऽपियन मम हृतं चेतस तद् अत्य्द्भुत्म्॥206॥ सिर् दिक्षु भूमौ तथाकाशे । सर्वत्र च विभाव्यते । स्मयते प्राणसंदेहे । तन्वी नारायणायते ॥ 207 ॥ क्षणिकाः सर्वसंस्कारा । बुझेनोक्तं मृषा vcH। cintayanto यतः कान्तां । नित्यम् अक्षणिका वयम् ॥ 20 ॥ एवं तस्य विलपतो बहुप्रकारम उद्भ्रान्तचित्तस्य कथम् अपि 15 निशा जगाम । अन्येधुश् च तथैवोचितवेलायां रथकारः कृतङ्गारः कौलिकभवनम अगमत् । पश्यति च कौलिकम अनास्तृतखदायां प्रसारितबाहुपादं दीर्घोष्णनिःश्वासम आपाण्डुगल्लम् 18 उगताश्रुजलम् । तं च तद्रूपं दृष्ट्वाब्रवीत् । *अयि सखे । किम एवंविधाद्य ते शरीरावस्था । अथासौ पुनः पुनः पृच्छ्यमानो ऽपि ब्रीडया यावन न किंचित् कथयति । तावद् रथकारः 21 खेदपरवशः श्लोकम् अपठत् । नैतन मित्रं यस्य कोपाद् बिभेति यद् वा मिचं शङ्कितेनोपचर्यम् । Page #62 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale viii: Weaver as Vishnu. sali yasmin mitre vizvasena मातरीव तद् वै मित्रं संगतानीतराणि ॥ 209 ॥ पुनश च ते नेङ्गितज्ञेन हस्तेन हृदयादि परामृश्योक्तम् । वयस्य' यथा : तर्कयामि तथा न ते ज्वरकृता किं तु स्मरकृतेयन अवस्था' इति । यदा च तस्यानेन स्वयम् एव वाक्यावसरः कृतः । तदासाव् उपविष्टो भूत्वा श्लोकम् अपठत् । स्वामिनि गुणान्तरज्ञे' गुणवति भृत्ये ऽनुवर्तिनि कलचे । मित्रे चानुपचर्ये । निवेद्य दुःखं सुखी भवति ॥ 210 ॥ इत्य् उक्त्वा सर्व राजपुत्रीदर्शनात् प्रभृति स्ववृत्तान्तम् आख्या- ' तवान् । ततश् च रथकारेण संचिन्त्याभिहितम् । क्षत्रियो ऽसौ राजा ' त्वं च वैश्यः सन्न अधर्माद् अपि न विभेषि । ततो ऽसौ प्राह । क्षत्रियस्य तिस्रो भार्या धर्मतो भवन्त्य् एव । तद् एषा 12 कदाचिद् * वैश्यासुता भविष्यति । तद् अनुरागो ममास्याम् । उक्तं च । असंशयं क्षत्रपरिग्रहक्षमा यद् *आर्यम् अस्याम् अभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु 49 अर् 6 वम्स 18 प्रमाणम् अन्तःकरणप्रवृत्तयः ॥ 211 ॥ ततो रथकारस् तस्य निश्चयं विज्ञायावदत् । वयस्य । किम् अधुना कर्तव्यम् । कौलिक आह । किम् अहं जानामि त्वयि भित्रे यद् अभिहितं मया । इत्य् उक्ता तूष्णीम् अभूत् । ततो रथकारस् तम् आह । उत्तिष्ठ । स्नात्वा भुङ । त्यज नैराश्यम् । अहं ते तम् उपायं करिष्यामि येन तया * सहाहीनकालं त्वं संभोगसुखम् anubhavi - Syasi / iti / 1 15 24 Page #63 -------------------------------------------------------------------------- ________________ 50 Book I. THE ESTRANGING OF FRIENDS: Tale viil: Weaver as Vishnu. atha कौलिकः सुहृदङ्गीकारप्रत्युज्जीविताश उत्थाय सर्वं यथाकृत्यम् अनुस्स्त्थित्वान्|anyedhush च रथकारः काष्ठमयम् अनेकवर्णकचिचितं कीलिकाप्रयोगोत्पन्नं नवतरघटितं गरुडयन्त्रम् आदा- 3 योपस्थितः कौलिकम् आह । वयस्य । एनम् आरुह्य कीलिकां दत्वा यत्रेष्यते । तत्र गम्यते । यत्र च कीलिकापनीयते । तत्र यन्त्रम् इदम अवतरति । तस्माद् गृहाणेतत् । अद्यैव निशि : सुप्ने जने कृतशरीरशुश्रूषो *मविज्ञानप्रयोगसंघटितनारायणरूपम् आस्थायनं गरुडम् आरुह्य कन्यान्तःपुरहर्2यातले ऽवतीर्य तया राजपुथा सह यथासमीहितं निष्पादयस्व । मयेवं निश्चितम् । " असौ राजदुहिता har2यातल एकाकिनी स्वपिति । इति । एवम् अभिधाय गते रथकारे मनोरथशतैर् दिवसशेषम अतिवाह्य प्रसन्नायां रजन्यां स्नानधूपंचूर्णविलेपनताम्बूलमुखवास- 12 कुसुमादिभिर् अतिसुरभिविचित्रमाल्याबरो मुकुटाद्याभरणलंकृतः कौलिकम तथैवानुष्ठितवान् । यावद् असौ *राजकन्या सुधांशुकरावदाते har2यातले शयनतलावस्थित काकिनी चन्द्रमसम 15 *अवलोकयन्ती मनाम् मदनेन *स्पृश्यमानमानसा सहसैव तं वैनतेयाधिरूढं नारायणाकारं कौलिकम् अवलोकितवती । दृष्ट्वा च शय्यायाः ससंभ्रमम उत्थाय पादाभिवन्दनं कृत्वा व्यज्ञपयत् । 18 देव । किंनिमितम् इहागमनेनानुगृहीतास्मि । तस्मात् समादिश्यताम् । किं कर्तव्यम् । एवं वादिन्यां राजदुहितरि कौलिको गम्भीरवक्ष्णया गिरा शनैर् इदम उवाच । भद्रे । त्वदर्थम् एवेदन 1 इहागमनम् । साब्रवीत् । मानुषी कन्या *वाहम् । तेनाभिहितम् । शापभ्रष्टा त्वं ममैव पूर्वपत्नी । मया चेतावन्तं कालं मानुषसंपर्काद् रक्षिता । तस्मात् त्वाम् अहं गान्धर्वेण विवाहेन 24 Page #64 -------------------------------------------------------------------------- ________________ 51 OR, THE LION AND THE BULL. Book I. Tale viii: Weaver as Vishnu. विवाहयामि । ततस तया । मनोरथानाम अप्य् अगम्यम् । इति मत्वा । तथा । इति प्रतिपन्नम् । तेनासौ गान्धर्वेण विवाहेन प्रिन्नीता। ततस तयोः प्रतिदिवसं वर्धमानानुरागयोः सुरतसुखान्य अनुभवतोर् गच्छन्ति दिवसाः । कौलिको ऽपि राविशेषसमये यन्त्रगल्डम् आरुह्य । *वैकुण्ठस्वर्ग यास्यामि । इति *ताम उत्कला- 6 पयित्वा स्वगृहम अलक्षितो नित्यम एवाग्च्छ्ति। अथ कदाचिच् चान्तःपुररक्षिभिः पुरुषोपभोगचिहान्य आलक्ष्य राजदुहितुः प्राणविनाशभयभीतः स्वामिने निवेदितम् । देव । ' अभयेन प्रसादः क्रियताम् । किंचिद् विज्ञप्यम् अस्ति । राज्ञा । तथा । इति प्रतिपन्ने ऽन्तःपुरपालैर् विज्ञप्तम । देव । प्रयत्नेनापि रक्ष्यमाणे पुरुषप्रवेशे राजदुहितुः सुदर्शनायाः पुरुषेणोपभुज्यमा- 11 नाया इवाकारः संलक्ष्यते । नात्रास्माकं गतिविषयः । देव एवात्र प्र्मान्न्म्। एवम आवेदितो राजा समाकुलेन मनसा व्य्चिन्त्य्त्। 15 जाति कन्या महतीह चिन्ता कस्मै प्रदेयेति महान वितर्कः । दता सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥ 212 ॥ इन्द्र त्था। जननीमनो हरति जातवती परिवर्धते सह शुचा सुहृदाम्। परसात कृतापि कुरुते मलिनं दुरतिक्रमा दुहितरो विपदः ॥ 213 ॥ prami 24 Page #65 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS3B 52 Tale viii: Weaver as Vishnu. tthaa| यास्यति सज्जनहस्तं । रमयिष्यति तं भवेच् च निर्दोस्सा। उत्पादितयापि कविस । ताम्यति कथया दुहित्रेव ॥ 214 ॥ अर् 3 एवं बहुविधं विचिन्य देवीपार्श्वे गत्वा प्रोवाच । देवि । विज्ञायतां सम्यक् । यद एते कञ्चुकिनी वदन्ति । कस्याद्य कुपितः कृतान्तः । येनैतद्रोहः कृतः । इति । अथ तैर् यथास्थिते कथिते देवी व्याकु- 6 लितमनाः सत्वरं कन्यान्तःपुरे गत्वा खण्डिताधरां नखविलिखितशरीरावयवां दुहितरम अपश्यत् । प्रोवाच *च । AH पापे । कुलकलङ्ककारिणि । किम् एवं शीलखण्डनं कृतम् । को ऽयं . कृतान्तावलोकितस त्वत्सकाशम अभ्येति । तत् कथ्यताम एवं गते ऽपि सत्यम् । इति । सापि वपाधोमुखी जगाद सकलं *विष्णुरूपकौलि कवृत्तान्तम् । इति । 12 तच छूत्वा सा प्रहसितवदना । *पुलकितसर्वाङ्गी सत्वरं गवा राजानम ऊचे। देव । दिष्ट्या वर्धसे । निशीथे नित्यम एव भगवान नारायणः कन्यकापार्श्व स्वयं समभ्येति । तेन गान्धर्वविवाहेन 15 परिणीता सा । तद् अद्य रात्रौ मया त्वया च वातायनगताभ्यां . स निशीथे द्रष्टव्यः । यतो भानुषैः सह वचनालापं न करोति । इति श्रुत्वा राजा प्रहृष्टहृदयस् तद् दिनं वर्षशतम् इव कथंचिद् 18 अतिचक्राम । ततम् तु रात्रौ निभृतो भूत्वा राजा सकलको वातायनस्थो गगननिवेशितदृष्टिर् यावत् तिष्ठति । तावद् गरुडारूढं शङ्खचक्रगदाहस्तं यथोचितचिहम आकाशाद् अवतरन्तम 1 अपश्यत् । ततः सुधाप्लावितम इवात्मानं मन्यमानो देवीम उवाच्। नास्त्य् अन्यो *धन्यतरो लोके मया त्वया च स्म्ः। ययोः प्रसूतिं भगवान नारायणः स्वयम एत्य भजते । तत् सिद्धा अस्माकं sarve 5 Page #66 -------------------------------------------------------------------------- ________________ 53 OR, THE LION AND THE BULL. Book I. Tale viil: Weaver as Vishnu. -Rememes हृदयस्था मनोरथाः । अधुना *जामातृप्रभावेण सकलाभ अपि वसुमतों वशे क्रियामि। अबान्तरे नवनवतिग्रामलक्षाणाम अधिपतेर् दाक्षिणात्यस्य । श्रीविक्रमसेनस्य दूताः प्रतिवर्षदीयमानकरहेतोः संप्राप्ताः । तेषां नारायण जामातृगर्वाद यथापूर्वम आदरं नासौ भूपतिः कृतवान् । ततस तैर् जातमन्युभिर् अभिहित्म्। भो राजन । दातव्यदिनान्य छ अतिक्रान्तानि । तत् किं भवता यथादीयमानकरो न प्रहृतः । अथ सांप्रतं भवतो ऽलौकिकं किंचिद् अकस्मात कस्माद् अपि सकाशाद बलं संपन्नम । येनाग्निमारुताशीविषकतान्तोपमं श्रीवि- 9 क्रमसेनं कोपयसि । एवम् उक्ते तेषां राज्ञा देवमार्गो drshitH। तैश च स्वविषयम अनुप्राप्तैः शतसहस्रगुणं तत् कथयित्वा कोपितः स्व्स्वामी। अथासौ सबलपरिवारश चतुरङ्गसेनासनाथस तदुपरि 12 प्रचलितः । सक्रोधम् उक्तवांश च । यदि विशति तोयराशिं । रोहति वा शक्ररक्षितं मेरुम्। स तथापि नृपः पापो । हन्तव्यो मे प्रतिज्ञेषा ॥ 215 ॥ अर् 15 ततो ऽनवरतप्रयाणकर् विक्रमसेनस् तद्देशन अनुप्राप्य विध्वंसयाम आस । अथ हत शेषा जनपदाः पुण्द वर्धनराज्ञो हारदेशम आस्थायाक्रोष्टुम् आरब्धाः । तच् छ्वापि न तस्य स्वल्पो ऽपि 18 क्षोभः स्म्भ्व्त्। तथान्येधुर् विक्रमसेनबलैर् आगत्योपरुद्धे पुण्दवर्धनपुरे स राजा मन्त्रिपुरोहितमहाजनैर् विज्ञप्तः । देव । समर्थेन शत्रुणा 21 समागत्य पुररोधः कृतः । देवश च कथं निराकुलस् तिष्ठति । इति । ततो राजाब्रवीत् । तिष्ठत यूयं यथासुखम् । चिन्तितो ऽस्ति मयास्य रिपोर् वधोपायः । यद् एतदीयबलस्याहं करिष्यामि । 24 Page #67 -------------------------------------------------------------------------- ________________ 54 Book I. THE ESTRANGING OF FRIENDS; Tale viii: Weaver as Vishnu. tat प्रातर् भवन्तो ऽपि ज्ञास्यन्ति । इति भणित्वा प्राकारद्वाराणि सुरक्षितानि कारयां चक्रे । ततः सुदर्शनाम आय मधुराक्षरैः सबहुमानम अब्रवीत् । वत्से । त्वदीयभर्तुर बलाद् अस्माभिः । शत्रुणा सह विग्रहः प्रारब्धः । तद् उच्यताम अद्य निशायाम आगती भगवान नारायणः । यथा प्रातर् एनम् अस्मच्छर्बु व्यापादयति । सुदर्शनापि पितुर् वाक्यं सर्व सविशेषं राचौ तस्मै निवेदितवती । तच् छ्रुत्वा विहस्य कौलिको ऽब्रवीत् । भने । कियन्मात्रम् एतन मानुषविग्रहप्रयोजनम् । मया हि पूर्व हिरण्यकशिपुकंसम- " धुकैटभप्रभृतयो मायाविनी लीलयैव महादानवाः सहस्रशो निहताः । तद् गत्वा ब्रूहि राजानम् । यथा । निराकुलस तिष्ठ । प्रातः स्वचक्रेण नारायणो भवच्छत्रुसैन्यं व्यापादयिष्यति । अथ 12 तया गत्वा सर्व सगर्वया राजे निवेदितम । तेनाप्य अतितोषात प्रतीहारम आदिश्य नगरे पटहो दापितः । य्था। प्रातः संग्रामे निहतविक्रमसेनावासस्थितधनधान्यहिरण्यहस्तितुरङ्गायुधादिकं यो 15 . यद् गृह्णाति । तत् तस्यैव । इति । पटहघोषणां श्रुत्वा तुष्टाः पौरजनाः परस्परं मन्त्रयमाणा ऊचुः । यथा । अतिमहासत्तो ऽयम् अस्मत्स्वामी । यो रिपुबले ऽधिष्ठिते ऽपि न शुभितः । 18 अवश्यं प्रातर् व्यापादयिष्यति prtipkssm। . ___itaza ca kauliko मुक्तसुरतारम्भो ऽन्याकुलः स्वमनसा पर्यालोचितवान । किम् अधुना मया विधेयम् । यदि तावद् 1 यन्त्रम् आरुह्यान्यत्र गच्छामि । तदानेन स्त्रीरत्नेन सह भूयः समागमो न भवति । विक्रमसेन एव व्यापाद्यास्म शुरकम् अन्तःपुरमध्याद् एनां गृह्णाति । अथ युद्धम् अङ्गीकरोमि । तदा संहता- 94 Page #68 -------------------------------------------------------------------------- ________________ 55 OR, THE LION AND THE BULL. Book I. Tale viii: Weaver as Vishnu. khilamanoratho me मृत्युः । ताम अपि विना मे मृत्युः । किं भुना। उभयथापि मृत्युर् एव । इति । तद् वरं सत्वम् आलम्बितम् । इति । किं च । युद्धम् अङ्गीकृतवन्तं कदाचिद् गरुडारूढं मां 3 पश्यन्तो वासुदेवं मत्वा शत्रवः प्रपलायन्ते । उक्तं च । धैर्य हि कार्य सततं महद्भिः कृच्छ्रे ऽपि कष्टे ऽय् अतिसंकटे ऽपि । कृच्छ्राणि कृच्छ्रेण समुतरन्ति धैर्योच्छ्रिता ये प्रतिपतिदक्षाः ॥ 216 ॥ इति । इन्द्र एवं कृतयुद्धनिश्चये कौलिके विष्णुं *वैकुण्ठस्वर्गे वैनतेयो व्यज्ञ- " पयन् । य्था। देव । पृथिव्यां *पुण्र्3हवर्धनाभिधाने नगरे देवाकारम उपधारी कोलिको राजदुहितरम् उपभुते । ततः पुण्द्रवर्धनाधिपतेर् नृपतेर् *दाक्षिणात्यः समर्थतरो नृपतिर् मूलोच्छेदं कर्तुम 12 आयातः । कौलिकश् च श्वशुरसाहाय्ये कृतनिश्चयो ऽद्य वर्तते । तद् विज्ञाप्यम् इदम् । यदि तस्य संग्रामे मृत्युर् भविष्यति । तदा । दाक्षिणात्येन राज्ञा भगवान नारायणो व्यापादितः । इति मय- 15 लोके संजातप्रवादे यज्ञादिक्रियाणाम अंत ऊर्ध्व लोपो भ्विस्स्य्ति। यानि च भट्टारकायतनानि । तानि नास्तिका विनाशयियन्ति । *भगवद्भक्ताश च चिदण्डिनः प्रव्रज्यां त्यक्ष्यन्ति । इति समुपस्थिते 18 देवः प्रमाणम् । ततो भगवता वासुदेवेन सम्यग् विभाव्य तं प्रत्य अभिहितम् । पतंगराज । युक्तम् एवेदम् । देवांशकः कौलिको ऽयम । अनेन तस्य राज्ञो घातकेन भवितव्यम् । ततो ऽयम 1 एवाभ्युपायः । यद् अस्य मया त्वया च साहाय्यं कार्यम् । तद् अहं तस्य शरीरम अनुप्रविशामि । वं च गरुडम् अनुप्रविश । चक्रं च चक्रे प्रविशतु । एवम् अस्तु । इति प्रतिपन्नं grudden। .. .. . Page #69 -------------------------------------------------------------------------- ________________ . 56 Book I. THE ESTRANGING OF FRIENDS; Tale viii: Weaver as Vishnu. अवान्तरे कोलिको नारायणाधिष्ठितः सुदर्शनाम आदिदेश । भने । मम युद्धायोत्थितस्य सर्व मङ्गलादि सज्जं क्रियताम् । इत्य् उक्ते कृतमङ्गल+विधिः सांग्रामिकालंकरणविभूषितो गोरोचना- 3 सितसिद्धार्थककुसुमादिकृत वन्दनो ऽभ्युदिते भगवति कमलाकरबान्धवे प्राचीदिग्वधूमुखतिल के सहसकिरणे वैजयिकेषु संग्रामतूर्येष्व् आहतेषु नगरान् निर्गत्य संग्रामभूमिं प्राप्ने राजनि यथा- 6 स्थानम् उभयवलेषु व्यूहिनेषु वृत्ते च पादातसंप्रहारे कौलिको गरुडम आरुह्य वितीर्णसुवर्णरत्नादिदानविधिर धवलगहाद उत्पत्य विहायस्तलं कुतूहलाविष्टैर् नगरजनैर् निरीक्ष्यमाणो " 'भिवन्द्यमानश च नगराद् बहिः स्वसैन्यस्योपरि प्रौढनादं पाञ्चजन्यं शहम अपूरयत् । श्रुत्वा च शहशब्दं गजतुरगरथपदातयः क्षुभिताः सकृन्मू- 12 वम असकृत् कुर्वाणाः केचिद् विरसम आरसन्तः प्रपलायिताः । केचिन मूर्छाविहलतनवो भूमौ लुटिताः । केचिच् च भीता गगनतलनिहितस्तब्धदृष्टयः स्थिताः। 16 ___ ततश च कुतूहलाद् युद्धदर्शनाय समुपागनेषु सकलदेवेषु देवराजेन ब्रह्माभिहितः । ब्रह्मन । किम् अत्र कश्चिद् दैत्यो दानवो वा हन्तव्यः । येन स्वयं भगवान नारायणो नागारिम आरुह्य 18 युद्धायोपस्थितः । एवं चाभिहिले ब्रह्मणा चिन्तितम् । सुरारिसंघातनिपीतशोणितं न चक्रम उन्मुञ्चति मानुषे ह्रिः। करेण येन प्रपिनष्टि कुञ्जरान न तेन सिंहो मशकान प्रबाधते ॥ 217 ॥ vamsa vamsa Page #70 -------------------------------------------------------------------------- ________________ GE. THE LION AND THE BULL. Book I. Tale viii. Weaver as Vishnu. 57 Frame-story. tat kima idama Azcaryam / iti savismayo ब्रह्मापि ब्भूव्। अतो ऽहं ब्रवीमि । सुप्रयुक्तस्य दम्भस्य । ब्रह्माप्य अन्तं न ग्च्छ्ति। कौलिको विष्णुरूपेण । राजकन्यां निषेवते ॥ 21 ॥ इति । एवं देवानां जातकौतुकानां विचिन्तयताम् एव कौलिकश चक्र विक्रमसेने प्राहिणोत् । तच च तं राजानं विधा विधाय पुनम तस्यैव हस्तम अनुप्राप्तम् । तच च दृष्ट्वा सर्वे ऽपि राजानः स्वस्व वाहनेभ्यो ऽवतीर्य प्रणिपातबन्धुरपाणिपादशिरसस् तं नारायणरूपं व्यज्ञपयन । देव । हतं सैन्यम् अनायकम् । इत्य अवधार्य परिरक्षास्मदीयप्राणान् । समादिश्यताम् । किम् अस्माभिः कर्तव्यम । इति । एवं वादिनि सकलनरपाललोके स 12 नारायणरूपो ऽब्रवीत् । अभयं भवताम अतः परम् । यद् अयं सुप्रतिवर्मा समादिशति । तद् अविचारं सर्ववारं bhavadbhir anuaiyama / ततः । यथाज्ञापयति स्वामी । इत्य् एवम् उवा सर्वे रा- 15 जानम तदाज्ञाम अङ्गीचक्रुः । ततो ऽपि नरकरिरथतुरगभाण्डागारादि सर्व प्रतिपक्षधनं सुप्रतिवर्मणो वशीकृत्य स्वयं कौलिको लब्धविजयमाहात्म्यो राजदुहित्रा सह सकलसुखान्य अनुबभूव ॥ 18 अतो ऽहं ब्रवीमि । कृते विनिश्चये पुंसाम् । इति । एतद आकर्ण्य करटक आह । यद्य एवं भवान अपि कृतनिश्चयः । ततो गच्छतु भवान् अभिम्त्सिद्ध्ये। शिवास ते सन्तु पन्थानः । इत्य उक्ते ऽसाव् अपि सिंहसकाशं gtH। प्रणम्योपविष्टश च सिंहनाभिहितः । कुतो 21 भवांश चिराद दृष्टः । सो ऽब्रवीत् । देव । आत्ययिकम् अद्य किम् अपि स्वामिनः । तेनाप्रियम् अपि भद्राय निवेदितुम् आगतः । न चायं मनोरथः संश्रितानाम् । किंतु समनन्तरक्रियाकालातिपातभीतर हि निवेद्यते । उक्तं ca । ' 24 Page #71 -------------------------------------------------------------------------- ________________ 58 Book I. THE ESTRANGING OF FRIENDS%3B Frame-story: Lion and bull. अनुयुक्ता हि साचिव्ये । यद् वदन्ति हितैषिणः । अनुरागद्रवस्यैताः । प्रणयस्यातिभूमयः ॥ 219 ॥ तथा च । मुलभाः पुरुषा राजन् । सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य । वक्ता श्रोता च दुर्लभः ॥ 220 / अथ पिङ्गलकः श्रद्धेयवाक्यत्वात् तं सादरम् अपृच्छत् । किं भवान् विवतुः । इति । सो ब्रवीत् । देव । संजीवकस तवोपरि दुष्टबुद्ध्या विश्वासम्म उपगतो मत्संनिधौ रहसि 6 विश्वासात प्रस्तावेव आह । दृष्टास्य मया त्वत्स्वामिनः शक्तित्रये ऽपि सारासार्ता। तद् एनं हत्वा स्वयम् एवाहं सुखेन राज्यं *ग्रहीष्यामि । अद्यैवायं संजीवक एनम् अर्थ चिकीर्षर् अस्ति । अतो ऽहं कुलस्वामिनं त्वां ज्ञापयितुं समायातः । - तच च वज्रपातदुःसहतरं वचनम् उपश्रुत्यातीव क्षुभितहृदयः पिङ्गलको मोहम् उपगतो न किंचिद् उवाच । दमनकस तु तदाकारं परिज्ञायाब्रवीत् । अयम् एव मन्त्रिप्राधान्ये महान दोषः । साधु चेदम् उच्य्ते। अत्युच्छ्रिते मन्त्रिणि पार्थिवे वावष्टभ्य पादाव अवतिष्ठते shriiH। सा स्त्रीस्वभावाद् असहा *भरस्य द्वयोस तयोर् एकतरं जहाति ॥ 221 ॥ *तेन हि। कण्टकस्य च भयस्य । दन्तस्य चलितस्य च । .. . अमात्यस्य च दुष्टस्य । मूलाद् उद्धरणं सुखम् ॥ 222 ॥ किं c। एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच छूयते मदः स च मदाद् दास्येन निर्विद्यते । निर्विणस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा ..21 स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणेष्व अभिद्रुह्यते ॥ 223 ॥ अर्द सो ऽयम् अधुना संजीवको निरवग्रहः सर्वकार्येषु स्वेच्छया प्रवर्तते । तद् एतद् एवात्र युक्तम् । यद् उक्त्म्। कार्याण्य अर्थावमर्दैन । स्वनुरक्तोऽपि साध्य्न्। नापेक्ष्यः सचिवो राज्ञा । वाञ्छता भूतिम् आयती ॥ 224 ॥ स्वभावश चायं प्रभूणाम् । य्था। भावस्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति किंचिच छायाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति । दुर्गाह्यत्वान् नृपतिमनसां नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनाम अप्य अगम्यः ॥ 225n मन्द तच कृत्वा पिङ्गलको ब्रवीत् । अयं तावन् मम भृत्यः । कथं ममोपरि विपर्ययं करिष्यति । दमनक आह । भृत्यो न भृत्य इति । नैतद् एकान्तिकम् । उक्तं ca । 33 'upa 30 Page #72 -------------------------------------------------------------------------- ________________ 59 OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. na so 'sti पुरुषो राज्ञां । यो न कामयते श्रियम् । न शक्तिर् यावद् अन्यापि । तावत् संसेवते परम ॥ 226 ॥ सिंह आह । भद्र । तथापि मम तस्योपरि चित्तं न *परिदुष्यति । यतः । अनेकदोषदुष्टोऽपि । कायः कस्य न वल्लभः । कुर्वन्न अपि व्यस्लीकानि । यः प्रियः प्रिय एव सः ॥ 227 ॥ किं c। अप्रियाण्य अपि कुर्वाणो । निष्ठुराण्य अपि च ब्रुव्न्। चेतः प्रह्लादयत्य एव । सर्वावस्थासु वल्लभः ॥ 228 ॥ दमनक आह । अत एवायं दोषो ऽभ्युदयस्य । यत् सर्वमृगजनं परिहृत्य स्वामिना आस्था प्र्तिब्द्धा। सोऽयम् अधुना स्वयं स्वामित्वम् अभिवाञ्छति । उक्तं c। 1 यस्मिन्न अप्य अधिकं चक्षुर । आरोपयति पार्थिव्ः॥ अज्ञात सकुलीने वा । स लक्ष्म्या हरते मनः ॥ 229 ॥ . तत् । अयम् अभीष्टो ऽपि दुष्टत्वाद् अनिष्टः । इति त्यक्तुं युक्तः । सुष्टु खल इदम 12 उच्य्ते। पूज्यो बन्धुर अपि प्रियो ऽपि तनयो धाता वयस्यो ऽपि वा यो मोहाद् अनवद्यकार्यविमुखो हेयः स कार्यार्थिना। . लोके हि प्रथिता ननु श्रुतिर् इयं नार्यो ऽपि गायन्ति यां किं कार्य कनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ 230 ॥ सर्दु यच् च । महाकायोऽयम् । इत्य उपकाराय चिन्त्य्ते। तद् अपि विपरीतम् eva । ytH। 18 किं गजेन प्रभिन्नेन । राजकर्माण्य अकुर्व्ता। स्थूलो वा यदि वास्थूलः । श्रेयान् कृत्वकरः पुमान् ॥ 231 ॥ अथवा देवपादानाम् अस्योपर्य अनुकम्पा । tad apy ayuktam / ytH| सतां मतिम अतिक्रम्य । यो सतां वर्तते मते । कालेन व्यसनं प्राप्य । पश्चात्तापं स गच्छति ॥ 232 ॥ यो न निःश्रेयसं ज्ञानं । सुहृदां प्र्तिप्द्य्ते। अचिरात् स *च्युतः स्थानाद् । विषतां वर्तते वशे ॥ 233 ॥ तथा c। कार्याकार्यम् अनार्येर् । उमार्गनिरर्गलैर् ग्ल्न्म्तिभिः। नाकर्ण्यते विकणैर् । नयोक्तिभिर् युक्तम् उक्तम् अपि ॥ 234 ॥ अर् 27 अपि च । अप्रियस्यापि वचसः । *प्रिन्नामाविरोधिन्ः। वक्ता श्रोता च यत्रास्ति । रमन्ते तत्र संपदः ॥ 235 ॥ तथा c। क्रियासु युक्तिर् नृप चारचक्षुषो । न वञ्चनीयाः प्रभवो ऽनुजीविभिः । अतोऽर्हसि तन्तुम् असाधु साधु वा । हितं मनोहारि च दुर्लभं वचः ॥ 236 ॥ / vamsa 88. Page #73 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. 60 60 मूलभृत्योपरोधेन । न ह्य आगन्तुं प्रपूजयेत् । नातः परतरो ऽन्यो ऽस्ति । राज्यभेदकरो गदः ॥ 237 ॥ सिंह Aha । bhdr। mA maivaM vocaH / ytH| ukto bhavati यः पूर्व । गुणवान् इति संसदि । न तस्य वाच्यं नैर्गुण्यं । प्रतिज्ञाभङ्गभीरुणा ॥ 238 ॥ तथा तस्य म्या। शरणागतोऽयम् । इति पूर्वम् अभयप्रदानं दत्तम् । तत् कथम् असी 6 कृतघ्नो भविष्यति । दमनक आह । न दुर्जनो वैरम इति प्रकृप्यति न साधुर एवं सुकृतेन तुष्यति । स्वभावभावेन हि भाविताव उभौ यथेचनिम्बी स्वरसेन ती तथा ॥ 239 ॥ वम्स अपि च । दुर्जनः प्रकृतिं याति । सेव्यमानो ऽपि यत्नतः । स्वदनाभ्यञ्जनोपायैः । श्वपुच्छम इव नामितम् ॥ 240 ॥ तथा च । स्वल्पे ऽपि गुणाः स्फीतीभवन्ति गुणसमुदितेषु पुरुषेषु । शशिनः खलु तुहिनगिरेः । शिखरप्राप्ता व मयूखाः ॥ 241 ॥ त्था। नश्यन्ति गुणा गुणिनां । पुरुषाणाम् अगुणवत्सु पुरुषेषु । अञ्जनगिरिशिखरेष्व व । निशास चन्द्रांशवः प्तिताः॥24॥ कृतशतम् असत्सु नष्टं । सुभाषितशतं च नष्टम अबुधषु । वचनशतम् अवचनकरे । बुद्धिशतम् अचेतने नष्टम् ॥ 243 ॥ नष्टम् अपाचे दानं । नष्टं हितम् अल्स्बुद्धिविज्ञ्याने। नष्टं कृतम् अकृत्ज्ञ्ये। नष्टं दाक्षिण्यम् अनभिज्ञे ॥ 244 ॥ अपि c। अरण्यरुदितं कृतं शवशरीरम् उद्घर्तितं स्थले कमलरोपणं सुचिरम ऊषरे वर्षणम् । श्वपुच्छम् अवनामितं बधिरकर्णजापः कृतस तद अन्धमुखमण्डनं यद् अबुधे जने भाषितम् ॥ 245 ॥ किं c। चिरं दुग्धो ऽनड्वान स्तनभरनता गौर् इति वृथा परिष्वक्तः षण्ढो युवतिर् इति लाव्न्न्य्क्लिता। कृता वैडूर्याशा विततकिरणे काचशकले यद् अज्ञानासङ्गाद् अविबुधजने सेवनरतिः ॥ 246 ॥ सिख तत् सर्वथा स्वामिनास्मदीयं हितवचनं नोल्लङ्घनीयम् । किं *च । श्रूयताम् । व्याघ्र्वान्र्सान्नां। यन मया न कृतं vcH॥ दुर्विनीतेन । मानुषेण निपातितः ॥ 247 ॥ पिङ्गलक आह । कथम् एतत् । दमनकः kathayati । Page #74 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale ix: Grateful beasts and thankless man. // कथा 9 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य ब्राह्मणी दारिद्र्याभिभूता प्रतिदिनम् एवं वदति । भो ब्राह्मण ' : निरुत्साह । कठोरहृदय । किं न पश्यसि क्षुधया पीड्यमानान्य् अपत्यानि । येन निश्चिन्तस् तिष्ठसि । कियन्तम् अय् अध्वानं गत्वा यथाशक्ति कम् अप्य् अशनोपायं कृत्वा द्रुततरं पुनर् आगच्छ । अथ ब्राह्मणस् तद्वचननिर्वेदेन महाध्वानं गन्तुम् आरब्धः । कतिभिर् दिवसैर महारवीं प्रविष्टः । तस्यां चाटव्यां व्रजता तेन शुत्क्षामेणोदकम् अन्वेष्टुम् आरब्धम् । तावत् तस्याश चैकप्रदेशे तृणैर् आवृतो महान् कूपो दृष्टः । यावद् विलोकयति । तावद् व्याघ्रवानरसर्पमानुषास् तन्मध्ये दृष्टाः । तैर् अय् असौ इति । ततः । मानुषो ऽयम् ' इति मत्वोक्तवान् व्याघ्रः । भो दृष्ट भो महासत्त्व । प्राणिरक्षणे महान धर्मः । इति मत्वा माम् उत्तारय । येनाहं * प्रियमित्रकलत्रपुत्रस्वजनैः संगतस् तिष्ठामि । ब्राह्मण आह । भवतो नामग्रहणेनापि सर्वेषां प्राणिनां भयम् 15 उत्पद्यते । नन्व् अहम् अतस्त्वत्तो बिभेमि । पुनर् अपि व्याघ्रेणाभिहितम् । 12 61 ब्रह्मघ्ने च सुरापे च ' क्लीबे भग्नवते शठे । निष्कृतिर् विहिता सद्भिः । कृतघ्ने नास्ति निष्कृतिः ॥ 248 ॥ पुनर् अप्य् आह । त्रिसत्येनाहम् आत्मानं शपामि । न भयं माशाद् विद्यते । अतो ऽनुकम्पयत्तारय । ततो द्विजेन स्वचित्तेनावधारितम् । प्राणिनां प्राणरक्षणे यदि विपत्तिर् भवति । तथापि श्रेयस्करी । इति । एवं मत्वत्तारितः । व नरो ऽय् एवं 21 18 Page #75 -------------------------------------------------------------------------- ________________ 62 Book I. THE ESTRANGING OF FRIENDS%3B Tale ix: Grateful beasts and thankless man. - *ब्रवीति । भोः साधो। माम् अय् उत्तारय । एवं श्रुत्वा विजेन सो ऽय् उतारितः । सर्पो ऽब्रवीत् । भो द्विज । माम अप्य् उतारय । तच छुत्वा ब्राह्मणो ऽब्रवीत् । युष्मन्नामग्रहणेनापि 4 वस्यते । किं पुनः स्पर्शनेन । सर्प आह । अस्माकं स्वातन्त्र्यं नास्ति । अनादिष्टा न दशामः । विसत्येनात्मानं शपामि । अस्मत्सकाशान न भयं कर्तव्यम् । तेनैवम् आकर्योतारितः सो ऽपि । अथ ते ब्रुवन्ति । सर्वेषां पापानाम् आयतनं कश्चिन मनुष्यो भवति । एतन मत्वा नोत्तारयितव्यो ऽयम् । न चास्य विश्वासम अनुगन्तव्यम् । पुनर् अपि व्याघेणोक्तम् । य एष पर्वतो बहुशि- " खरो दृश्यते । तस्योत्तरे पार्श्वे दरीगहने मदीयगुहा । तब त्वया ममानुग्रहणायकवारम आगन्तव्यम् । येनाहं भवतः प्रत्युपकारं करोमि । येनर्णसंबन्धो ऽन्यजन्मन्य अपि न भवति । एवम 12 उता गुहाभिमुखं प्रायान् । अथ वानरो ऽब्रवीत् । तत्रैव गुहासंनिधौ ममावासो निरसमीपे । तस्मिंस त्वया मत्सकाशम् आगन्तव्यम । इति । एवम उक्त्वा प्रायात् । सर्पणोक्तम् । यदा 15 भवत आत्ययिकं भवति । तदाहं स्मर्तव्यः । इति । एवम् उक्वा यथागतम् एव प्रायात् । अथ स कूपस्थः पुरुषो मुहर् मुहः शब्दं करोति । भो 18 ब्राह्मण । माम अप्य् उत्तारय । अथ द्विजेन जातानुकम्पेन स्वपक्ष इति सो ऽण् उतारितः । तेन चाभिहितम् । यथा । अहं सुवर्णकारः । भृगुकच्छे वसामि । यदि सुवर्ण किंचिद् घटनीयं भवति । 1 तदा त्वया मम सकाशम आनेतव्यम् । इति । एवम् उत्वा यथागतम् एव प्रायात् । * अथ ब्राह्मणेन भ्रमतापि न किंचिद् आसादितम् । गृहम् Page #76 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale ix: Grateful beasts and thankless man. Agaccha tA tena स्मृतं वानरोक्तम् । आगतश च तत्सकाशं दृष्टश च वानरः । तेनामृतस्वादुफलानि निवेदितानि । आश्वासितश च स तैः । वानरः पुनर् अब्रवीत् । यदि फलैर् भवतः कार्यम् । तन नित्यम् एवागन्तव्यम् । विजेनाभिहितम् । भवता सर्व कृतम् । परं व्याघ्रं मे दर्शय । तेन च नीत्वा व्याघ्रो दर्शितः । व्याघेण च ज्ञात्वा प्रत्युपकारार्थ घटितयैवेयादिकं निवेदितम् । उक्तं 6 च । कश्चिद् राजपुत्रो ऽश्वेनापहृत एकाकी मत्क्रमे पतितो व्यापादितश च । तत्सतम एतत् सर्व मया सुप्रयुक्तं स्थापितं तव निमित्तम् । एतद् गृहीत्वा गच्छतु भवान् यथाभिप्रेतम् । इति । " ब्राह्मणश च तद् गृहीत्वा सुवर्णकारं स्मृत्वा । स ममोपकारी विक्रापयिषति । एवं मत्वा तत्सकाशं गतः । सुवर्णकारेणापि सादरेण *पाद्या_सनखादनपानभोजनादिसत्क्रियां कृत्वोक्तम् । 12 यथा । भवान आदिशतु । किं करोमि । विजेनोक्तम् । मया सुवर्णम् आनीतम् अस्ति । तत् त्वया विक्रेतव्यम् । सुवर्णकारो ऽब्रवीत् । दर्शय सुवर्णम् । इति । दर्शितम् अनेन । सुवर्णकारस् 15 तद् दृष्ट्वा चिन्तितवान् । मयैवेदं घटितं राजपुत्रस्य निमित्ते । एवं च चितेनावधार्याब्रवीत् । तिष्ठतु भवान् अत्रैव । यावद् अहं कस्यचिद् दर्शयामि । एवम उक्ता राजकुले गत्वा दर्शितं राज्ञः । 18 तद् दृष्ट्वा राजाब्रवीत् । कुत्र त्वयेदं प्राप्तम् । इति । सो ऽब्रवीत् । मम वेश्मनि ब्राह्मणस तिष्ठति । तेनेदम् आनीतम् । ततश चिन्तितं राज्ञा । नूनं तेन दुरात्मनैव सुतो मे व्यापादितः । इति 21 दर्शयामि तस्य तत्फलम् । इति । ततः समादिष्टा आरक्षकपुरुषाः । तं ब्राह्मणापसदं बन्धयित्वा व्यतीतायां रजन्यां शूलाम Aropayata । 24 Page #77 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale ix : Grateful beasts and thankless man. taiza ca baddena ब्राह्मणेन भुजगः स्मृतः । स्मृतमात्र एव च तदन्ति कम आगतः । अब्रवीच च । किं तवोपकारं करोमि । द्विजेनोक्तम् । माम *अस्माद् बन्धनान मोचय । सो ऽब्रवीत् । अहं राजवल्लभां पत्नी द्ण्क्स्स्यामि। ततः कस्यापि महामान्त्रिकस्याभिमन्त्रणाद् अन्यभिषजां च विषनाशनैर् अगदैः प्रलिप्ताम अपि न निर्विषीकरियामि । तवैव हस्तस्पर्शनान निर्विषीभविष्यति । ततम् त्वं मुच्यसे । इति प्रतिज्ञाय सर्पण राजमहिषी दष्टा । ततो राजकुले हाहाशब्दः समुत्थितः । सर्वतः पुरम आकुलीभूतम् । अथ गारुडि कमान्त्रिकतान्त्रिकभैषजिकान्यदेशनिवासिनः स्माहूताः|" समस्तैर् अपि स्वशक्त्या समुपचरितम । न कस्यचिद् उपचारण निर्विस्सीभूता। ततो भ्रमितो डिण्डिमः । तम आकर्ण्य द्विजेनाभिहितम् । अहम एनां निर्विषीकरोमि । इति वचनसमम एव 12 बन्धनाद् उन्मोच्य समानीय ब्राह्मणो राजे निवेदितः । ततो राजाब्रवीत् । भवान एनां निर्विषीकरोतु । सो ऽपि गत्वा राजीसकाशं हस्तस्पर्शमात्रात् नां निर्विस्सीकृत्वान्। तां च प्रत्युज्जीवितां दृष्ट्वा राजा तस्य पूजां गौरवं च कृत्वा सबहुमानम् अमुं पृष्टवान । सत्यं कथयतु भवान् । केन प्रकारेणेदं सुवर्ण लब्धम् । इति । विजेनादितः प्रभृति यथावृतम अनुभूतं 18 सर्वम आख्यातम् । अवगतार्थेन च राज्ञा तं सुवर्णकारं निगृह्यास्मै ग्रामसहस्रं दत्वात्मनो मन्त्रित्वे नियोजित्ः। तेन च स्वकी यकुटम्बम आनीय *सुदृस्वजनसमेतेन भोजनादिक्रियापरितुष्टेनानेकमख- 21 करणार्जितपुण्यप्राग्भारेण सकलराज्यचिन्तासंभृताधिपत्येन सुखम अनुभूयते sma ॥ Page #78 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. 65 aupa ato ऽहं ब्रवीमि । व्याघ्रवानरसाणाम् । इति । दमनकः पुनर् अब्र्वीत्। स्वजनो ऽथ मुहृद् गुरुर् नृपो वा पुरुपेणोत्पथगो निवार्न्नीय्ः। विनिवर्तयितुं स चेन न शक्यः परतस् तस्य मनोनुगं विधेयम् ॥ 249 ॥ देव । स तावद् द्रोही। किं तु। हितकृद्भिर अकार्यम् ईहमानाः मुहृदः क्लेशपरिग्रहान *निवार्याः । परिपूर्णम् इदं हि साधुवृत्तं कथितं सद्भिर असाधुवृत्तम् अन्यत् ॥ 250 ॥ औप त्था। स स्निग्धो व्यसनान निवारयति यस् तत् कर्म यन् निर्मलं सा स्त्री यानुविधायिनी स मतिमान् यः सद्भिर् अभ्य्र्च्य्ते। सा श्रीर या न मदं करोति स सुखी यस् तृष्णया नोह्यते तन् मित्रं यद् अयन्त्रणं स पुरुषो यः खिद्यते नापदि ॥ 21 ॥ सर्दु किं च । मुप्तं वही शिरः कृत्वा । भुजंगस्रस्तरेऽपि वा। अप्य उपेक्षेत सन्मित्रं । न पुनर् व्यसनोन्मुखम् ॥ 252 ॥ तद् यद् इदं संजीवकसंसर्गव्यसनम् । तद् देवपादानां त्रिवर्गहानिकरम् । अथ बुहप्रकारं विज्ञप्यमाना देवपादा अस्मद्वचनम् अनादृत्य कामतः प्रवर्तन्ते । तद् आयती दुःखापाते 18 भृत्यदोषो न ग्राह्यः । उक्तं च । नृपः कामासक्तो गणयति म कार्य न च हितं यथेष्टं स्वच्छन्दः प्रचरति हि मत्तो गज व । ततो मानाध्मातः पतति स यदा शोकगहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम ॥ 253 ॥ सिख सिंह आह । भद्र । एवं स्थिते किम् असौ प्रत्यादेश्यः । दमनक आह । किम् इति prtyaadishyte। 24 कतर एष नयः । ytH। प्रत्यादिष्टः पुरुषस् । त्वरति विकर्तुं भयात् प्रहर्तु वा। तस्मात प्रत्यादेष्टुं । न्याय्यो रिः कर्मणा न गिरा ॥ 254 ॥ इर् 27 पिङ्गलक आह । स तावच छ्प्प्भोक्ता। वयं तु पिशितभुजः । तत् कथम् असौ म्माप्क्र्त्। समर्थः । दमनको ऽब्रवीत् । एवम एतत् । स *शप्पभुक । देवपादाः पिशितनः । सो नभूतः । देवपादा *भोक्तृभूताः । तथाप्य असौ यदि स्वयम् अनर्थ *न करिष्यति । ततो 30 न्यस्माद् उत्पादयिष्यति । उक्तं c। प्रेरयति परम अनार्यः । शक्तिदरिद्रोऽपि ज्ग्द्भिद्रोहे। विजयति खगधारां । स्वयम् असमर्था शिला chattam ॥ 25 ॥ ar 38 Page #79 -------------------------------------------------------------------------- ________________ Frame story. Book I. THE ESTRANGING OF FRIENDS; 66 Tale x: Louse and flea. सिंह आह । कथम् । सो ऽब्रवीत् । *त्वं तावद् अजस्रम् अनेकमत्तगजगवर्यमहिषवराहशार्दूलचित्रकयुद्धेषु नखदन्तसंनिपातकृतव्रणशबलतनुः । अयं पुनः सदा वत्समीपवासी प्रकीर्ण विएमूत्रः । तदनुषङ्गाच् च कृमयो भविष्यन्ति । ते युष्मच्छरीरसामीप्यात् कृतवि- 3 वरानुसारिणो ऽन्तः प्र्वेच्य्न्ति। तथापि त्वं विनष्ट एव्। इति। उक्तं च । न ह्य अविज्ञातशीलाय । प्रदातव्यः परिश्रयः । डण्डुकस्य हि दोषेण । हता मन्दविसर्पिणी ॥ 256 ॥ मोऽबबीत् । कथम् एतत् । दमनकः कथयति । ॥ कथा 10 ॥ अस्ति कस्यचिद् राज्ञो वासगृहे सर्वगुणोपेतम् अनन्यसदृशं शय- " नीयम् । तत्पच्छादनपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म्। पुत्रपौत्रदुहितुदौहित्रादिमा प्रसवसंततिपरिवृता राजानं सुप्तम अन्तर् भक्षयति । तच्छोणितेन *पुष्टा दर्शनीया च सा 12 संवृता । एवं च तस्यास तत्र वसन्या डुण्डुको नाम मत्कुणो वायुप्रेरितस तस्मिन् शयने पतितः । स तु तच छयनम् अतिसूक्ष्मोतरप्रच्छादनपटम *उभयोपधानं जाहूवीविपुलपुलिनसदशं 15 परममृदु सुरभिगन्धि दृष्ट्वा परं परितोषम् अगमत् । तत्स्पीकृष्टमना इतश चेतश च परिभ्रमन् कथम अपि दैववशान मन्दविसर्पिण्या मिलितः । तया चाभिहितः । कुतस त्वम अस्मिन 18 प्रभुयोग्ये ऽधिवासस्थाने समायातः । गम्यताम् अस्मात् त्व्रित्म्। इति । ततः सो ऽब्रवीत् । आर्ये । मा मेवं वद । कुतः । * गुरुर् अग्निर् द्विजातीनां । वर्णानां ब्राह्मणो गुरुः । पतिर् एको गुरुः स्त्रीणां । सर्वस्याभ्यागतो गुरुः ॥ 257 ॥ इति । अतिथिम तवाहम । मया तावद् अनेकप्रकाराणि ब्रामणक्षत्रियविटशूद्राणां रूधिराण्य आस्वादितानि । तानि च 5 क्षाराणि पिछिलान्य अपुष्टिकराणि च । यः punar asya zayana Page #80 -------------------------------------------------------------------------- ________________ 67 OR, THE LION AND THE BULL. Book I. Taler: Louse and flea. syaadhisstthaataa| तस्यासंशयं मनोरमम् अमृतोपमं चामृग भ्विस्स्य्ति। अजस्रं भिषग्भिः क्रियमाणौषधाधुपक्रमप्रयत्नवशद् वातपित्तश्वेष्मणाम अविरोधाद् अनामयतया स्निग्धद्रवपेशलैः संखण्डदाडि- 3 मंत्रिकटुकपटुभिः स्थलजलजखेचरप्रधानपिशितोपस्कृतैर् आहारैर् उपबृंहणाद् उपचरितं रुधिरं रसायनम् इव मन्ये । ततस् तत् सुरभि तुष्टिपुष्टिकरं स्वादु च तव प्रसादाद् आस्वादयितुम् । इच्छामि। साब्रवीत् । असंभाव्यम एतत् त्वद्विधानाम अग्निमुखानां दंशवृत्तीनाम् । अतो ऽपगम्यताम् अस्माच छयनात् । इति । उक्तं c। देशं कालं कार्य । परम आत्मानं च यो न जानाति । अविमृश्य यः करोति च न स फलम आप्नोति वै मूर्खः ॥ 25 ॥ अर् ततः सो ऽस्याः पादयोर निपत्य पुनस तद् एव प्रार्थितवान । 12 सा तु दाक्षिण्यपरतया तत् । तथा । इति प्रतिपन्नवती । यतो राज्ञः कणीसुतकथानके कथ्यमाने प्रच्छादनैकदेशावस्थितया तया श्रुतम् । यन मूलदेवेन देवदत्तायाः पृच्छन्याः क्थित्म्। तथा हि। 15 यः पादयोर् निपतितं । कुपितो ऽपि न मन्यते । तेन ब्रह्मा हरिः शम्भुस् । बयो ऽपि स्युर् विमानिताः ॥ 259 ॥ तच् च स्मृत्वा तद्वचनं प्र्तिप्द्याभिहित्व्ती। परं नादेशे नाकाले 18 त्वयास्य भक्षणायोपस्थातव्यम् । सो ऽब्रवीत् । को देशः । को वा कालः । अनभिज्ञो ऽहं नवसमागमत्वात् । साब्रवीत् । मदश्रमनिद्रापरीतकायो यदा नृपतिर् भवति । तदा निभृतं पादयोस् । त्वया दंष्टव्यः । एतौ deshkaalau। तथैव च तेन प्रतिपन्नम् । एवं वर्तमाने प्रदोष एव तेन कालानभिज्ञेन बुभुक्षया चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दष्टो राजा । असाव् अप्य् उल्कादग्ध इव । वृश्चिक- 24 Page #81 -------------------------------------------------------------------------- ________________ 68 Book I. THE ESTRANGING OF FRIENDS%3B Talex: Louse and flea. Frame-story. Talexi: Blue jackal. दष्ट इव । उल्मकस्पृष्ट इव त्वरिततरम् उत्थाय पृष्ठप्रदेशं संस्पृशन परिवर्तकम् आह । अरे । दष्टो ऽस्मि केनापि । अस्मिन् शयने सुनिपुणं किंचित्स्वेदजजातिम् *अन्वेषयत । इति राजवचनं श्रुत्वा । डुण्डुको भयात् प्रणश्य खदाविवरम् एकम् आश्रितः । अथ तैर् नृपादेशकारिभिर् आगत्य स्वाम्यादेशाद् दीपिकां गृहीत्वा सुनिपुणम् अन्वेषयद्भिर् वस्त्ररोमान्तलीना मन्दविसर्पिणी विधिनियोगाद् आसादिता सपरिजना व्यापादिता च ॥ अतोऽहं ब्रवीमि । न ह्य अविज्ञातशीलाय । इति । अन्यच् च । देवपादैर् यत् क्रमागता भृत्यास त्य्क्ताः। tad ayuktam । ytH| त्यक्ताश चाभ्यन्तरा येन । बाह्याश् चाभ्य्न्त्रीकृताः। स एव मृत्युम आप्नोति । मूर्खश् चण्डरवो यथा ॥ 260 ॥ पिङ्गलक आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 11 ॥ अस्ति कश्चिन नगरपरिसरसंनिकृष्टविवरान्तरशायी जम्बुकश *चण्डरवो नाम । स कदाचिद् आहारम अन्वेषयन क्षपाम 15 आसाद्य शुन्धामकण्ठः परिभ्रमन नगरम अनुप्रविष्टः । ततो नगरावासिभिः सारमेयेस तीक्ष्णदशनकोटिभिर् विलुप्यमानावयवो भयंकरारवत्रस्त हृदय इतस ततः प्रस्खलन पलायमानः 18 किम् अपि शिल्पिगृहम अनुप्रविष्टः । तत्र बृहन्नीलिकाभाण्डमध्ये पतितः । श्वगणश च यथागतं गतः । असाव् अपि कथम अय् आयुःशेषतया तस्मान नीलिकाभाण्डात् समुत्पत्य वनं प्रति 21 गतः । अथ तस्य शरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः सर्वे मृगगणाः । किम् इदम् अपूर्ववर्णाढ्यं सत्वम् । इति ब्रुवाणा भयतरलितदृशः पलायन्ते स्म । कथयन्ति c। अहो । अपूर्वम् etat 24 Page #82 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale xi: Blue jackal. 69 . सत्वं कुतो ऽप्य् *आगतम् । तन् न विज्ञायते । कीदग् अस्य चेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च । न यस्य चेष्टितं विद्यान । न कुलं न प्राक्र्म्म्। न तस्य विश्वसेत् प्राज्ञ्यो। यदीच्छेच *छियम आत्मनः ॥ 261 ॥ चण्डरवो ऽपि तान भयव्याकुलान् विज्ञायेदम आह । भो भोः श्वापदाः । किं मां दृष्ट्वा यूयं वस्ता *वजय । यतः । श्वापदानां न को ऽपि स्वामी । इत्य् अवगम्याखण्डलेनाहं चण्डरवो नाम प्रभुत्वे ऽभिषिक्त इति मद्भुजवजपञ्जरान्तरस्थाः सुखेन तिष्ठत । इति । तवचनम् आकर्ण्य सिंहव्याघ्रचिचकवानरशशकहरिणजम्बुकादयः श्वापदगणास तं प्रणेमुः । प्रोचुश च । स्वामिन । समादिश । यद् अस्माभिः कर्तव्यम् । अथ तेन सिण्ह्स्यामात्य्प्द्वी। व्याघ्रस्य शय्यापालत्वम् । दीपिनः स्थगिका । करिणः प्रतीहा- 12 रत्वम् । वानरस्य छत्रधारत्वं द्त्त्म्। ये पुनर् आत्मीयाः शृगाला आसन । ते सर्वे ऽप्य् अर्धचन्द्रं दवा निःसारिताः । एवं च तस्य राज्ये श्रियम् अनुभवतस् ते सिंहादयो मृगान व्यापाद्य तस्य 15 पुरतः प्रक्षिपन्ति । सो ऽपि प्रभुधर्मेण सर्वेषां संविभज्य तान प्र्य्च्छ्ति। एवं गच्छति काले कदाचित् तेनास्थानगतेन तत्पदेशासन्न- 18 शब्दायमानशृगालवृन्दशब्दम आकर्ण्य पुलकितवपुषानन्दाश्रुपूर्णनयनयुगलेनोत्थाय तारतरस्वरेण शब्दायितुम् आर्ब्ध्म्। अथ ते सिंहादयस् तद् आकर्ण्य । शृगालो ऽयम् । इति मत्वा सलज्जा 24 अधोमुखाः क्षणम् एकं तस्थुर् उक्तवन्तश च । भोः । वाहिता वयम् अनेन शृगालेन । तद् वध्यताम् असौ । सो ऽपि तद् आकर्ण्य पलायितुम ईहमानो व्याघ्रण खण्डशः कृतो मृतश ca ॥ 24 Page #83 -------------------------------------------------------------------------- ________________ 70 Book I. THE ESTRANGING OF FRIENDS%3 Frame-story: Lion and bull. अतोऽहं ब्रवीमि । त्यक्ताश चाभ्यन्तरा येन । इति । पिङ्गालक आह । कथं यो सौ मया दुष्टबुद्धिर् इति । कश् चास्य युद्धमार्गः । इति । सो ऽब्रवीत् । अन्यदासौ *सस्ताङ्गो देवपादान्तिकम् आगच्छति । अद्य यदि शृङ्गायप्रहरणाभियुक्तचित्तः सचकितश चोपस्थि- 3 ष्यति । तद् देवपादैर् अवगन्तव्यम् । दुष्टबुद्धिर् इति । एवम् उत्कोत्थाय दमनकः संजीवकसकाशं प्रायात् । तस्यापि मन्दगतिर् अधृतिपरीतम दात्मानम् अदर्शयत् । ततस तेनाभिहितः । भद्र । भवतः कुशलम् । सो ऽब्रवीत् । 6 कुतः कुशलम् अनुजीविनाम् । क्स्मात्। संपत्तयः परायत्ताः । सदा चित्तम् अनिवृतम् । स्वजीविते ऽप्य अविश्वासस् । तेषां ये राजसेवकाः ॥ 262 ॥ त्था। तावज जन्मापि दुःखाय । ततो दुर्गतता प्रा। तत्रापि सेवया वृत्तिर् । अहो कष्टपरंपरा ॥ 263 ॥ जीवन्तोऽपि मृताः पञ्च । व्यासेन प्रिकीर्तिताः। दरिद्रो व्याधितो मूर्खः । प्रवासी नित्यसेवकः ॥ 264 ॥ आहरन् अपि न स्वस्थो । विनिद्रो न प्रबुध्यति । वक्ति न खेच्छया किंचित् । सेवको पीह जीवति ॥ 265 ॥ सेवा श्ववृत्तिर आख्याता। यैस तैर मिथ्या prjlpitm। स्वच्छन्दं चरति श्वा हि । सेवको राजशासनात् ॥ 266 ॥ भूशय्या ब्रह्मचर्य च । कृशत्वं लघुभोजनम् । सेवकस्य यतेर् यद् । विशेषः पापधर्मजः ॥ 267 ॥ स्वाभिप्रायपरोक्षस्य । प्र्चित्तानुव्र्तिन्ः। स्वयंविक्रीतदेहस्य । सेवकस्य कुतः सुखम् ॥ 26 ॥ प्रत्यासत्तिं व्रजति पुरुषो यावती सेवमानः कुर्यात् स्वामिन्य अवहितमनास तावतीम् एव भीतिम् । राजा वह्निः सदृशम् उभयं केवलं नामभिन्नं सद्यो दूराद् भवति दहनो दुःसहः संनिकर्षात् ॥ 269 ॥ मन्द मृदुनापि सुगन्धेन । *सुमृष्टेनापि हारिन्ना। मोदकेनापि किं तेन । निष्पन्नो यस तु सेवया ॥ 270 ॥ तत् स्र्व्था। कः कालः कानि मित्राणि । को देशः को व्य्याग्मौ। कश चाहं का च मे शक्तिर् । इति चिन्त्यं मुहर मुऊः ॥ 271 ॥ हृदयान्तर्निहितभावस्य दमनकस्य वचनं श्रत्वा संजीवको ब्रवीत । भट । कथय । किं 30 वनुकामस त्व्म्। सोऽब्रवीत् । भवांस तावन् मम सुहृत् । अवश्यं च मया तव हितम आख्येय्म्। अयं हि तावत् स्वामी पिङ्गलकस् तवोपरि क्रुद्धबुद्धिः । अनेन चाद्याभिहित्म्। संजीवकं हत्वा सर्वक्रव्यभक्षाणां तृप्तिम् उत्पादयिष्यामि । इति । तच क्रुखाहं परं विषादम 33 Page #84 -------------------------------------------------------------------------- ________________ 71 vamsa OR, THE LION AND THE BULL. Book I. Frane-story: Lion and bull. Agamam / tad yad अनन्तरं करणीयम् । तत् क्रियताम् । इति । तच च तद्वचनं वज्रपातसदृशम् आकर्ण्य संजीवकः परं विषादम अगमत् । सर्वकालश्रद्धेयवचनवाच च दमनकस्य सुतराम आविग्रहृदयः परं भयम् उपपगतः संजीवक आह । साध्व् इदम् उच्य्ते। दुर्जनगम्या नार्यः । प्रायेणापात्रभृद् भवति राजा। कृपणानुसारि च धनं । देवो गिरिजलधिवर्षी च ॥ 272 ॥ कष्टं भोः कष्टम् । किम् इदम् आपतितं ममेति । आराध्यमानो नृपतिः प्रयत्नाद् आराध्यते नाम किम् अत्र चित्रम् । अयं त्व् अपूर्वः प्रतिमा विशेषो *यः सेव्यमानो रिपुताम् उपैति ॥ 273 ॥ उप किं c। निमित्तम् उद्दिश्य हि चः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनो हि यस्य वै कथं नरस तं परितोषयिष्यति ॥ 274 ॥ अकारणाविष्कृतवैरदारणाद् असज्जनात् कस्य भयं न जायते । विषं महहिर् इव यस्य दुर्वचः *सुदुःसहं संनिहितं सदा मुखे ॥ 275 ॥ Viamsa 18 सरसि बहुशस ताराछायां दशन परिवञ्चितः कुमुदविटपान्वेषी हंसो निशाख अविचक्षणः । न दशति पुनस ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्ये ऽप्य अपायम अपेक्षते ॥ 276 ॥ हरि तद अहो। किं मयापकृतं स्वामिनः पङ्गलकस्य । दमनक आह । वयस्य । निर्निमित्तापकारपराः पररन्ध्रान्वेषिणश च रानि भवन्ति । सो ऽब्रवीत् । एवम् एतत् । साधु । चेदम उच्य्ते। चन्दनतरुषु भुज्ण्गा। जलेषु कमलानि तत्र च याहाः । गुणघातिनः खला इति । भवन्ति न सुखान्य अविनानि ॥ 277 ॥ न शैलशृङ्गे कमलं प्ररोहति । न दुर्जनात् क्वापि शुभं प्र्व्र्त्। न साधवो यान्ति कदापि विक्रेयां यवाः प्रकीर्णा न भवन्ति शालयः ॥ 278 ॥ न मारमध अपराधानां । स्मरन्ति सुकृतान्य अथ । *असंभिन्नार्यमर्यादाः । साधवः पुरुषोत्तमाः ॥ 279 ॥ vansit Page #85 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 72 Tale xii: Goose and owl. Frame-story. अथवा ममैवायं दोषः । यन् मया कुमित्रसेवा कृता । इति । उक्तं च । अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या। पश्याण्डजं पद्मवने प्रसुप्तं धनुर्विमुक्तेन शरेण भिन्नम् ॥ 280 ॥ दमनक आह । कथम् एतत् । संजीवकः कथयति । उप ॥ कथा 12 ॥ अस्ति कस्मिंश्चिद वनोद्देशे महाप्रमाणं सरः । तत्र च मदरतो नाम हंसः प्रतिवसति स्म । तस्य च तवानेककालं बहुप्रकारं ' क्रीडतः समयो ऽतिवर्तते । अथ कदाचित् तस्यान्तकरो मृत्युर् उलूकरूपेणायातः । तं च दृष्ट्वा हंसो ऽब्रवीत् । कुतस् त्वम् अस्मिन् विजने वने । सो ऽब्रवीत् । तव गुणश्रवणाद् अहम 12 आयातः । अपि c। पर्यटन पृथिवीं सर्वां । गुणान्वेषणतत्परः । गुणेम त्वदधिको नान्यस् । तेनायातस तवान्तिकम् ॥ 21 ॥ 15 वया सह मयावश्यं । सख्यं कार्यम इहादरात् । अपवित्रम् अपि प्राप्य । गङ्गां याति पवित्रताम् ॥ 22 ॥ तथा c। हरिहस्तगतः शङ्खः । पवित्रः प्रथितो ऽस्थ्य अपि । महानुभावसंसर्गः । कस्य नोन्नतिकारकः ॥ 23 ॥ एवम् उक्तेन हंसेन । तथैव । इति प्रतिपन्नम् । हे सुमित्र । 21 यथेष्टम् उथताम् अस्मिन् महासरसि सुखसेव्ये ऽत्र वने मया समम् । एवं च तयोर् विहरमाणयोः प्रीतिपूर्व कालो ऽतिव्र्त्ते। अथान्यदोलूक आह । यास्याम्य अहम आत्मीयावासं पावनं 24 नाम । यदि मया किंचित् प्रयोजनं ममोपरि च स्नेहानुभावः । 18 Page #86 -------------------------------------------------------------------------- ________________ 73 OR, THE LION AND THE BULL. Book I. Tale xii Goose and owi. Frame-story. tada अवश्यं त्वया मम प्राघूर्ण केनागन्तव्यम् । एवम उक्ता स्वकीयावासं gtH। atha कालेन गछता हंसश चिन्तितवान् । तिष्ठन्न अहम 3 इहावासे वृद्धीभूतः । न चान्याम् अहं कांचिद् अपि दिशं जानामि । तद अधुना गच्छामि तस्य प्रियसुहृद उलूकस्य skaashm। तब मे नवनवं विनोदस्थानं भक्ष्यभोज्यं च भविष्यति । एवं विचिन्योलूकसकाशं गतः । अथ तत्र पद्मवने तं न पश्यति । अतिमुनिपुणम अन्वेषयन यावत् पश्यति । तावद् अमुं दिवान्धं विषमविवरम आश्रितं दृष्ट्वाभिहितवान् । भद्र । एह्य एहि । प्रियमुहत ते हंसो ऽहम उपागतः । इति श्रुत्वा तेनोच्यते । नाहं दिवसचरः । तव मम चास्तं गते रवौ समागमो भविष्यति । इति श्रुत्वा मुचिरं प्रतीक्ष्य राबाव् उलूकेन सह संगतः । स्वकुशल- 12 वार्तादि विधाय मार्गपरिश्रान्तस तत्रैव प्रसुप्तः । अथ तस्मिन्न एव सरसि महान वणिजारकसार्थ आवासितः । अथ सार्थपतिः प्रत्यूषकाल उत्थाय प्रयाणशहू दापि- 15 तवान् । अवान्तर उलूको महान्तं विस्वरशब्दं कृत्वा नदीविवरम अनुप्रविष्टः । हंसस् तु तथैव स्थितः । ततश च दुर्निमितचकितंचितसार्थपतिप्रेरितेन केनापि शब्दवेधिना धनुर्धरेण सुदृढं धनुर् 18 / आरोग्याकर्णपूर्ण बाणम आकृष्ण चोलूकनीडनिकटावासी हंसो व्यापादितः ॥ अतोऽहं ब्रवीमि । अकालचर्या विषमा च *गोस्स्त्थी। इत्यादि। पुनः संजीवक आह । अयं 21 तावत् स्वामी पिङ्गलक आदी वाग्मधुरः । परिणामे विस्स्प्र्तिम्चित्त्ः। तत् स्र्व्था। परोक्षे गुणहन्तारं । प्रत्यक्षे प्रिय्वादिन्म्। वर्जयेत् तादृशं मित्रं । विषकुम्भं payomukham ॥ 284 // Page #87 -------------------------------------------------------------------------- ________________ 74 Book I. THE ESTRANGING OF FRIENDS ; Frame-story: Lion and bull. CA मया चैतद् अनुभूत्म्। य्था। दूराद् उच्छ्रितपाणिर् आर्द्रनयनः संप्रोज्झितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेष्व अखिन्नोत्तरः । अन्तर् गूढविषो बहिर् मधुमयश चातीव मायापटुः को नामायम अपूर्वनाटकविधिर् यं शिक्षितो दुर्जनः ॥ 285 ॥ सर्दिन् आदा अत्युपचारचारविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैर् अभ्यर्चितं निष्फलैः । * पैशुन्याविनयापमानमलिनं बीभत्सम अन्ते च यद् धिक् केनाप्य अकुलीनसंगतम् असद्धर्मार्थम् उत्पादितम् ॥ 286 ॥ सिर्दि , तथा c। नमति विधिवत् प्रत्युत्थानं करोत्य् अनुगच्छति प्रथयति दृढां भक्तिं स्नेहात परिष्वजते अधिकम् । वदति मधुरं चित्तग्राहि प्रशंसति सद्गुणान् न हि च कुरुते यत् कर्तव्यं सदैव हि दुर्जनः ॥ 287 ॥ हरि कष्टं भोः कष्टम् । क्वाहं *शष्पभक्षः । क्वायम् आमिषभक्षसिंहसंसर्गः । साधु चेदम् उच्यते । ययोर् एव समं वित्तं । ययोर् एव समं कुलम् । तयोर विवाहः सख्यं च । न तु पुष्टविपुष्टयोः । / 288 ॥ उक्तं च । हुताशज्वालामे स्थितवति रवाव *अस्तशिखरे पिपासुः किञ्जवं प्रविशति सरोजं मधुकरः । तदन्तः संरोधं न गणयति संध्यासमयजं जनो ऽर्थो नापायं विमृशति फलैकान्ततृषितः ॥ 289 ॥ सिख कमलमधुनस् त्यत्का पानं विहाय नवोत्पलं प्रकृतिसुरभि गन्धोदामाम् अपास्य च माल्तीम्। जलमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभम् अपहावं लोकः खलेष्व् अनुरज्यते ॥ 290 ॥ हरि 24 गल्लोपान्ते सुचिरनिभृतं वारि वन्यद्विपानां ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः । ते तत्कर्णव्यजनपवनप्रेसितैः क्षिप्तदेहा *भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ 291 ॥ अथवा गुणानाम एवायं दोषः । ytH। svaphalanicayo नम्रां शाखां करोति वनस्पतेर गमनम् अलसं बर्हाटोपः करोति shikhnnddinaam। चतुरगमनो जात्यो यो ऽश्वः स गौर व वाह्यते गुणवति जने प्रायेणैवं गुणाः खलु वैरिणः ॥ 292 ॥ hari 33 manda Page #88 -------------------------------------------------------------------------- ________________ 75 OR, THE LION AND THE BULL. Book I. Tale xiii: Lion's retainers outwit camel. Frame-story. कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले ममस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतो ऽन्वेस्स्न्न्म्। ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस तैर् एव यान्त्य आपदम् ॥ 293 ॥ अर्दु नरेन्द्रा भूयिष्ठं गुणवति जने अत्यन्त विमुखाः श्रियः प्रायो लोके व्यसनिषु च मूर्खेषु च रताः । नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिर इयं जनः प्रायेणेवं न हि पुरुषकारं गणयति ॥ 294 ॥ सिख सिंहः पञ्जरयन्त्रणापरिभवप्रम्लानदीनाननैर् नागैर अशभिन्नमस्तकपटेर मन्त्रालसैः प्न्न्गैः। विद्वद्भिश च निराश्रयव्यसनिभिः शूरैश च भाग्यक्षतः कालः क्रीडनकर *वात्मरुचितैः प्रेढोलयन क्रीडति ॥ 295 ॥ सर्दु 12 सरःपद्मं त्यक्त्वा विकसितम् अपायैर् विरहितं मदं नागेन्द्राणाम अभिलषति लोभान् मधुकरः । न मूढस् तत्कर्णव्यजनपरिघातं गणयति स्वभावात् सर्वोर्थी न हि खलु निदानं विमृशति ॥ 296 ॥ सिख तत् सर्वथा मम शुद्रमण्डलान्तः प्रविष्टस्य जीवितं नास्ति । उक्तं च । बहवः पण्डिताः जुद्राः। सर्वे मायोप्जीविन्ः। कुर्युः कृत्यम् अकृत्यं वा । उष्ट्रे काकादयो यथा ॥ 297 ॥ दमनक आः। कथं चैतत् । सो ऽब्र्वीत्। ___ ॥ कथा 13 ॥ अस्ति कस्मिंश्चिन नगरे वणिक् सागरदतो नाम । स उष्ट्रशतं बहुमूल्यचेलकस्य भृत्वा कस्यांश्चिद् दिशि प्रस्थितः । अथ तस्य विकटनामोष्ट्रो ऽतिभारेण निपीडितो विमस्तसर्वाङ्गो निश्चेष्टः 24 पतितः । ततो वणिक् चेलकभरम अन्येषूष्ट्रेषु विभज्य क्षिप्ता । अरण्यभूमिर् इयं विषमा । अस्मिन् स्थाने न शक्यते स्थातुम् । इति विकटं विहाय प्रस्थितः । तस्मिंश च सार्थवाहे गते विकटः 27 शनैः शनैः संचरज *शष्पं भक्षयितुम् आरब्धः । evama asau Page #89 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xiit: Lion's retainers ontwit camel. 9 katipayair एवाहोभिर् बलवान् संवृत्तः । तस्मिंश च वने मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्यानुचरा डीपिवायसगोमायवः । अथ तैस् तद् वनं भ्रमद्भिर् दृष्टः सार्थवाहपरिभ्रष्टः स उष्ट्रः । तं चाविज्ञानपूर्व * रूपं हास्यजनकं दृष्ट्वा सिंहः पृष्टवान् । इदम् अपूर्व सत्त्वम् इह वने पृच्छ्यताम् । कस् त्वम् असि । ततो सगततत्त्वार्थो वायसो ऽब्रवीत् । उष्ट्रो ऽयं लोके प्रख्यातनामा । 0 ततः सिंहेन पृष्टः । भोः । कुतस् त्वम् इह । तेन चात्मनो यथावृत्तवियोगः सार्थवाहात् समाख्यातः । अवगताभ्युपपत्तिना च तस्य सिंहेनाभयं दत्तम् । एवं वर्तमाने कदाचित् सिंहो गजयुद्ध - रदनक्षतशरीरो गुहावासी संवृत्तः । अथ पञ्चवषेषु दिनेष्व् अतिक्रान्तेषु सर्व एव त आहारवैकल्याद् आत्ययिकापदि पतिताः । अथ तान् * सीदतो ऽवलोक्य सिंहो ऽभिहितवान् । अहम् अनया 12 क्षतरुजा न क्षमः पूर्ववद् भवताम् आहारम् उत्पादयितुम् । तद् यूयम् आत्मार्थे तावद् अभ्युद्यमं कुरुध्वम् । इति । ततस् ते प्रोचुः । एवं स्थितेषु देवपादेषु किम् अस्माकं पुष्ट्यर्थेन । इति । सिंह आह । तर्हि । साध्व् अनुजीविवृत्तं भक्तिश च भवताम् । तद् एवमवस्थस्य ममोपानयध्वम् आहारम् इति । ततो यदा न किंचिद् ऊचुस् ते ' तदानेनाभिहिताः । भोः । अलम् अनया 18 व्रीडया । गवेष्यतां किंचित् सत्त्वम् । अहम् एतदवस्थो ऽपि भवताम् आत्मनश चाहारम् उत्पादयिष्ये । 15 * अथ ते चत्वारोऽपि भ्रमितुम् आरब्धाः । यावत् सत्त्वं किंचिन् न पश्यन्ति । तावद् वायसशृगालौ मन्त्रयेते । तत्र शृगालो ऽब्रवीत् । भो वायस । किं प्रभूतभ्रमणेन । अयम् अस्माकं प्रभोर् विकटो विश्रब्धस् तिष्ठति । तद् एनं हत्वा प्राण्याचां कुर्मः । 76 21 Page #90 -------------------------------------------------------------------------- ________________ or, THE LION AND THE BULL. Book I. Tale xiii: Lion's retainers outwit camel. वायसः प्राह । युक्तम उक्तं भवता । परं किं तु स्वामिनाभयप्रदानं दतम् अस्ति । तेनावध्यः स्याद् अयम् । शृगाल आह । युक्तम उक्तम् । स्वामिनं विज्ञप्य यथास्य वधं मन्यते । तथा करिष्यामि । 3 इति । तत् तिष्ठन्तु भवन्तो ऽत्रैव । यावद् अहं गृहं गत्वा स्वामिवचनम् आनयामि । एवम अभिधाय स्वामिनम उद्दिश्य सत्वरं प्रस्थितः । अथ सिंहम आसाद्येदम् आह । स्वामिन् । समस्तम । अपि भ्रान्ता वनं सांप्रतं बुभुक्षाकान्ताः पदम् एकम् अपि चलितुं न शक्ताः । देवो ऽपि पथ्याहारी वर्तते । तद् यदि देवादेशो भवति । तदा विकटपिशितेनाद्य पथ्यक्रिया क्रियते । अथ सिंहस तस्य दारुणवाक्यम आकण्ये सकोपम इदम आह । धिग् धिक पापाधम । यद्य् एवं भूयो वदसि । तत् त्वां तत्क्षणाद् एव हनिष्यामि । यतो मया तस्याभयप्रदानं दतम् । तत् कथं स्वयम् एव 12 व्यापादयामि । उक्तं c। न गोप्रदानं न महीप्रदान नानप्रदानं हि तथा प्र्धान्म्। यथा वदन्तीह बुधाः प्रधानं . सर्वप्रदानेष्व् अभयप्रदानम् ॥ 29 ॥ तच् छुत्वा शृगाल आह । स्वामिन । यद्य् अभयप्रदानं दत्वा 15 वधः क्रियते । तदा ते दोषो भवति । यदि पुनः स देवपादानां स्वयम एव भक्त्यात्मनो जीवितव्यं प्रयच्छति । ततो न दोषः । तद् यदि स्वयम एव स्वं वधाय नियोजयति । तदा वध्यः । 21 अन्यथास्माकं मध्याद् एकतमो भक्षणीयः । याकारणम् । देवः पथ्याहारी वर्तते । शुधानिरोधाद् अन्यादृशों दशां यास्यति । तत् . किम् एतैः प्राणैर् अस्माकम् । ये स्वाम्यर्थे न यास्यन्ति । yadi . . upa Page #91 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xiii: Lion's retainers outwit camel. 78 upa 6 स्वामिपादानां किंचिद् अनिष्टं भविष्यति । तदास्माभिः पृष्ठतो वहिप्रवेश: कार्यः । उक्तं c। यस्मिन कुले यः पुरुषः प्रधानः सदैव यत्नेन स र्क्स्स्न्नीय्ः। तस्मिन विनष्टे हि कुलं विनष्टं न नाभिभङ्गे ह्य् अरका वहन्ति ॥ 299 ॥ तच् छ्रुत्वा मदोत्कटः प्राह । यद्य् एवम् । तत् कुरु । यद् रोच्ते। इति श्रुत्वा सत्वरं गत्वा तान उवाच । अहो । स्वामिनो महत्य अवस्था वर्तते । नासिकान्तप्राप्तजीवितस् तिष्ठति । तत् तेन विना को ऽस्माकम अव कानने रक्षिता । तद् अस्य क्षुद्रोगात परलोकप्रस्थितस्य स्वयं गत्वा स्वशरीरदानं कुर्मः । येन स्वामिप्रसादस्यानणतां गच्छामः । उक्तं च । आपदं प्राप्नुयात् स्वामी । यस्य भृत्यस्य pshytH। प्राणेषु विद्यमानेषु । स भृत्यो नरकं व्रजेत् ॥ 300 ॥ ततस् ते सर्वे बाष्पपूरितदृशो गत्वा मदोत्कटं प्र्न्न्म्योप्विस्स्त्ताः। 15 अथ तान दृष्ट्वा मदोत्कटः प्राह । भो भोः । प्राप्तं दृष्टं वा किम् अपि सत्वम् । अथ काकः प्रोवाच । स्वामिन । वयं तावत् सर्वत्रैव पर्यटिताः । परं न किंचित् सत्वं प्राप्नं दृष्टं वा । तद् अद्य 18 माम एव भक्षयित्वा प्राणान धारयतु स्वामी । येन देवस्याप्यायना । मम पुनः स्वर्गप्राप्तिर् भवति । उक्तं c। स्वाम्यर्थे यस् त्यजेत् प्राणान् । मर्यो भ्क्तिस्म्न्वित्ः। 1 स परं पदम् आप्नोति । जरामरणवर्जितम् ॥ 301 ॥ तच् छुत्वा शृगालः प्राह । अल्पकायो भवान् । तव भक्षणात् Page #92 -------------------------------------------------------------------------- ________________ 79 OR, THE LION AND THE BULL. Book I. Talexiii: Lion's retainers outwit cannel. स्वामिनः प्राणयात्रापि तावन न भवति । अपरं दोषश च समुत्पद्यते । उक्तं च । यतः । काकमांसं तथोच्छिष्टं । स्तोकं तद् अपि दुर्ब्ल्म्। भक्षितेनापि किं तेन । येन तृप्तिर् न जायते ॥ 302 ॥ तद् दर्शिता भवता स्वामिभ्क्तिः। प्राप्ता लोकवये ऽपि साधुता। तद् अपसर । येनाहम् अपि स्वामिनं विज्ञपयामि । तथानुष्ठिते । शृगालः सादरं प्रणम्य प्रोवाच । स्वामिन । अद्य मम कायेन प्राणधारणां कृत्वा मम लोकदयप्राप्तिं कुरु । उक्तं च । स्वाम्यायत्ता यतः प्राणा । भृत्यानाम अर्जिता ध्नैः। यतस् तेन न दोषो ऽस्ति । तेषां ग्रहणसंभवे ॥ 30 ॥ तद् आकर्ण्य वीपी प्राः। भोः । साधूतं भ्व्ता। परं भवान अपि स्वल्पकायः । स्वजातीयश च *नखायुधत्वाद् अभक्ष्य एव । उक्तं c। 12 नाभक्ष्यं भक्षयेत् प्राज्ञः । प्राणः कण्ठगतैर अपि । विशेषात् तद् अपि स्तोकं । लोकद्वयविनाशि च ॥ 304 ॥ तद् दर्शितं भवतात्मभृत्यत्वम् । साधु चेदम उच्यते । 15 एतदर्थे कुलीनानां । नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु । न ते गच्छन्ति विक्रियाम् ॥ 305 ॥ तद् अपसरतु भवान् अग्रतः । येनाहम अपि स्वप्रभुं प्रसाद- 15 यामि । तथानुष्ठिते हीपी प्रणम्योवाच । स्वामिन । क्रियताम अद्य मम प्राणैः प्राणयाचा । दीयतां ममाक्षयः स्वर्गवासः । विस्तार्यतां क्षितितले प्रभूतं यशः । तन नात्र विकल्पः कार्यः । / उक्तं च । स्थितानां स्वामिनः कार्ये । भृत्यानाम अनुवर्तिनाम् । भवेत् स्वर्गे ऽक्षयो वासः । कीर्तिश च धरणीतले ॥ 306 ॥ 24 Page #93 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS ; Frame story. * तच्छ्रुत्वा विकटकश चिन्तयाम् आस । एतैस् तावच् छोभावचनान्य् अभिहितानि न चैको ऽपि स्वामिना विनाशितः । नद अहम् अपि प्राप्तकालं विज्ञपयामि । येन ममापि वचनम् एते त्रयो ऽपि विघटयन्ति । इति निश्चित्य प्रोवाच । भोः । युक्तम् उक्तं भवता । परं भवान् अपि * नखायुधः । तत् कथं स्वामी भवन्तं भष्टायति । उक्तं च । यतः । Tale xiii: Llon's retainers outwit camel. 80 1 मनसापि स्वजात्यानां । यो ऽनिष्टानि विचिन्तयेत् । तस्य लोकैयं नास्ति भवेच् चाशुचिकीटकः ॥ 307 ॥ नट अपसराग्रतः । येनाहं स्वामिनं विज्ञपयामि । तथानुष्ठिते विकटकः पुरः स्थित्वा प्रणम्योवाच । स्वामिन् । एते तावद् अभक्ष्या भवताम् । तन् मम प्राणैः प्राणयाचा विधीयताम् येन ममोभयलोकप्राप्तिर् भवति । उक्तं च । न यज्वानो ऽपि गच्छन्ति । तां गतिं नैव योगिनः । स्वाम्यर्थे प्रोज्झितप्राणा यां गतिं यान्ति सेवकाः ॥ 308 ॥ एवम् अभिहिते सिंहानुज्ञातचित्रकशृगालाभ्यां विदारितकुक्षिः 15 काकेन चोत्पाटितनयनो विकटकः प्राणांस तत्याज । तैश च शुङ्गारपीडितैः सर्वैर अपि भक्षितः ॥ 6 9 अतो ऽहं ब्रवीमि । बहवः पण्डिताः चुद्राः । इति । आख्याते चाख्यानके पुनर् दमनकं 18 संजीवको ऽब्रवीत् । भद्र । क्षुद्रपरिवारो ऽयं राजा न शिवायाश्रितानाम् । वरं गृध्रो ऽपि राजा हंसपरिवारः । न हंसो ऽपि राजा गृध्रपरिवारः । इति । यतो गृध्रपरिवाराद् fdha स्वामिनो बहवो दोषाः प्रादुर्भवन्ति । ते चालं विनाशाय । तस्मात् तयोः पूर्वम् एव 21 राजानं लिप्सेत । असद्वचनप्रचारितस् तु राजा विचाराक्षमो भवति । श्रूयते चैतत् । येन ते जम्बुकः पार्श्वे । तीक्ष्णतुण्डश् च वायसः । तेनाहं वृक्षम् आरूढः । परिवारो न शोभनः ॥ 309 ॥ दमनक आह । कथम् एतत् । संजीवकः kathayati । 12 24 Page #94 -------------------------------------------------------------------------- ________________ UR. TIIE LION AND THE BULL. Book I. Tale xiv: Lion and wheelwright. // कथा 14 ॥ अस्ति कस्मिंश्चिन नगरे रथकारो देवगुप्तो नाम । स चाजस्रं पथ्यदनं गृहीत्वा सभार्यो ऽरण्ये महाञ्जनस्तम्भाञ् छिनत्ति । अथ 3 तत्र वने विमलो नाम सिंहः प्रतिवसति स्म । तस्यानुचरौ द्वौ पिशिताशनी गोमायुवाय्सौ। अथ कदाचित् सिंह एकाकी वने परिभ्रमंस तं रथकारम् अपश्यत् । रथकारो ऽपि तम अतिभ- 7 यानकं सिंहं दृष्ट्वा गतासुम इवात्मानं मन्यमानः प्रत्युत्पन्नमतितया वा । वलवदुपसर्पणम् एव श्रेयः । इति तदभिमुखं गत्वा प्रणम्य प्रोवाच । एस् एहि । सखे । अद्य मदीयम एव भक्ष्यं । त्वया भक्षयितव्यं तव भ्रातृजाययोपनीतम् । इति । तेन चाभिहित्म्। भद्र । न ममान्नेन प्राणयात्रा भवति । यतः पिशिताशनो ऽह्म्। परं तथापि त्वदीयप्रीत्या किंचिद् आस्वादयामि । कीदृशो ऽयं 12 भट्यविशेष इति । एवम उक्तवति सिंहे रथकारेण संखण्डघृतंद्राक्षाचतुर्जातकवासितलड्डुकांशोकवतिखाद्यकप्रभृतिभिर् विविधभक्ष्यविशेषैः सिंहम तर्पितः । सिंहेनापि कृतज्ञतया तस्याभयं 15 प्रदतम् । वने ' स्खलितप्रचारः कृतः । ततो रथकारो ऽब्रवीत् । वयस्य । त्वया प्रत्यहम अत्रागन्तव्यम् । परम एकाकिनैव । न कश्चिद अन्यो ममान्तिकम् आनेतव्यः । एवं च तयोः प्रीतिपूर्वकं 18 कालो ऽतिवर्तते । एवं च प्रतिदिनं तथाविधविविधाहारविहितसौहित्यः सिंहो ऽपि न मृगयाविहारं चकार । अथ परभाग्योपजीवितया शुधा वाध्यमानाभ्यां गोमायुवायसाभ्यां सिंहो विज्ञप्तः । 21 स्वामिन । क्व भवान प्रत्यहं गच्छति । गत्वा च प्रीतमनाः प्रत्यागच्छति । इत्य् आवयोः कथय । सो ऽब्रवीत् । न क्वचिद् अहं Page #95 -------------------------------------------------------------------------- ________________ 82 Book I. THE ESTRANGING OF FRIENDS: Tale xiv: Lion and wheelwright. Frame-story. गच्छामि । अथ ताभ्याम् अत्यादरेण पृष्टेन सिंहेनोक्तम् । अस्मिन् वने ऽस्मत्सखा प्रतिदिनम् आगच्छति । तस्य च जाया महाभक्ष्यविशेषान संपादयति । तान अहं प्रीतिपूर्वकम उप्भुन्य्ज्। ततस : ताभ्याम उच्यते । तत्र गत्वा रथकारं व्यापाद्य तदीयशोणितमांसेन प्रभूतकालम आत्मपुष्टिं क्रियाव्ः। तच् च श्रुत्वा सिंहो ऽब्र्वीत्। अहो । मया तस्याभयं प्रदत्तम् । कथं मनसापि तस्योपरीदशम् । अशोभनं चिन्यते । किं तु भवतीर् अपि विशिष्टं भक्ष्यविशेषं तस्मात् स्ण्पाद्यिस्स्यामि। तथैव ताभ्यां प्र्तिप्न्न्म्। ततो रथकारस्य सकाशं ने गन्तुम आर्ब्धाः। अथ दूराद् एव रथकारः सिंहं दुष्ट परि." वारसमेतं दृष्ट्वा चिन्तितवान । न शोभनम आपतितं मम । इति त्वरिततरं सकलत्रो वनस्पतिम् आरूद्ध्ः। अथागत्य सिंहो ऽब्र्वीत्। भद्र । किंनिमितं माम आयातं दृष्ट्वा वनस्पतिम् आरूढः । स 12 एवाहं तव सुहृद् विमलो नाम सिण्ह्ः|मा भैषीः । इति। तत्रस्थेन रथकारणोच्यते । येन ते जम्बुकः पार्था । इत्यादि ॥ औप अतोऽहं ब्रवीमि । तुद्रपरिवारो राजा न शिवायूआश्रितानाम् । कथिते चाख्यानके पुनर् 15 अपि संजीवक आह । सो ऽयं केनापि ममोपरि पिङ्गलको विप्रकृतः । अपि c। मृदुना सलिलेन खन्यमानान्य अवपुष्यन्ति गिरेर अपि स्थलानि । उपजापविदां च कर्णजापैः किम् उ चेतांसि मृदूनि मानवानाम् ॥ 310 ॥ सद एवं गते किम् अधुना प्राप्तकालम् । अथवा किम् अन्यद युद्धात् । उक्तं च । यान यज्ञसंघेस् तपसा च लोकान वगैषिणो दानचयैश च यान्ति । प्राणांश च युद्धेषु परित्यजन्तः क्षणेन तान् एव हि यान्ति शूराः ॥ 311 ॥ उप तथा c। मृतः प्राप्स्यति वा स्वर्ग । शत्रूत्र जित्वापि वा मुखम् । उभाव अपि हि शूराणां । गुणाव एती सुखावही ॥ 312 ॥ Page #96 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 83 Talexv: Strand.bird and sea. Frame-story. - - तथा c। मणिकनकविभूषणा युवत्यो ___ *द्विपतुरगासनचामराः श्रियश च । अविकलशशिकान्तम् आतपत्रं न भवति मातृमुखस्य युद्धभीरोः ॥ 313 ॥ पुस्पि तवचः श्रुत्वा दमनकश् चिन्तितवान् । तीक्ष्णशृङ्गो ऽयं पुष्टतरवपुः । कदाचिद् दैववशात स्वामिनः प्र्ह्रेत्। *तद अप्य अयुक्तम् । उक्तं च । संदिग्धो विजयो युद्धे । जायते महताम् अपि । उपायत्रितयाद् ऊ । तस्माद् युध्येत पण्डितः ॥ 314 ॥ तद् एनं स्वबुद्ध्या युद्धपरामुखं करोमि । इति । आह च । भद्र । अनुपाय एषः । / य्त्कार्न्न्म्। शत्रोर् बलम् अविज्ञाय । वैरम आरभते तु य्ः। स पराभवम् आप्नोति । समुद्र टिट्टिभाद् इव ॥ 315 ॥ संजीवक आह । कथम् एतत् । दमनकः कथयति । ॥ कथा 15 ॥ अस्ति । कस्मिंश्चिज् *बमकरकूर्मग्राहशिशुमारशुक्तिशकैर् अन्यैश 15 च प्राणिगणैर् आवृतस्य महोदधेम तीरैकदेशे टिटिभदंपती प्रतिवसतः । तत्रोप्तानपादो नाम टिटिभः । पतिव्रता नाम त्तित्तिभी। सा कदाचिद् ऋतुकालावबद्धफला प्रत्यासन्नप्रसवा स्ण्वृता। तत्र 18 तया टिटिभो ऽभिहित्ः। किंचित् स्थानम अन्विष्यताम् । यत्राहं प्र्सुवे। टिटिभो ऽब्रवीत् । नन्व् एतद् एव स्थानं पूर्वपुरुषोपार्जितं वृद्धिकरम् । अत्रैव प्रसूष्व । इति । साब्रवीत् । अलम अनेन 1 सापायेन स्थानेन । अवायम अभ्यर्णः समुद्रः । कदाचित् सुदूरम उल्लसता वेलाजलेन ममापत्यान्य अपहरेत् । असाव् आह । भने । जानात्य् एष माम् उत्तान्पाद्म्। न खलु शक्ती महोदधिर् मया 24 सार्धम ईदृशं वैरानुबन्धं विधातुम । किं न श्रुतं bhvtyaa। Page #97 -------------------------------------------------------------------------- ________________ 84 Book I. THE ESTRANGING OF FRIENDS%; Tale xv: Strand-bird and sea. ko गृह्णाति फणमणिं । ज्वलन्तम् अतितेजसा भुजंगस्य । यो दृष्ट्येव प्रहरति । दुरासदं कोपयति कस् तम् ॥ 316 ॥ r ग्रीष्मातपतप्तो ऽपि हि । वृक्षादिनिराश्रये ऽपि कान्तारे। गावच्छायां कः किल । मदान्धनागस्य सेवेत ॥ 317 ॥ या किं c। प्रालयलेशमिश्रे । मरुति प्राभातिके च वाति ज्द्दे। गुणदोषज्ञः पुरुषो । जलेन कः शीतम् अपनयति ॥ 31 ॥ अर् matebhakumbhavidalana'kRtazramaM सुप्तम् अन्तकप्रतिमम् । यमलोकदर्शनेच्छुः । सिंहं वोधयति को नाम ॥ 319 ॥ इनो को गत्वा यमसदनं । स्वयम अन्त कम आदिशत्य् अजात्भ्य्ः। प्राणान अपहर म्तो। यदि शक्तिः काचिद् अस्ति त्व्॥320॥ ज्वालाशतरुद्धाम्बरम् । अपगतधूमं सदा म्हाभ्य्द्म्। 12 मन्दमतिः कः प्रविशति । हुताशनं स्वेच्छया मनुजः ॥ 321 ॥ अर् इति । एवं वदति खगे विहस्य सा टिटिभी विदित तसा तच्छतेर् उक्तवती । साध्व् इदम् । एवं च बहुसदृशम् । 11 किं भाषितेन गुरुणा । लोके हास्यो *भविष्यसि khgendr। ar hadate tad इहाश्चर्य । यच् छशको हस्तिलिण्डानि ॥ 322 ॥ कथं चात्मनो स्वयं न ज्ञायते सारासारता । इति । उक्तं c। 15 दुःखम आत्मा परिच्छेतुम् । इति योग्यो न वेनि वा। इदं यस्यास्ति विज्ञानं । न स कृच्छ्रेषु सीदति ॥ 323 ॥ अनेन सिध्यति ह्य् एतन । ममाय एष पराक्रमः । एवं ज्ञात्वा चरेद् यस तु । सफलास तस्य बुद्धयः ॥ 324 ॥ मुष्ठु cedam ucyte। Page #98 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 85 Tale xv: Strand-bird and sea. Tale xvi: Two geese and tortoise. मित्राणां हितकामानां । न करोतीह yo vcH॥ sa कूर्म इव दुर्बुद्धिः । काष्ठा भ्रष्टो विनश्यति ॥ 325 ॥ टिटिभ आह । कथम् एतत् । साब्रवीत् । ॥ कथा 16 ॥ अस्ति कस्मिंश्चित् सरसि कबुग्रीवो नाम कच्छपः । तस्य च सुहृदो संकटविकटनामानौ वो हंसौ । अथ कालपर्यायाद् द्वादश- 6 वार्षिक्य अवृष्टिर् आप्तिता। ततस तयोर ईदशं चिते स्ण्जात्म्। क्षीणतोयं जातम् इदं सरः । अन्यं जलाशयं गच्छावः । इति । किं पुनश चिरपरिचितम् इदं प्रियमित्रं कसुग्रीवम् आमन्त्र यावहे । ' तथानुष्ठिते कच्छपेनाभिहितम् । कस्मान ममामन्त्रणं क्रियते । अहं हि जलचरः । इहाद्य स्वल्पजलत्वाद् युवयोर् वियोगदुःखाच च विनष्ट एवाचिराद् अस्मि । नट् यदि मयि कश्चित् स्नेहो 12 'स्ति । ततो माम अस्मान मृत्युमुखात चातुम अर्हथः । किं तु युवयोस तावद आहारवैकल्यम एव केवलम अस्मिन स्वल्पोदके सरसि । सद्य एव ममात्र मरणम् । तच चिन्यताम आहारमा- 15 णवियोगयोः किं गरीयः । इति । ततस ताभ्याम् अभिहितम् । असमर्थाव् आवाम् अपक्षिणं जलचरं त्वां सह नेतुम् । कछपो ऽब्रवीत् । *अस्त्य् उपायः । समानीयतां यष्टिकाष्ठखण्डम् एकम् । 18 तथानुष्ठिते यष्टि खण्डं मध्ये *दन्तसंदंशेन धृत्वोवाच । एनं चञ्चा सुदृढम् उभयपार्श्वयोर् गृहीत्वोडीय गम्यतां व्योममार्गेण समगतिभ्यां युवाभ्याम् । यावद् अन्यो विशिष्टजलाशयः । इति । अथ 21 ताव ऊचतुः । अपायलक्षणो ऽयम उपाय्ः। yadi kathama api Page #99 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xvi: Two geese and tortoise. Tale xv: Strand-bird and sea. Tale xvii: Three fishes.. 1 स्वल्पालापम् अपि करोषि । तदा यष्टिग्रहाच् च्युतः सुदूरात् पतितः खण्डशो भविष्यसि । कच्छप आह । मम खलु मौनव्रतम् अद्यप्रभृति यावद् आकाशगमनम् । अथ तथानुष्ठिते कथं कथम् अपि ताभ्यां हंसाभ्यां जलाशयाद् आसन्न नगरोपरिभागेन तथा नीयमानं कच्छपं दृष्ट्वा । किम् इदं शकटसदृशं वियता पक्षिभ्यां नीयते ' इत्य् अधस्ताज् जनकलकलारवः समुत्थितः । तं च 0 कच्छपः श्रुत्वासन्नमृत्युश चापलाद् अब्रवीत् । एष लोकः किं प्रलपति । इति ब्रुवन् वाक्समम् एव चाश्रयान् मूर्खः परिभ्रष्टो भूमौ निपतितः । तत्कालम् एव मांसार्थिना लोकेन तीक्ष्णशस्त्रैः खण्डशो विभक्तः इति ॥ अतो ऽहं ब्रवीमि । मित्राणां हितकामानाम् । * इति । पुनश चाब्रवीत् । अनागतविधाता च ' प्रत्युत्पन्नमतिश च यः । द्वाव् एतौ सुखम् एधेते । यद्भविष्यो विनश्यति ॥ 326 ॥ टिट्टिभ आह । कथं चैतत् । सा कथयति । 86 9 12 ॥ कथा 17 ॥ कस्मिंश्चिन् महाहूदे महाकायास् त्रयो मत्स्याः प्रतिवसन्ति स्म ' तद् यथा । अनागतविधाता प्रत्युत्पन्नमतिर् यद्भविष्यः । इति । 18 तत्र यो ऽसाव् अनागतविधाता । तेनोदकतीरान्ते कदाचिद् अतिक्रमतां मत्स्यबन्धिनां च वचनम् अनुश्रुतम् । यथा । बहुमत्स्यो ऽयं हृदः । अत्र श्वो मत्स्यबन्धनं कुर्मः । तच् च श्रुत्वा नाग- 21 तविधात्रा cintitam । na zobhanam Apatitam / avazyam ete 15 Page #100 -------------------------------------------------------------------------- ________________ on, THE LION AND THE BULL. Tale xvil: Three fishes. 3 श्वः परश्वो वाचागन्तारः । तद् अहं प्रत्युत्पन्नमतियद्भविष्यौ गृहीत्वान्यम् अविच्छिन्नस्रोतसं हृदं संश्रयामि । ततस् ताव् आहूय पृष्टवान् । तत्र प्रत्युत्पन्नमतिर् अब्रवीत् । चिरसेवितो ऽयं हृदो न शक्यत एकपद एव परित्यक्तम् । यद्य् अत्र मत्स्यजीविनः समागमिष्यन्ति । तदाहं तत्समयोचितकर्मणा केनाप्य् आत्मानं रक्षयिष्यामि । यद्भविष्यस् त्व् आसन्नमृत्युर् आह । सन्त्य् अन्ये ऽपि 0 विपुलतरा हृदाः । को जानाति यद् अत्रागमिष्यन्ति वा न * वेति । तन् न युक्तम् एतावच्छ्रवणमात्रेणापि जन्महूदं परित्यक्तुम् । उक्तं च ' यतः । 1 * सर्पाणां दुर्जनानां च परच्छिद्रानुजीविनाम् । अभिप्राया न सिध्यन्ति । तेनेदं vartate jagat ॥ 327 // Book I. Tale xv: Strand bird and sea. तस्मान् मया न गन्तव्यम् । * एष निश्चयः । इति । एवं तौ तच 12 स्थिरौ मत्वानागतविधातान्यजलाशयं गतः । अन्येद्युश चापयाने तस्मिन् * परिजनसमेतैर् मत्स्यबन्धैर् अन्तः स्रोतो निरुध्य जालं प्रक्षिप्य निःशेषमत्स्यानां बन्धः कृतः । एवं स्थिते प्रत्युत्पन्नमतिर मृतरूपं * जालस्यान्तर् आत्मानं दर्शितवान् । तैश च ' स्वयम् एव मृतो ऽसौ महामत्स्यः । इति मत्वा जालाद् आकृष्य तटे स्थापितः । ततो ऽसौ भूयो जलाशयं प्रविष्टः । यद्भविष्यस् तु 18 | जालविवरविनिहितमुखः समुल्ललन्न् अनेकलगुडमहारजर्जरितशरीरः पञ्चत्वम् उपनीतस् तैः ॥ अतो ऽहं ब्रवीमि । अनागतविधाता च । इति । टिट्टिभ आह । भद्रे किं मां यद्भविष्यवन् मन्यसे । " वाजिवारणलोहानां । काष्ठपाषाणवाससाम् । नारीपुरुषतोयानां दृश्यते mahad antaram ॥ 328 // 1 87 15 21 24 Page #101 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xv Strand-bird and sea. tana na भीः कार्या । मनुजपरिरक्षितायाः कस् ते पराभवं कर्तुं समर्थः । अथ प्रसूतायां टिट्टिभ्यां श्रुतपूर्वतदालापः समुद्र चिन्तयाम आस । अहो ' साध्व् इदम् उच्यते । उत्क्षिप्य टिट्टिभः पादौ । शेते भङ्गभयाद् दिवः । स्वचित्त्रकल्पितो गर्वः । कस्य नाम न विद्यते ॥ 329 ॥ तट अहम् एतदीयशक्तिं ज्ञास्यामि । अन्येद्युः प्राणयात्रां गतयोस् तयोर् अण्डकानि सविशेषप्रसारित कल्लोलहस्तैः कौतुकेनापहृतवान । अथायाता टिट्टिभी शून्यम् अपत्यस्थानं दृष्ट्वा भर्तारम् आह । पश्य मे यद् आपतितं मन्दभाग्यायाः । समुद्रेणाण्डकान्य् अद्यापहृतानि । उक्तस् त्वम् असकृन् मया । यद् अन्यत्र ग्च्छाव्ः। परं यद्भविष्यवद् अल्पमतिर् न गतः । अहम् अधुना स्वापत्यनाशदुःखिता वही प्रवेक्ष्यामि । इति मे निश्चयः । टिट्टिभ आह । 12 भद्रे ! दृश्यतां तावन् मम सामर्थ्यम् । यावद् एनं दुष्टम् अम्बुनिधिं स्वचञ्च्वा शोषयामि । टिट्टिभी प्राह । आर्यपुत्र कस् ते समुद्रेण सह विग्रहः । तथा च । 1 अविदित्वात्मनः शक्तिं ' परस्य च समुत्सुकः । गच्छन्न् अभिमुखो मोहान् । नश्येद् वह्नौ पतङ्गवत् ॥ 330 ॥ टिट्टिभ आह । प्रिये मा मैवं वद । वालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् । तेजसा सह जातानां । वयः कुत्रोपयुज्यते ॥ 331 ॥ " 88 तद् अनया चञ्वा सकलम् अपि तोयं शोषयित्वा जलधिं स्थलीकरिष्यामि । टिट्टिभी प्राह । भोः कान्त । यत्र जाहूवी सिन्धुश च नवनवनदीशतानि गृहीत्वा निरन्तरम् एव प्रविशतः । 6 9 15 18 21 Page #102 -------------------------------------------------------------------------- ________________ 89 or, THE LION AND THE BULL. Book I. Talexv: Strand-bird and sea. Tale xviii: Sparrow's allies and elephant. Co नं कथं विगुड्वाहिन्या चचा शोषयियसि । तत् किम अश्रद्धेयप्रजल्पितेन । टिटिभ आह । / अनिर्वेदः श्रियो मूलं । चञ्चुर् मे लोह्स्ण्निभा। अहोरात्राणि दीर्घाणि । समुद्रः किं न शुष्यति ॥ 332 ॥ ytH। दुरधिगमः परभागो । यावत् पुरुषेण पौरुषं न कृत्म्। जयति तुलाम अधिरूढो । भास्वान अपि जलदपट लानि ॥ 333 ॥ अर् टिटिभी प्राह । यदि त्वयावश्यम एव समुद्रेण सह वैरयितव्यम् । " तद् अन्यान् अपि विहगान समाहूय तद् एव स्माच्र्। उक्तं c। ytH। बहुनाम अप्य् असाराणां । समुदायो जयावहः । तृणैर् आवेष्ट्यते रज्जुस । तया नागो ऽपि बध्यते ॥ 334 ॥ तथा च । *चटिका काष्ठकूटेन । मक्षिका सह da1रैः । महाजनविरोधेन । कुञ्जरः प्रलयं गतः ॥ 335 ॥ टिट्टिभ आह । कथम् एतत् । साब्रवीत् । 12 ॥ IT. 18 // कथा 18 ॥ 1 कस्मिंश्चिद् वनगहनप्रदेशे चटकदंपती तमालशाखाकृतनीडो प्रति वसतः । अथ तयोर् गछति काले संततिर् अभवत् । अथान्यस्मिन् अहनि तत्र मत्तः कश्चिद् वनगजो धर्मार्तस तं तमालवृक्षं । छायार्थी समाश्रितः । ततो मदान्धवान तां चटकयुग्मसमाश्रितां Page #103 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS: Tale xviii: Sparrow's allies and elephant. शाखां पुष्करायेणाकृष्य बभञ्ज । तङ्गङ्गे चटकाण्डकानि विशीर्णानि । आयुः शेषतया कथंचिच् चटकयुगलं न मृत्युम् आससाद । अथ चटिका स्वापत्यमृत्युशोकविधुरा प्रलपितवती । एतस्मिन् अन्तरे तस्याः प्रलापान समाकर्ण्य काष्टकूटो नाम पक्षी तस्याः परमसुहृत् तद्दुःखदुःखित आगत्य ताम् उवाच । भद्रे ' किं वृथाप्रलपितेन । उक्तं च ' यतः । नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां * च मूर्खाणां विशेषो ऽयं यतः स्मृतः ॥ 336 ॥ तथा च । अशोच्यानीह भूतानि । यो मूढस् तानि शोचति । तद्दुःखाल् लभते दुःखं ' द्वाव् अनर्थौ निषेवते ॥ 337 ॥ अन्यच् च । " 1 आपदि येनोपकृतं । येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः ' पुनर् अपि जातं नरं मन्ये ॥ 339 ॥ काष्टकूट आह । भवत्या सत्यम् अभिहितम् । उक्तं च ' यतः । स सुहृद् व्यसने यः स्याद् अन्यजात्युद्भवो ऽपि सन् । वृडौ, सर्वो ऽपि मित्रं स्यात् ' सर्वेषाम् एव देहिनाम् ॥ 340 ॥ I श्लेश्माश्रु बान्धवैर् मुक्तं ' पितॄणाम् उपतिष्ठते । तस्मान् न रोदितव्यं स्यात् । क्रिया कार्या स्वशक्तितः ॥ 334 ॥ चटिका प्राह । अस्त्य् एतत् । परं किम् । अनेन दुष्टगजेन मदान् 16 मे संतानक्षयः कृतः । तद् यदि त्वं मम सुहृत् । तद् अस्य महागजस्य *कंचिद् वधोपायं चिन्तय । तदनुष्ठानेन संततिविनाशजं दुःखं निवर्तते । उक्तं ca । . 1 90 ar 12 18 21 Page #104 -------------------------------------------------------------------------- ________________ 91 OR, THE LION AND THE BULL. Book I. Tale xviil: Sparrow's allies and elephant. तथा च । स सुहृद् व्यसने यः स्यात् । स पिता यस तु पोषकः । तन मित्रं यत्र विश्वासः । सा भार्या यत्र निवृतिः ॥ 341 ॥ 3 तत् पश्य मे बुद्धिप्रभावम् । परं किं तु ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तां समाहूयागच्छामि । येन स दुरात्मा दुष्टगजो वध्यते । अथासौ *चटिकया सह मक्षिकाम आसाद्य । प्रोवाच । भद्रे । इयं मम सुहच *चटिका दुष्टगजेनाण्डकविस्फोटेन पराभूता । तत् तस्य वधोपायम अनुतिष्ठतो मे साहाय्यं कर्तुम अर्हसि त्वम् । मक्षिकाह । भद्र । किम् उच्यते ऽत्र विस्स्ये। परं " ममापि परमसुहन मेघदूतो नाम मण्डको ऽस्ति । तम् अपि समाहूय यथोचितं कुर्मः । उक्तं च । यतः । हितैः साधुसमाचारैः । शास्त्रज्ञैर् mtishaalibhiH। 12 कथंचिन न विकल्पन्ने । विवद्भिश चिन्तिता नयाः ॥ 342 ॥ अथ त्रयो ऽपि गत्वा मेघदूतस्य समस्तम् अपि वृत्तान्तं निवेदयाम आसुः । अथ स प्रोवाच । कियन्मात्रो ऽसौ वराकः करी 15 महाजनस्य कुपितस्य । तत् । मक्षिके । त्वं गत्वा तस्य मदोद्धतस्य कर्णे शब्दं कुरु । येन त्वच्छब्दश्रवणसुखान निमीलिताक्षो भवति । ततश च काष्टकूटच स्फोटितनयनः पिपासा" गातटसंश्रितस्य 18 मम शब्दम आकर्ण्य जलाशयं *मत्वा समागच्छन गर्ताम आसाद्य पतित्वा पञ्चत्वं याति । अथ तथानुष्ठिते स मतगजो मक्षिकागेयसुखान निमीलितनेत्रः काष्ठकूटापहृतचक्षुर् मध्या- 1 हूसमये तृषार्तो धमन मण्डूकशब्दानुसारी गच्छन महतीं गर्ताम् आसाद्य पतितो मृतश ca ॥ Page #105 -------------------------------------------------------------------------- ________________ 92 Book I. THE ESTRANGING OF FRIENDS; Tale xv: Strand-bird and sea. Tale xix: Goose and fowler. ato ऽहं ब्रवीमि । *चटिका काष्ठकूटेन । इति । टिटिभः प्राह । एवं भवतु । सुहृत्समुदायेन समुद्रं शोषयिष्यामि । इति निश्चित्य सर्वान पक्षिणः समाहूय स्वापत्यापहारदुःखं निवेदि- 3 तम् । ते ऽपि तदुःखप्रतीकारनिमितं समुद्रं पौस ताडयितुम आरब्धाः । तत्रैकेन पक्षिणाभिहितम् । नैवम् अस्मन्मनोरथाः सिध्यन्ति । किं तु समुद्रम एव लोष्टैः पांसुभिश च पूरयामः । 6 इत्य् उक्ते सर्वे ऽपि चक्षुपुटसंगृहीतपांसुलोष्टनिचयाः समुद्रं पूरयितुम आरेभिरे । अथान्यो ऽब्रवीत् । सर्वथाशक्ता वयं महोदधिवियहस्य । तद् अत्र यत् प्राप्तकालम् । तद् उपदिशामि । " अस्त्य् एको वृद्धहंसो न्यग्रोधपादपवासी । स चास्माकं समयोचितहितबुद्धिं दास्यति । अतस तं गत्वा पृच्छामः । उक्तं च । श्रव्यं वाक्यं हि वृद्धानां । ते वृद्धा ये बहुश्रुताः । हंसयूथं वने बद्धं । वृद्धबुद्या विमोचितम् ॥ 343 ॥ पक्षिण ऊचुः । कथम् एतत् । सो ऽब्रवीत् । ॥ कथा 19 ॥ 1 अस्ति कस्मिंश्चिद् वनोद्देशे महाशाखो वटवृक्षः । तत्र च हंसकुलं प्रतिवसति स्म । अथ तस्य वटस्याधस्तात् कोशाम्बी नाम वल्ली प्रादुर्भूता । अथ तेन वृद्धहंसेनोक्तम् । येयं vally अमुं वटवृक्षम 18 आरोहति । सास्माकम् अतिविषमा । अनेनाश्रयेण कश्चिद् इहारुह्य कदाचिद् अस्मान् हन्याद् इति । यावद् इयं लघी सुखच्छेद्या । तावद अपनीयताम् । इति । अथ तस्य वचनम 21 अवगणय्य ते न च तां वल्लीं छिन्नवन्तः । अथ कालक्रमात sA Page #106 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 93 Tale xix: Goose and fowler. Tale xv: Strand-bird and sea. वल्ली तं वृक्षं समन्ताद् आरूढवती । अथ कदाचित् कश्चिद् व्याधस् नेषां हंसानाम आहारार्थ विनिर्गतानां लतानुसारेण वटवृक्षे समारुह्य हंसावासेषु पाशान आसज्य स्वकीयावासं य्यौ। अथ ते हंसाः कृताहारविहारा निशायां यावद् आगताः । तावत् सर्वे ऽपि पाशेर् बद्धाः । अथ वृद्धहंसो ऽब्रवीत् । इदं तद् आपतितं पाशबन्धनव्यसनम । यन मम वचनम अनादत्य 6 युष्माभिश चेष्टितम् । इति । तद् इदानीं सर्वे विनष्टाः *स्म्ः। ततस ते हंसास तम ऊचुः । आर्य । एवम् अवस्थिते किम अधुना कर्तव्यम् । अथासाव् आह । यदि मम वचनं *कुरुथ । " तदा यावद् असो व्याधः समभ्येति । तावद् भवद्भिर् मृतकरूपेणासितव्यम् । व्याधस तु । मृता एवैते । इति मत्वा यावत् सर्वान अपि भूमौ प्रक्षिपति । ततः सर्वैः पतितस तस्योत्तरत एककालम 12 उत्पतितव्यम् । अथ वृत्ते सुप्रभाते व्याधः समायातो यावत् पश्यति । तावत् ते सर्वे ऽपि मृतप्रायाः । ततस् तेन विश्वस्तमतिना पाशाद् अवमुच्य क्रमेण सर्वे भूमौ प्रक्षिप्ताः । तं च 15 ते ऽवतरणाय कृतोद्यमं दृष्ट्वा वृद्धहंसदत्तमतिप्रमाणेन सर्वे ऽपि समकालम उत्पतिताः ॥ ___ अतो ऽहं ब्रवीमि । श्रव्यं वाक्यं हि वृद्धानाम् । इति । A- 18 ख्याते चाख्यानके सर्वे ते पक्षिणो वृद्धहंसान्तिकं गत्वापत्यहरणदुःखं निवेदित्व्न्त्ः। अथ वृद्धहंसेनोच्यते । अस्माकं सकलपक्षिणां गरुडो राजा। तद् अत्र समयोचितम् । सर्व एव भवन्त एककालम 1 आक्रन्दारवेण गरुडम उद्देजयन्तु । एवं च स नो दुःखम् अपनेयति । इति संप्रधार्य गरुडसकाशं गताः । गरुडो ऽपि देवासुरसंयामनिमितं समाहूतो भगवता नारायणेन । tatas tasminna eva 24 Page #107 -------------------------------------------------------------------------- ________________ Eook I. THE ESTRANGING OF FRIENDS; Tale xv: Strand-bird and sea. Tale xx: Lion and ram. Tale xv: Strand-bird and sea. samaye तैः पक्षिभिर् निवेदितं समुद्रकृतम् अपत्यहरणवियोगदुःखं स्वामिने पक्षिराजाय । यथा । देव । त्वयि नाथे प्रतपति चचुभरणमात्रजीविनो भोजनदौर्बल्याद् अस्मान् परिभूय समुद्रः शिशून अपहृतवान् । श्रूयते च । प्रच्छन्नं किल भोक्तव्यं । दरिद्रेण विशेषतः । पश्य भोजन दौर्बल्याद् । धुडः केसरिणा हतः ॥ 344 ॥ गरुडः पृच्छति । कथम् एतत् । वृद्धपक्षी कथयति । 94 3 ॥ कथा 20 ॥ 9 अस्ति कस्मिंश्चिद् वनोद्देशे स्वयूथच्युतो हुडः । स च बृहत्केसर- 0 शृङ्गपञ्जरः कठिनगात्रो वनं परिभ्रमति । अथ कदाचित् तत्र वने सकलमृगपरिवृतः सिंहस् तम् अपश्यत् । दृष्ट्वा च तम् अदृष्टपूर्व सर्वतः सततोड्डुषितगात्रम् अव्यक्ततनुं क्षुभितहृदयो भयम् उपागतो । नूनम् अयं मत्तो ऽतिबलवान् । इति मन्यते । अत एवात्र विशङ्कः परिभ्रमति । इति विचिन्त्य शनैः शनैर् अपससार । अथान्येद्युस् तम् एव हुई वनभुवि तृणानि चरन्तं 15 दृष्ट्वा सिंहो व्यचिन्तयत् । कथम् असौ तृणाशी । तन् नूनम् अनेनाहारानुरूपबलेन भवितव्यम् । इति विचिन्त्य सहसोपसृत्य हुडो व्यापादितः ॥ 6 12 अतो ऽहं ब्रवीमि । प्रच्छन्नं किल भोक्तव्यम् ' इति । इत्य् एवं कथयतां तेषां पुनर् विष्णुदूतः समागत्य प्राह । भो गरुत्मन् ' स्वामी नारायणस् त्वाम् आज्ञापयति । अमरावतीगमनाय शीघ्रम् आगम्यताम् ' इति । तद् आकर्ण्य गरुडः साभिमानं tam Aha । 21 18 Page #108 -------------------------------------------------------------------------- ________________ 95 OR, THE LION AND THE BULL. Book I. Tale xv: Strand.bird and sea. bho दूत । किं मया कुभूत्येन स्वामी करिष्यति । दूत आह । भी गरुड । कदाचिद् भगवता भवन्तं प्रति विरूपम् अभिहितम् । तत् कथं भगवन्तं प्रत्य अभिमानं करोषि । गरुड आह । भगवतः 4 समाश्रयभूतेन समुद्रेणास्मद्धृत्यस्य टिटिभस्याण्डकान्य अफृतानि। तद् यदि तस्य नियहं न करोमि । ततो भगवतो ऽहं न भत्यः । इति त्वया स्वामिने निवेदनीयम् । अथ दूतमुखेन विष्णुः प्रणय- 6 कुपितं गरुत्मन्नं विज्ञाय चिन्तयाम आस । अहो । अतिकोपो वैनतेयस्य । तत् स्वयम एनं गत्वा संबोध्य संमानपुरःसरम आनयामि । उक्तं c। शक्तं भक्तं कुलीनं च । न भृत्यम अपमानयेत् । पुत्रवल लालयेन नित्यं । यदीच्छेच् *छियम आत्मनः ॥ 345 ॥ किं c। स्वामी तुष्टो ऽपि भुत्यानां । मानमात्रं प्रयच्छति । ते तु संमानितास् तस्य । प्राणैर् अय् उपकुर्वते ॥ 346 ॥ इति संप्रधार्य सत्वरं गरुडसकाशम् अगमत् । सो ऽपि स्वस्वामिनं 15 गृहागतम् अवलोक्य नपाधोमुखः प्रणम्योवाच । भगवन् । त्वदाश्रयवशोन्मत्तेन समुद्रेण । पश्य । मे भृत्यस्याण्डकान्य अपहृत्य ममापमानं विहितम् । भगवल्लज्जया मया विलखितम् । नो 18 चेत् । एनम् अहं स्थलताम् अद्यैव नयामि । उक्तं च । येन स्याल लघुता लोके । पीडा च प्रभुचेतसि । प्राणत्यागे ऽपि तत् कर्म । न कुर्यात कुलसेवकः ॥ 347 ॥ इत्य् उक्ते भगवान आह । भी वैनतेय । सत्यम उक्तं भवता । ytH। सदा भृत्यापराधेन । स्वामिनं दण्डयेत् किल्। यदि क्रूरं च दुष्टं च । स्वामी भृत्यं न मुञ्चति ॥ 34 ॥ Page #109 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xv: Strand-bird and sea. Frame-story. tad Agaccha ' yena समुद्राद् अण्डकान्य् आदाय टिट्टिभं च संतोष्य सुरकार्यायामरावतीं गच्छावः । तथेति प्रतिपन्ने समुद्रं निर्भयें भगवता धनुष्य् आग्नेयं शरं संधायाभिहितम् । भो दुरात्मन् दीयताम् अस्य टिट्टिभस्याण्डकानि । नो चेत् । त्वां स्थलतां नेष्यामि । इति श्रुत्वा समुद्रो ऽपि भयचकित सकलपरिवारो वेपमानस् तान्य् अण्डकानि गृहीत्वा भगवविदितं टिट्टिभस्य * समर्पयाम् आस ॥ 1 अतोऽहं ब्रवीमि । शत्रोर् बलम् अविज्ञाय । इति । अवगततत्त्वार्थश् च संजीवकस तम् अपृच्छत् । वयस्य । कथय । कस् तस्य युद्धमार्गः । इति । सो ऽब्रवीत् । अन्यदासौ 9 *स्रस्ताङ्गः शिलातलस्थितो यथा तथैवासीत् । अद्य यदि प्रथमम् एव संगृहीतलाङ्गूलः संहितचतुश्चरणस्तब्धकर्णो दूराद् एव त्वत्संमुखम् ईक्षमाणस् तिष्ठति । ततस् त्वयावगन्तव्यः । ममोपरि द्रोहबुद्धिः । इति । निस्त्रिंशं हृदयं कृत्वा । वाणीं चेचुरसोपमाम् । विकल्पो ऽत्र न कर्तव्यो । हन्यात् पूर्वापकारिणम् ॥ 352 ॥ अन्यच् च । निहतो ऽप्य् एष संजीवको ऽस्माकम् उपभोग्यो भविष्यति । यतः । परस्य पीडनं कुर्वन् । स्वार्थसिद्धिं च पण्डितः । गूढबुद्धिर् न लक्ष्येत । वने चतुरको यथा ॥ 353 ॥ करटक आह । कथम् एतत् । सो ऽब्रवीत् । 96 12 I एवम् उक्का दमनकः करटकसकाशं गतः । तेन चाभिहितम् । किम् अनुष्ठितं भवता । सोऽब्रवीत् । *भेदितौ तौ तावत् परस्परं मया । करटक आह । किं सत्यम् । दमनको ऽब्रवीत् । फलेन ज्ञास्यति भवान् । करटक आह । को ऽत्र विस्मयः । उक्तं च । भिनत्ति सम्यक् प्रहितो । भेदः स्थिरमतीन् अपि । भूधरान् संहितशिलान् । महापूर इवाम्भसाम् ॥ 349 ॥ दमनक आह । भेदम् उत्पाद्य सर्वथा पुरुषेणात्महितं कार्यम् । उक्तं च । यो ऽधीत्य शास्त्रम् अखिलं । शास्त्रार्थे तत्त्वतश् च विज्ञाय । आत्महितं न हि कुरुते । श्रमावस तस्य किं शास्त्रैः ॥ 350 ॥ करटक आह । तत्त्वतो न किंचिद् आत्महितम् । यतः । कृमयो भस्म विष्ठा वा । निष्ठा यस्येयम् ईदृशी । स कायः परपीडाभिः । पोष्यते यत् स को नयः ॥ 351 ॥ दमनक आह । अनभिज्ञो ऽसि मन्त्रिकुलमूलवेतनस्य प्रकृतिकुटिलस्य नीतिमार्गस्य । 24 tatretya_uktam / Is ar 15 18 21 27 30 Page #110 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 97 Tale xxi: Jackal outwits camel and lion. // कथा 21 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे क्रव्यमुखचतुरकशङ्ककाख्यैर् वृकजखककरभैर मन्त्रिभिः सहिती वजदंष्ट्रो नाम सिंहः । स कदाचिन 3 मतगजेन सह युध्यमानम् तदीयदन्तकोटिपाटितवपुर् एकान्तम आस्थितः । ततः सप्तदिनोपवासपीडितः शुन्क्षामतनुस तान क्षुधा बाध्यमानान सचिवान आह । किंचिद् अन्विष्यतां वने सत्वम् । येनाहम एतदवस्थो ऽपि भवतां तृप्तिम उत्पादयामि । इति । अथ तदाज्ञासमकालम एव ते वने पर्यदिताः । परं न किंचिद आसादितम् । अथ चतुरकश चिन्तयाम आस । यदि शङ्कुकर्णो " 'यं व्यापाद्यते । तदा सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् व्यापादयिष्यति । अथवा बुद्धिप्रभावेण स्वस्वामिनं तथा प्रबोधयिष्यामि । यथा व्यापादयति । तथा c। 12 अवध्यं वाथवागम्यम् । *अकृत्यं नास्ति किण्च्न्। लोके बुद्धिमताम अब । तस्मात् तां योजयाम्य अहम् ॥ 354 ॥ एवं संचिन्य शङ्कुकर्णम इदम आह । भोः शङ्कुकर्ण । स्वामी पथ्यं 15 विना क्षुधया परिपीड्यते । स्वाम्यभावाट् अस्माकं चैव ध्रुवं मृत्युः । तत् त्वदर्थ स्वाम्यर्थं च किंचिद् वदिष्यामि । तच् छ्यनाम । शङ्कुकर्ण आह । भी भद्र । शीघ्रतरं निवेदय । येन त्वद- 18 चनम अविकल्पः करोमि । अपरं स्वामिनो हिते कृते सुकृतशतं कृतम् । चतुरक आह । भो भद्र । आत्मशरीरं द्विगुणलाभेन प्रयछ । येन ते द्विगुणं शरीरं भवति । स्वामिनः प्राणयात्रा 1 भवति । तच् छ्रुत्वा शङ्ककर्ण आह । भद्र । यद्य् एवम् । तन मदीयम एवेदं प्रयोजनम् । तद् उच्यतां स्वामी । etad eva Page #111 -------------------------------------------------------------------------- ________________ * Book I. THE ESTRANGING OF FRIENDS3B 98 Tale xxi: Jackal outwits camel and lion. क्रियताम् । इति । परम अत्र विषये धर्मराजः प्रतिभूर याच्नीय्ः। एवं निश्चित्य सर्वे ते सिंहसकाशम् आजग्मुः । ततश चतुरक आह । देव । न किंचिद् अद्य सत्वम आसादितम् । भगवान आदित्यो ऽय् आसन्नास्तमयः । तच् छ्रुत्वा सिंहः परं विषादम अगमत् । अथ चतुरक आह । देव । एवम् असौ शङ्कुकर्णो ऽभिधत्ते । यदि धर्मराजं प्रतिभुवं दत्वा द्विगुणवृया पुनः प्रयच्छति । तदाहं स्वशरीरं प्रयच्छामि । इति । सिंह आह । भद्र । सुन्दरम इदम् । एवं क्रियताम् । तथा । इति प्रतिपन्ने सिंहतलाहतो. वृकशृगालाभ्यां विदारितकुक्षिः शङ्कुकर्णः पञ्चत्वम् उपगतः । अथ चतुरकश चिन्तयाम आस । कथम् अयम् एकाकिनी मे भक्ष्यः स्यात् । इति मनसा संप्रधार्य सिंहं रुधिरसिताङ्गं दृष्ट्राब- 12 वीन् । गच्छतु स्वामी नद्यां स्नानदेवतार्चननिमित्तम् । अहं च क्रव्यमुखसहितो भक्ष्यम् इदं रक्षस तिष्ठामि । इति श्रुत्वा सिंही नद्यां जगाम । गते च सिंहे चतुरकः क्रव्यमुखम् आह । भोः 15 क्रव्यमुख । क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागछति । तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं स्वामिनो ऽये त्वां निर्दोषं करिष्यामि । तस्य वचनेन किंचिन मांसं यावद् 18 आस्वादयति । तावच चतुरकेणाभिहितम् । भोः क्रव्यमुख । दूरम अपसर । आगच्छति स्वामी । तथानुष्ठिते सिंहः समागत्योष्ट्र रिक्तीकृतहृदयं दृष्ट्वा सकोपम् इदम् आह । भोः । केनायम् उष्ट्र 1 उच्छिष्टतां नीतः । येन तम् अपि व्यापादयामि । इत्य् अभिहिते क्रव्यमुखश चतुरकमुखम् अवलोकयति । किल वद किंचित् । येनायम् उपशाम्यति । इति । अथ चतुरको विहस्याब्रवीत् । भोः। 24 Page #112 -------------------------------------------------------------------------- ________________ 99 OR, THE LION AND THE BULL. Book I. Tale xxi: Jackal outwits camel and lion. Frame-story. क्रमेलकहृदयम आत्मना भक्षयित्वा कथं me mukhama avlokysi| tac छ्रुत्वा क्रव्यमुखः प्राणभयात् प्रपलाय्य देशान्तरं gtH। सिंहश च किंचित् तम् अनुसृत्य । नखायुधो ऽवथ्यो मे । इति विचिन्य : निवृत्त्ः। एतस्मिन्न् अन्तरे दैवयोगात् तेनैव मार्गेण महान *दासेरकसार्थो भाराक्रान्तो यीवावबद्धबृहद्घण्टापरणकारकारी समाग-6 छति । तस्य च महान्तं घण्टानादं दूराद् एव श्रुत्वा सिंहो जम्बुकम उवाच । भद्र । ज्ञायताम् । क एष रौद्रो नादः । तच छ्रुत्वा चतुरकः किंचिद् वनान्तरं गत्वा सत्वरम अभ्येत्य सावेगम , उवाच । स्वामिन । गम्यतां गम्यताम् । यदि शक्नोषि गन्तुम् । सो ऽब्रवीत् । भद्र । किम् एवं *मां व्याकुलयसि । तत् कथय । किम् एतत् । चतुरक आह । स्वामिन । एष धर्मराजस् तवोपरि 12 कुपितो ऽभ्येति । यत् किलानेन मदीयदासेरको मां प्रतिभुवं दत्वाकाल एव व्यापादितः । तत् सहस्रगुणम् आत्मीयम उष्ट्रम अस्माद् अहं *ग्रहीयामि । इति निश्चित्य बृहदुष्ट्रमानम् आदायै- 15 नदीयपितृपितामहान अपि गवेषयितुकाम इत एव संनिहितो ऽभ्युपैति । तच छ्रुत्वा सिंहो ऽपि मृतम् उष्ट्रं परित्यज्य स्वमाणभयात् प्रनष्टः । चतुरको ऽपि शनैः शनैस तस्योष्ट्रस्य मांसं 18 चिरं भक्षयाम आस ॥ अतोऽहं ब्रवीमि । परस्य पीडनं कुर्वन् । इति । अथ गते दमनके संजीवकश चिन्तयाम आस । किं करोमि । यदि तावद् अन्यत्र ग्च्छामि। तद् अन्येनापि क्रूरसत्त्वेन मे वधः 21 क्रियते । यतो निर्जनं वनम् एतत् । रुष्टेषु च स्वामिषु गन्तुम् अपि न शक्यते । उक्तं हि । कृत्वापराधं नष्टः सन् । दूरस्थो स्मीति naashvset। दीर्घ बुद्धिमतां बाहू । कर्षतो हि प्रमादिनम् ॥ 355 ॥ 24 तद् वरं सिंहम एवानुसरामि । कदाचित् । शरणागतो ऽय्म्। इति मत्वा मां tyajeda api । Page #113 -------------------------------------------------------------------------- ________________ 100 Book I. THE ESTRANGING OF FRIENDS%3B Frame-story: Lion and bull. ____ एवं स्वचेतसि निश्चित्योद्विपमना मन्दं मन्दं गत्वा दमनकाख्यातानुकाररूपं सिंह दृष्ट्वा स्थानान्तर उपविश्याचिन्तयत् । अहो। विषमता प्र्भून्नाम्। उक्तं च । अन्तर्गुढभुजंगमं गृहम् इव व्यालाकुलं वा वनं ग्राहाकीर्णम् वाभिरामकमलच्छायासनाथं स्र्ः। नित्यं दुष्टजनैर् असत्यवचनैः हुदैर् anAkRitaM दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकः ॥ 356 ॥ षर्दि 6 पिङ्गलको ऽपि दमनकजल्पिताकारं तम् अवलोक्य सहसा तस्योपरि पपात । अथ संजीवकस् तन्नखकुलिशाग्र*विकर्तितशरीरः स्वशृङ्गाग्राभ्यां सिंहस्योदरप्रदेशम उल्लिख्य कथम् अपि तस्माद् अपेत्य पुनर् अपि शृङ्गाभ्यां हन्तुम् इच्छन योबुम अव्स्थित्ः। अथोभाव अपि तौ पुष्पितपलाशप्रतिमौ परस्परं वधकाशिणी दृष्ट्वा करटकः साक्षेपं दमन कम उवाच । भो मूढमते । यद् अनयोर् विरोधस त्वया कृतः । तन् न साधु विहितम् । यतः सकलम् अपि वनम् इदम् आकुलीकृतं भवता । ततस त्वं न नीतितत्त्वं 12 वेत्सि । उक्तं c। कार्याण्य उत्तमदण्डसाहसफलान्य आयाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः सानैव ते मन्त्रिणः । निःसाराल्पफलानि ये व अविधिना वाञ्छन्ति दण्डोद्यमस तेषां दुर्नयचेष्टितैर् नरपतेर् आरोप्यते श्रीस तुलाम् ॥ 357 ॥ सर्दि तत् । मूर्ख्। साम्नवादी प्रयोक्तव्यं । कार्याकार्य्विच्क्स्स्न्न्ः। सामसिद्धा हि विधयो । न प्रयान्ति पराभवम् ॥ 358 ॥ तत् । मूढ । मन्त्रिपदम अभिलषसि । न च सामनामापि जानासि । तद् वृथा मनोरथो 21 'यं ते। यद् दण्डविधेर् इति । उक्तं च । सामादिर् दण्डपर्यन्तो । नयः प्रोक्तः स्व्य्ण्भुवा। तेषां दण्डस तु पापीयांस । तस्माद् दण्डं विवर्जयेत् ॥ 359 ॥ नोन्मयूखेन रत्नेन । नातपेन न व्ह्निना। साम्नैव प्रलयं याति । विद्वेषिप्रभवं तमः ॥ 360 ॥ किं c। सानैव यत्र सिद्धिः स्यात् । तत्र दण्डं न योज्येत्। यदि शर्करया पित्तं । शाम्येत् तत् किं पटोलया ॥ 361 ॥ अन्यच् c। ये सामदानभेदास । ते किल बुद्धेर् अपावृतं द्वारम् । यस् तु चतुर्थोपायस् । तम आहुर आर्याः पुरुषकारम् ॥ 362 ॥ बुद्धिर् या सत्त्वरहिता । स्त्रीत्वं तत् केवलं mtm। zaurya चानयसंपन्नं । तत् पशुत्वं न संशयः ॥ 363 ॥ ar 30 Page #114 -------------------------------------------------------------------------- ________________ 101 OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. dvipaashiivisssiNhaamiaajlaanilvivsvtaam| बलं बलवतां दृष्टम् । उपायाक्रान्तिनिष्फलम् ॥ 364 ॥ तद् यदि । मन्त्रिपुत्रो ऽहम् । इत्य अवलेपाद् अतिभूमिं गतोऽसि । तद् अप्य आत्मवि- 3 नाशस् तव । उक्तं च । यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते या बुद्धर् न विधेयतां प्रकुरुते धर्मे न या वर्तते । लोके केवलवाक्यमाचरचना यां प्राप्य संजायते या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ॥ 365 ॥ अर्दि तद् अत्र शास्त्रेष्व अभिहितः पञ्चाङ्गो मन्त्रः । तद यथा । कर्मणाम् आरम्भोपायः । पुरुषद्रव्यसंपत । देशकालविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश् च । इति । सो ऽयम अधुना स्वामिनो महात्ययो वर्तते । तद् अत्र यदि तव शक्तिर् अस्ति । तद् विनिपातप्रतीकारश चिन्यताम् । *भिन्नसंधाने हि मन्त्रिणां बुद्धिपरीक्षा । तत् । मूर्ख्। 12 तत् कर्तुम असमर्थस् त्वम् । यतो विपरीतबुद्धिर् असि । उक्तं c। नाशयितुम् एव नीच्ः। परकार्य वेत्ति न प्रसाधयितुम् । पातयितुम् अस्ति शक्तिर् । नाखोर् उद्धर्तुम् उत्रिपिटिम् ॥ 366 ॥ अर् 15 अथवा न तवायं दोषः । अपि तु स्वामिन एव । यस तव मन्दमतेर् वाक्यं श्रद्दधाति । / उक्तं c। मदादिक्षालनं शास्त्रं । मन्दानां कुरुते म्द्म्। चक्षुःप्रबोधनं तेज । उलूकानाम इवान्ध्यकृत् ॥ 367 ॥ 18 ज्ञानं मददर्पहरं । माद्यति यस तेन तस्य को वैद्य्ः। अमृतं यस्य विषायति । तस्य चिकित्सा कथं क्रियते ॥ 368 ॥ इर् तं च कृच्छ्रावस्थं स्वामिनं दृष्ट्वा करटकः परं विषादम अगमत् । कष्टं कष्टम् इदम् 21 आपतितं स्वामिनोनयोपदेशात् । अथवा साध्व इदम् उच्यते । नराधिपा *नीचमतानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये। विशन्ति ते दुर्गममार्गनिर्गमं सपत्नसंबाधम् अनर्थपञ्जरम् ॥ 369 ॥ उप तत् । मूर्ख । सर्वो ऽपि जनो गुणवत्परिजनस्य स्वामिनः सेवापरिग्रहं करोति । तत् कुतो 27 युष्मद्विधन पशुनेव केवलभेदविदासन्मन्त्रिणा स्वामिनो गुणवत्सहायसंपत् । उक्तं च । गुणवान् अप्य असन्मन्त्री । नृपतिर् नाधिगम्यते । प्र्स्न्न्वादुस्लिलो। दुष्टग्राहो यथा ह्रदः ॥ 370 ॥ वं तु प्रायश आत्मभूत्यर्थ विविक्तम् एव राजानम् इच्छसि । तत् । मूर्ख्। किं न वेसि । आकीर्णः शोभते राजा। न विविक्तः कदाचन । येतं विविक्तम रच्छन्ति । ते तस्य परिपन्थिनः ॥ 371 ॥ Page #115 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 102 Tale xxii: King, minister, and false monk. Frame story. upa किं c। परुषे हितम अन्वेष्यं । तच च नास्ति विषं हि तत् । मधुरे शायम अन्वेष्यं । तच च नास्त्य अमृतं हि तत् ॥ 372 ॥ यद् अपि च परसुखविभूत्योर दर्शनाद दुःखितो ऽसि । तद् अप्य असाधु । लब्धस्व मिचेष्व एवं na vartituma ucitam / ytH| शायेन मित्रं कपटेन धर्म परोपतापेन स्मृद्धिभाव्म्। सुखेन विद्यां परुषेण नारी . . वाञ्छन्ति ये व्यक्तम् अपण्डितास ते ॥ 373 ॥ त्था। यैव मृत्यगता संपद् । विभूतिः सैव भूप्तेः। रत्नोद्भासिभिर् उद्भूतैः । कस तरङ्गैर् *विनोदधिः ॥ 374 ॥ तथा च । यः स्वामिलब्धप्रसादो भवति । सुतरां स विनीतः स्यात् । उक्तं च । यथा यथा प्रसादेन । भर्ता भृत्ये प्रवर्तते । तथा तथा सशङ्कस्य । गतिर् निमास्य शोभते ॥ 375 ॥ त्वं तु लघुप्रकृतिर् असि । उक्तं c। महान प्रणुनो न जहाति धीरतां न कूलपातैः कलुषो म्होद्धिः। लघोर विकारस तनुनापि हेतुना चलन्ति दर्भाः शिथिले ऽपि मारते ॥ 376 ॥ वम्स 18 अथवा स्वामिन एवायं दोषः । यद युष्मद्विधे मन्त्रिमात्रव्यपदेशजीविनि षाडण्योपायात्यन्तबाटे त्रिवर्गप्राप्त्यर्थम् असमीक्ष्य mntryte। साध चेदम उच्यते । चित्रचाटुकरैर् भृत्यैर् । अनायासितकार्मुकैः । ये रमन्ते नृपास तेषां । रमन्ते रिपवः श्रियम् ॥ 377 ॥ मुष्ठ खल्व इदम् आख्यानकम आख्यायते । उक्तं च । नमः श्रवणको द्ग्ध्ः। पार्थिवो ऽभिमुखीकृत्ः। आत्मा चैवोन्नतिं नीतो। बलभद्रेण मन्त्रिणा ॥ 378 ॥ दमनक आः। कथम् एतत् । करटकः क्थ्य्ति। ॥ कथा 22 ॥ अस्ति कोशलेषु जनपदेष्व् अयोध्या नाम नगरी । तस्यां चानेकप्रणतसामन्तमुकुटालीढपादपीठः सुरथो नाम राजा । तस्य कदाचिद् वनपालकेनागत्य निवेदितम् । स्वामिन । sarve vi- 80 . Page #116 -------------------------------------------------------------------------- ________________ 103 OR, THE LION AND THE BULL. Book I. Tale xxii: King, minister, and false monk. प्रतिपन्ना आटविका राजानः । तेषां च मध्ये विन्ध्यको नामाटविकः । तस्य विनयोपदेशे देव एव प्रमाणम् । एवं च श्रुत्वा राजा बलभद्रसचिवम आहूय तेषां नियहाथै प्रेषितवान् । अथ : गतवति तस्मिन् नग्नश्रवणकस तां पुरीम उष्णकालावसाने प्रविष्टः । कतिपयैश च दिवसः प्रश्नव्याकरणहोराशकुनज्ञानल अंद्रेक्काणनवांशहादशांशशिशछायानष्टमुष्टिधातुमूलजीवचि-6 न्ताचुलुकमाषकादिज्योतिष्कप्रकारैर् असो सर्वम एव जनपदं क्रीतम् इवात्मीकृतवान् । अन्यदा जनपरंपरया तत् स्वरूपं श्रुत्वा राज्ञा कौतुकेन स्वकीयावासम आनीतः कृतासनपरियहश च पृष्टः । सत्यम । किलाचार्याः प्र्चित्त्वेतार्ः। ततः सो ऽब्रवीत् । फलैर् ज्ञास्यति भवान । एवम् उचितकथाभिः परं कौतुकम् उपनीतो ऽसौ राजा । एकदा च समुचितागमनकालम अतिक्र- 12 म्यापराहूसमये राजभुवनम् अनुप्रविश्याह । भो राजन् । प्रियं प्रियम आवेदयामि । अहम अद्य प्रभाते मठिकाभ्यन्तर एव कायम इमं निक्षियान्येन सुरलोकयोग्येन शरीरेण । सर्वामरजनी 15 माम् अनुस्मरतीति । अतो ऽहं स्वर्ग गतः पुनर् आगतश च । तन सुरैर् उक्तम् । यथा । अस्मवचनाद् असो पार्थिवः कुशलं प्रष्टव्यः । इति श्रुत्वा परमकौतुकजनितविस्मयो राजाब्रवीत् । 18 कथम् । आचार्य । स्वर्ग गच्छति भवान । असाव् आह । महाराज । सर्वदिनेषु स्वर्ग गछामि । इति श्रद्दधानः स राजा . जडमतिः सर्वाण्य अपि राज्यप्रयोजनान्य् अन्तःपुरकृत्यानि च 21 शिथिलीकृत्य तत्परः संवृत्तः । अचान्तरे हतकण्टकम् अटवीराज्यं कृत्वा राजपादान्तिकम अनुप्रविष्टो blbhdrH। pazyati ca स्वामिनम् एकान्तोन्तिमन्त्रिमण्डलं तेनैव ननश्रवणेन सहकान्तम् ॥ Page #117 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS%3B 104 Talexxii: King, minister, and false monk. Tale xxiii: Maid weds a serpent. उपगतं विकसितवदनकमलं किम अय् आश्चर्यम् इव मन्त्रयमाणम् । विदिततवश च प्रणम्योक्तवान् । जयतु देवो देवानां प्रियः । इति । ततो राजा मन्त्री कुशलं पृष्ट उक्तश च । जानाति s भवान अमुम् आचार्यम् । असाव् आह । बहूनाम् आचार्याणां प्रजापतिभूतः कथं न ज्ञायते । श्रूयते चास्याचार्यस्य सुरलोके ग्म्न्म्। तत् किं स्त्य्म्। राजाः। सर्वम अवितथम् । यद् भवता । श्रुतम् । इति । ततः क्षपणको ऽब्रवीत् । यद्य् अस्य मन्त्रिणः कौतुकम् । ततः पश्यत्व एषः । एवम उक्त्वा मठिकाभ्यन्तरम अनुप्रविश्य सार्गलं हारं कृत्वा स्थितः । ततो मुहर्तमाबापगमे मन्त्रिओक्तम् । देव । कस्यां वेलायाम् अयम् आगमिष्यति । पार्थिवः प्राह । किम् इति त्वरसे । यतो ऽसौ स्वकलेवरं मठिकाभ्यन्तरस्थं कृत्वान्येन दिव्यशरीरेणागच्छति । असाव् आह । यदि 12 सत्यम् एवेदम् । तदानीयताम् अग्निकाष्ठनिचयः । येनेमां मठिकाम आदीपयामि । भूपतिर् आह । किंनिमित्तम् । इति । सचिवेनोच्यते । देव । अस्मिन कलेवरे दग्धे तेनैव सुरलोकयायिना 15 शरीरेण यथासौ युष्मत्पार्श्ववर्ती भवति । श्रूयते चैतत् । ॥ कथा 23 ॥ 1 अस्ति राजगृहे नगरे देवशर्मा नाम ब्राह्मणः । तस्य ब्राह्मणी 18 निरपत्यतया प्रातिवेश्मकार्भकान दृष्ट्वा भृशं रुरोद । अथैकस्मिन दिने ब्राह्मणेनाभिहितम् । भद्रे' अलं संतापेन । पश्य ' अम्ब ' अहं पुत्रकामाम् इष्टिं कुर्वाणः केनाय अदृष्टेन स्पष्टाक्षरम अभिहित्ः। 21 यथा । ब्राह्मण । सर्वमनुथोतररूपसत्वसौभाग्यान्वितः पुचस ते भविष्यति । इति श्रुत्वा परमप्रमोदापूर्यमाणहृदया ब्राह्मणी । Page #118 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale xxiii: Maid weds a serpent. 105 1 अवितथास् तस्य व्याहारा भवन्तु । इति जगाद । क्रमेण संजातगर्भा प्रसवकाले सर्प सुषुवे । तं दृष्ट्वा । त्यज्यताम् अयम् । इत्य् अशेषपरिजनवचनान्य अनादत्य प्रगृह्य स्नपयित्वा पुरवात्सल्याद् : विपुलशुचिभाण्डे ऽवस्थाप्य क्षीरनवनीतादिभिर् उपबंहितशरीरः कतिपयैर् एव दिवसैर् असौ प्रौढीकृतः । एकदा तु ब्राह्मणी बाष्पावरुद्धवदना प्रतिवेश्मकपुत्रविवाहोत्सवम् अवलोक्य । भारम् अब्रवीत् । सर्वथैव ममोपरि तवावज्ञा । येन मम दारकस्य विवाहोत्सवाय न यतसे । तच छुत्वा ब्राह्मणः प्राह । आर्ये । यदि परं पातालम अनुप्रविश्य वासुकिम् अभ्यर्थये । " मूढे । को ऽन्यो ऽस्य सर्पस्य स्वदारिकां प्रयच्छति । इति । एवम उक्ते सविशेषं दीनवदनां ब्राह्मणीम् अवलोक्य तदुपरोधाद् बहु पाथेयं गृहीत्वा प्रियकलत्रतया देशान्तरं पर्यटन कतिपयैर् मासैर 12 दूरदेशावस्थितं कुत्कुटनगरनामाधिष्ठानं प्राप्तः । तत्र च परस्परपरिज्ञातसद्भावसुखसंश्रयणीयसंबन्धिकगृहे स्नानभोजनादिभिर् उपचर्यमाणस तां निशाम अतिवाह्य प्रभातसमये तं ब्राह्मणम् 16 अभिवाद्य यावत् प्रस्थितः । तावत् तेनाभिहितः । किमर्थ भवान इहागतः । कुत्र वा यास्यति । इत्य उक्ते ऽसाव् आह । पुत्रयोग्यां दारिकाम् अन्वेष्टुम् अहम आगतः । इति श्रुत्वा ब्राह्मणो ऽब्र्वीत्। 18 यद्य् एवम् । ततो ममेयम् अतिसुरूपा दारिका । भवांश च ममापि प्रभविष्णुः । तद् गृह्यताम् इयं स्वपुत्राय । इत्य् अभिहिते ब्राह्मणस तदारिकां सपरिजनां गृहीत्वा स्वाधिष्ठानं प्रत्यागतः । / अथ तस्याः परमलावण्याद्भुतगुणोपेताम असाधारणां रूपसंपदम अभिवीक्ष्य प्रीतिविस्फारितनयना जनपदास तत्परिजनम अब्रुवन् । कथं सद्भिर् ईदृशं कन्यारत्नं सर्पस्योपपादितम् । iti । Page #119 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 106 Tale xxiii: Maid weds a serpent. Tale xxiv: Gods powerless against Death. श्रुत्वा *सर्वेर् एवोट्विग्रहृदयेस तस्या महत्तमैर् अभिहित्म्। अपहियताम इयम अस्माद् ग्र्होप्स्स्त्त्म्भित्ब्त्तुकात्। अथ तया knyyoktm। alam anayA viDambanayA / pazyata / ytH| सकृज जल्पन्ति राजानः । सकुज जल्पन्ति साधवः । / सकृत कन्याः प्र्दीय्न्ते। त्रीण्य एतानि सकृत सकृत् ॥ 379 ॥ किं c। कृतान्तविहितं कर्म । यद् भवेत् पूर्वनिर्मितम् । न शक्यम अन्यथा कर्तु । पुष्पकस्य सुरैर् यथा ॥ 30 ॥ अथ ते सर्व एव पृच्छन्ति स्म । को ऽयं पुष्पको नाम । कन्या कथयति । ॥ कथा 24 ॥ आसीद् इन्द्रस्यानेकशास्त्रागाप्रतिहतबुद्धिः परमरूपलावण्यगुणोपेतः शुकः पुष्पको नाम । अथ कदाचिद् असौ महेन्द्रकरतले 12 स्पर्शसुखायायितशरीरो विविधसूक्तानि पठन स्वसेवासमये समायातं यमं दृष्ट्वापसृतः । सर्वैर् एवामरगणैः पृष्टः । किं भवान अमुं दृष्ट्वापक्रान्तः । इति । शुक आह । सर्वप्राण्यपकर्ता किलाय्म्। 15 कथम् अस्मान नापक्रम्यते । इति श्रुत्वा तैः सर्वेस तद्भयोपशमायाभिहितो यमः । यत् किलास्महचनाद् अयं भवता शुको न मार्यः । यम आह । नाहं जानामि । अब कालः प्रभविष्णु: / 18 इति । एवं च तं गृहीत्वा कालसकाशं गत्वा पूर्वोक्तम् एवाब्रुव्न्। अथ कालोऽय् आह । मृत्युर् एतज जानाति । स एव भ्न्न्य्ताम्। अथैवम् अनुष्ठिते मृत्युदर्शनाद् एव शुकः पञ्चत्वम उपगतः । 21 ॥ तच च दृष्ट्वा सर्वैर् एवाकुलीभूतमनोभिर् यम उक्तः । को ऽसौ । वृत्तानाः । ततो यमो ऽब्रवीत् । मृत्युदर्शनाद् एव मरणं निबद्धम { आसीद् अस्य । इति श्रुत्वा स्वस्थानं जग्मुः ॥ Page #120 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Tale xxili: Maid weds a serpent. Tale xxii : King, minister, and false monk. 107 Frame-story. ato ऽहं ब्रवीमि । कृतान्त विहितं कर्म । इति । अन्यच च । कन्यानृतवचनीयता मे पितुर् मा भूत् । इति । एवम् अभिहिते परिवारानुमता सा सर्पण परिणीता । अथासौ भक्तिपूर्व दुग्ध- 3 पानादिक्रियाभिः सर्पम् उपचरितुम आरब्धा । अन्यदा राबाव् अयं सर्पो ऽपवरकस्थापितविपुलपेटाभ्यन्तरान निर्गत्य तस्याः शयनम् आरूढः । ततस् तयोक्तः । को ऽयं पुरुस्साकृतिः। परपुरुष 6 इति मत्वोत्थाय प्रवेपितसर्वाङ्गी द्वारम उद्घाट्य प्रस्थानाभिमुखी तेनोक्ता । भद्रे । स्थीयताम् । अहं तव भर्ता । अथ तत्प्रत्ययार्थ पेटाभ्यन्तरस्थं शरीरम अनुप्रविश्य पुनस् तस्मान निर्गन्यागतः । / सा च दूरौच्छ्रितमुकुटकुण्डलकटककेयूराङ्गदविभूषितस्यास्य पादयोर अपतत् । पश्चात तो सुरतमुखम *अन्व्भूताम्। तच च दृष्ट्रा पूर्वोत्थितम् तस्य पिता ब्राह्मणः पेटाभ्यन्तरस्थं तत् सर्पकोशं 12 गृहीत्वा । मायम् अब पुनः प्रवेक्ष्यति । इत्य् असौ वहिना संस्कारितवान् । प्रभाते च परमहर्षात् पल्या सह स्नेहवार्तापरायणं प्रधानपुत्रायमाणं स्वपुत्र सर्वजनस्य दर्शितवान् ॥ 16 एतन निदर्शनं राजे निवेद्य नग्नश्रवणकगर्भा मठिका बलभद्रः प्रज्वालितवान ॥ अतोऽहं ब्रवीमि । नमः श्रवणको *दग्धः । इति । तत् । मूर्ख । ईदृशा मन्त्रिणो भ्व्न्ति। 18 न भवद्विधाः केवलमन्त्रिमात्रव्यपदेशोपजीविनो नीतिमार्गानभिज्ञाः । सर्वथा प्रकटीकृतं त्वयान्वयागतम् अनेन दुश्चरितेन दुर्मन्त्रित्वम् । नूनं तव पिताप्य एवंलक्षण आसीत् । ytH। yo वश्यं पितुर आचारः । पुत्रस तम अनुवर्तते । 21 न हि *केतकिवृक्षस्य । भवत्य आमलकीफलम् ॥ 381 ॥ न च स्वभावगम्भीराणां विदुषां बहुनापि कालेनागम्यं रन्ध्रान्तरं ल्भ्य्ते। यदि न स्वयम एव गाम्भीर्यम् अपहायात्ममतिच्छिद्रं drshyeyuH। ytH। यत्वाद् अपि कः पश्येच । लिखिनाम आहार्निर्ग्म्स्थान्म्। यदि जलदध्वनिमुदितास । त एव मूढा म नृत्येयुः ॥ 32 ॥ Page #121 -------------------------------------------------------------------------- ________________ 108 Book I. THE ESTRANGING OF FRIENDS%3B Tale xxv: Ape, glow-worm, and officious bird. Frame-story. Frame-story. tat सर्वथा किं तवापसदस्योपदेशेन । उक्तं c। नानाम्यं नाम्यते दारु । न शस्त्र क्रमते र्म्नि। सूचीमुख्या वाशिष्ये । नोपदेशः सुखावहः ॥ 383 ॥ दमनक आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 25 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे वानरयूथम । तच् च हेमन्तकाले । 'तिविह्वलं निशामुखे खद्योतम् अपश्यत् । तच च तं दृष्ट्वा । अग्निर् अयम । इति मत्वा यानाद् आहृत्य शुष्कतृणपणैर् अवच्छाद्य प्रसारितभुजकक्षाकुक्षिवक्षःप्रदेशान कराडूयमानं तापम- " नोरथसुखं किलानुभवति स्म । अथ तत्रैकः शाखामृगो विशेषतः शीतार्तस् तहतमना मुहुर् मुहुम तम् एवोपाधमत् । अथ सूचीमुखी नाम पंक्षिणी वृक्षाद् अवतीर्य दैवाहतात्मोपघाताय तम 12 उवाच । भद्र । मा क्लिश्यताम् । नायं वहिः । खद्योतो ऽयम । इति । अथासौ तवचनम अनादृत्य पुनर् धमति । ततस तयासकृन निवार्यमाणोऽपि नोपशाम्यति । अथ किं भुना। तावत् 15 तया कर्णाभ्यर्णम् आगत्य प्रबलम उद्देजितः । यावत् तेन सा गृहीत्वा शिलायाम आस्फालिता पिष्टवक्तूनेत्रशिरोगीवा पञ्चत्वम आप ॥ अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दारु । इति । अथ्वा। किं करिष्यति पाण्डित्यम् । अपाचे प्र्तिपादित्म्। सपिधानघटान्तःस्थः । प्रदीप व वेश्मनि ॥ 384 ॥ तन नूनम् अपजातस् त्वम् । उक्तं च । जातः पुत्रो ऽनुजातश च । अभिजातस तथैव च । अपजातश् च लोके ऽस्मिन् । मन्तव्याः शास्त्रदर्शिभिः ॥ 385 ॥ मातृतुल्यगुणो जातस् । त्व अनुजातः पितुः स्म्ः। अभिजातोऽधिकस् त्स्माद्। अपजातो धमाधमः ॥ 386 ॥ 18 Page #122 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. 109 Talexxvi: Good-heart and Bad-heart. Frame-story. साधु चेदम उच्य्ते। प्र्ज्ञ्य्यातिविसारिन्न्या। यो धनेन बलेन वा। धुरं वहति गोत्रस्य । जननी तेन पुचिणी ॥ 387 ॥ अपि c। आपातमाचसौन्दर्य । कुत्र नाम न विद्यते । अत्यन्तप्रतिपत्त्या तु । दुर्लभो *लिंकृतो जनः ॥ 388 ॥ अथवा साधु चेदम उच्य्ते। धर्मबडिर अबडिश च । द्राव एतौ विदिती म्म्। तनयेनातिपाण्डित्यात् । पिता *धूमेन मारितः ॥ 389 ॥ दमनक आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 26 ॥ अस्ति । कस्मिंश्चिन नगरे वणिक्युबौ धर्मबुद्धिदुष्टबुद्धिनामानौ सुहृदाव् आस्ताम् । तौ चार्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं 12 गतौ । अथ यो धर्मबुद्धिनामा । तेन स्वभाग्योदयवशात् कस्यापि साधोः पूर्वस्थापितं कलशगतं दीनारसहस्रं प्राप्तम् । स तु दुष्टबुविना सह संप्रधार्य । कृतार्थाव् आवाम । स्वदेशं गच्छावः । इति 15 निश्चित्य द्वाव् अपि प्र्त्याग्तो। स्वाधिष्ठानसमीपे च धर्मबुद्धिनाभिहितम । भद्र । अर्धविभागस त्वय्य् आगच्छति । तद् गृहाण । येनाधुना स्वगृहं प्राण मित्रामित्रसमक्षम उज्ज्वलं व्यवहरि- 13 ष्यामः । अथ दुष्टबुद्धिः कुटिलहृदयतया स्वार्थपुष्टये तम आह । भद्र । यावद् आवयोर् अयम् अर्थः सामान्यः । तावद् अव्यवछिन्नः स्नेहसद्भावः । तत एकैकं शतं गृहीत्वा शेषं भूमौ निक्षिप्य 1 स्वगृहं प्रविशावः । यतो ऽस्यार्थस्य हासवृद्धिभ्यां पुण्यपरीक्षा कृता भवति । ततो धर्मबुद्धिना स्वभावार्यतया तदन्तर्गतदुष्टाभिप्रायम अविज्ञाय तथेति प्रतिपन्ने तौ वाव अपि किंचिद् आदाय 24 शेषं भूमौ सुगुप्नं कृत्वा नगरान्तः प्रविष्टौ । अथ दुष्टबुद्धिर् asaddhya Page #123 -------------------------------------------------------------------------- ________________ 110 Book I. THE ESTRANGING OF FRIENDS; Talexxvi: Good-heart and Bad-heart. यव्यसनसेवितया सच्छिद्रभाग्यतया च क्षीणप्रत्यंशः पुनर् अपि धर्मबुद्धिना सहापरं शतं शतं विभक्तवान् । अथ तस्य तद् अपि वर्षस्यान्तरे तथैव परिक्षीणम् । एवं च दुष्ट बुद्धिश चिन्तयाम : आस । यदि पुनस तेन सह शतं विभजामि । ततः शेषेश चतुर्भिः शतैर् अपहृतेर् अपि किम् अल्पः । तस्मात् षट् शतान्य एवापहरामि । इति विचिन्यैकाकीभूय ताम अर्थमात्राम अपनीय तं 6 भप्रदेशं समीकृतवान् । अतिक्रान्ते च मासमाचे स्वयं गत्वा धर्मबुद्धिम अभिहितवान । भद्र । शेषद्रव्यं समविभागं कुर्वः । इत्य उक्त्वा धर्मबुद्धिना सह तम् उद्देशं गत्वा खातकर्म कर्तुम् . आरब्धौ । खन्यमाने च भूभागे यदासाव् अर्थो न दृश्यते । तदा धृष्टतया दुष्टबुद्धिः प्रथमत एव तेनैव रिक्तभाण्डेनात्मनः शिरस ताडयन्न् अब्रवीत् । व तंद् ब्रह्महृदयम् । नूनम् । धर्मबुद्धे । 12 त्वयैवापहृतम् । तद् अर्पय तस्यार्धम् । नो चेत् । अहं राजकुले निवेदयिष्यामि । स आह । भो दुरात्मन् । मैवं वद । धर्मबुद्धिः खल्ल अहम् । नैतच् चौर्यकर्माचरामि । उक्तं च । . 15 मातृवत् परदाराणि । परद्रव्याणि लोष्टवत् । आत्मवत् सर्वभूतानि । वीक्षन्ते धर्मबुद्धयः ॥ 390 ॥ ततस तौ हाव् अपि विवदन्तौ धर्माधिकरणं गत्वा द्रव्यापहरण- 18 वृत्तान्तं कथयतः । तच छुत्वा धर्माधिकरणिकैस तयोर् दिव्यम आदिष्टम् । अथ पापबुद्धिः प्राह । अहो । न सम्यग् दृष्टो न्याय्ः। उक्तं ca । ytH। विवादे दृश्यते पत्रं । तदभावे तु साक्षिणः । साक्ष्यभावात् ततो दिव्यं । प्रवदन्ति मनीषिणः ॥ 391 ॥ तद् अत्र विषये मम वनदेवता साक्षिभूता तिस्स्त्थ्ति|सापि भवताम 4 21 Page #124 -------------------------------------------------------------------------- ________________ OR, THE LION AND THE BULL. Book I. Talexxvi: Good-heart and Bad-heart. Tale xxvii: Heron, serpent, and mongoos. आवयोः साधुम असाधं वा कथयिषति । अथ तैर् अभिहितम् । युक्तम उक्तं भवता । उक्तं च । यतः । अन्यजो ऽपि यदा साक्षी । विवादे स्ण्प्र्जाय्ते। न तत्र युज्यते दिव्यं । किं पुनर् वनदेवताः ॥ 392 ॥ तद् अस्माकम् अय् अत्र विषये महत् कौतुकम् अस्ति । प्रत्यूषे युवाभ्याम अय् अस्माभिः सह तब वनोद्देशे गन्तव्यम् । ततस् । नैर् द्वाव् अपि प्रतिभुवं गृहीत्वा गृहं प्रति विसर्जितौ । अथ दुष्टबुद्धिना स्वगृहं गतेन पिता प्रार्थितः । तात । मत्पाणिगतास ते दीनाराः । किं तु त्ववचनमात्रापेक्षिणस तिष्ठन्ति । अतो ऽहम् ' अद्य राबाव अदृश्यम् एव पूर्वोत्खातनिधानसंनिधानं प्रदेशस्यशमीतरुकोटरांन्तरे त्वां स्थाप्यिस्स्यामि। प्रातस त्वया धर्माधिकरणिकप्रत्यक्ष साक्षित्वं विधेयम । ततः पित्राभिहित्म्। पुत्र । विनष्टाव 12 आवाम् । यत्कारणम् । अनुपाय एषः । साधु चेदम उच्यते । उपायं चिन्तयेद् विद्वान । अपायम अपि चिन्तयेत् । पश्यतो बकमूर्खस्य । नकुलैर् भक्षिता बकाः ॥ 393 ॥ दुष्टबुद्धिर् अब्रवीत् । कथम् एतत् । पिता कथयति । ॥ कथा 27 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे बककदम्बकसनाथो वटपादपः । तस्य 13 कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकबालकान्य अजातपक्षाण्य् एव सदैव भक्षयन कालं नयति । अथैको बकः सर्पभक्षितशिशुवैराग्यात सरस्तीरम आसाद्य बाष्पभरम उत्सृजन अधो- 21 मुखम् तिष्ठति । तं च तथाविधम अवलोक्यैकः कुलीरकः प्रोवाच । माम । किम् एवम् अद्य रुद्यते । बक आह । भद्र । किं Page #125 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; Tale xxvll Heron, serpent, and mongoos. * karomi / मन्दभाग्यो ऽहम् । मम बालकानि स्वजनापत्यानि च वटकोटरनिवासिना सर्पेण भक्षितानि । तद्दुःखदुःखितो ऽहं रोदनं करोमि । तत् कथय मे कश्चिद् उपायो ऽस्ति तहिनाशे । तच्छ्रुत्वा कुलीरकश चिन्तयाम् आस । अयं तावद् अस्मज्जातिमहज वैरी । तत् तथाविधं सत्यानृतम् उपदेशं प्रयच्छामि । यथान्येऽपि वकाः क्षयं यान्ति । उक्तं ca । Tale xxvi: Good-heart and Bad-heart. 1 ato ऽहं ब्रवीमि । उपायं चिन्तयेद् विद्वान् इति । अथ दुष्टबुडिना तत् पितृवचनम् अवगणयता तस्मिन् वृक्षविवरे रात्राव् अदृश्य एव पिता स्थापितः । अथ प्रातर् एव स्नात्वा पापबुद्धिर धौतप्रावरणणे धर्मबुद्धिपुरःसरो धर्माधिकरणिकैः सह तां शमीं समभ्येत्य तारस्वरेण प्रोवाच । नवनीतसमां वाणीं कृत्वा चित्तं सुनिर्दयम् । 1 * तथा प्रबोध्यते शत्रुः । सान्वयो म्रियते यथा ॥ 394 ॥ आह च । माम' यद्य् एवम् तन् मत्स्यमांस * खण्डानि नकुल- 9 विहारात् सर्पकोटरं यावत् प्रक्षिप येन तन्मार्गेण गत्वा स तं दुष्टसर्प विनाशयति । तथानुष्ठिते नकुलेन मत्स्यमांस* खण्डानुसारिणा तं दुष्टसर्प व्यापाद्य ते ऽपि च तद्दृक्षाश्रयाः सर्वे बकाः शनैः 12 'शनैर् भक्षिताः ॥ आदित्य चन्द्राव् अनिलो ऽनल च द्यौर भूमिर आपो हृदयं यमश च । अहश च रात्रिश च उभे च संध्ये धर्मो विजानाति नरस्य वृत्तम् ॥ 395 ॥ भगवति वनदेवते । आवयोर् मध्ये यश चौरः ' तं कथय । अथ शमीकोटरस्थः पापबुद्धिपिता प्रोवाच । भोः । धर्मबुद्धिनापहृतम् 112 6 13 18 21 21 Page #126 -------------------------------------------------------------------------- ________________ 113 O, THE LION AND THE BULL. Book I. Tale **VI: Good heart and Bad heart. Frame-story. etada dravyam / taca छ्रुत्वा सर्वे ते राजपुरुषा विस्मयोत्फुल्लनयना यावद् वितहरणोचितं शास्त्रदृष्ट्या धर्मबुद्धेर् निग्रहं विचारयन्ति । तावद् धर्मबुद्धिना वहिभोज्यद्रव्यैर् आवेष्ट्य तच छमीकोटरं 5 वहिना संदीपितम् । अथ ज्वलति तस्मिन्न् अर्धदग्धशरीरः स्फुटितदष्टिः करुणम् आक्रन्दन पापबुद्धिपिता शमीकोटरान nishckraam। ततश च तैः सर्वैः पृष्टः । भोः । किम इदम । इत्य् छ उक्ते स ' पापवुद्धिविचेष्टितं सर्वम् इदम् । इति कथयाम आस । अथ ते राजपुरुषास तं दुष्टबुद्धिं तस्याम् एव शमीशाखायां प्रविलम्व्य धर्मबुद्धिं प्रशस्य राजप्रसादादिना संतोषयाम आसुः ॥ 1 अतो ऽहं ब्रवीमि । धर्मबुद्धिर् अबुद्धिश् च । इति । आख्याते चूआख्यानके पुनः करटको ऽब्रवीत् । धिग मूर्ख । अतिशयपाण्डित्येन त्वया दग्धः स्ववंशः । साधु चेदम उच्य्ते। लवणजलान्ता नद्यः । स्त्रीभेदान्तानि बन्धहृदयानि । 12 पिशुनजनान्तं गुह्यं । दुःपुत्रान्तानि च कुलानि ॥ 396 ॥ उर् अपि च । यस्य तावन मनुष्यस्याप्य एकस्मिन् मुखे जिहाद्वयं भवति । कस तस्य विश्वासम उपैति । उक्तं च । द्विजिह्वम् उद्वेगकरं । क्रूरम अत्यन्तनिष्ठुरम् । खलस्याहेश च वदनम् । अपकाराय केवलम् ॥ 397 ॥ तन् ममाप्य अनेन तव चरितेन भयम् उत्प्न्न्म्। कस्मात् । मा गाः खलेषु विश्वासं । ममते पूर्व्स्ण्स्तुताः। चिरकालोपचीणों 'पि । दशत्य एव भुजंगमः ॥ 398 ॥ अपि c। चन्दनाद अपि स्ण्भूतो। दहत्य एव हुताशनः । विशिष्टकुलजातो ऽपि । यः खलः खल एव सः ॥ 39 ॥ अथवा स्वभाव एष खलानाम् । उक्तं च । परदोषकथाविचक्षणः स्वगुणख्यापननित्यतत्परः । स्वयम् एव हि दैवदण्डितः पिशुनो विश्वविनाशपण्डितः ॥ 400 ॥ नूनं तस्यास्यपुटे । जिह्वा वज्रोपमा मनुष्यस्य । यस्य परदोषकथने । सद्यो न विशीर्यते शतधा ॥ 401 ॥ Page #127 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS%3B 114 Tale xxviil: How mice ate iron. . Frame-story. mA bhavatu tasya पापं । परहितनिरतस्य पुरुषसिंहस्य । यस्य परदोषकथने । जिह्वा मौनव्रतं चरति ॥ 402 ॥ तत् सर्वथा परीक्ष्य संगतं कार्यम् । उक्तं च । विद्वान ऋजुर् अभिगम्यो । विदुषि शठे *चाप्रमादिना भाव्यम् । ऋजुमूर्खस व अनुकम्प्यो । मूर्खशठः सर्वथा त्याज्यः ॥ 403 ॥ तन् न केवलं त्वयात्मीयवंशविनाशाय यतितम् । किं पुनर् अधुना स्वामिनो ऽपि । यस 6 वं स्वामिनम् अप्य् एनाम् अवस्थां प्रापयसि । तस्य तवान्यो जनो जीर्णतृणभूत एव्। उक्तं c। तुलां लोहसहस्रस्य । यत्र खादन्ति मूस्स्काः। श्येनः कुञ्जरहृत तव । किं चित्रं यदि पुत्रहृत् ॥ 404 ॥ दमनक आह । कथम् एतत् । करटकः कथयति । ॥ कथा 26 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने नाडुको नाम वणिक्पुचः । स च 12 विभवक्षया देशान्तरगमनम् अचिन्तयत् । यतः । यत्र देशे ऽथवा स्थाने । भोगा भुक्ताः स्ववीर्यतः । तस्मिन विभवहीनो यो । वसेत् स पुरुषाधमः ॥ 405 ॥ 15 तथा च । __ यवाहंकारयुक्तेन । चिरं विलसितं पुरा। दीनं चरति तत्रैव । यः परेषां स निन्दितः ॥ 406 ॥ 18 तस्य च गृहे पूर्वपुरुषोपार्जिता लोहपलसहस्रघटिता तुलास्ति । तां च श्रेष्टिलक्ष्मणस्य निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततश च सुचिरं यदृच्छया देशान्तरेषु भ्रमित्वा पुनस् तद् एव 1 नगरं समागत्य तं लक्ष्मणश्रेष्ठिनं जगाद । भो लक्षण ' समर्पय मे निक्षेपतुलाम् । ततो लक्ष्मणः प्राह । भो नाडुक ' त्वदीयतुला मूषकर् भक्षिता । तच छुत्वा नाडुकः प्राह । लक्ष्मण । नास्ति 24 ते दोषः । यदि सा मूषकर् भ्क्स्सिता। *यत ईदग एवायं स्ण्सार्ः। न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां नानार्थ Page #128 -------------------------------------------------------------------------- ________________ 115 OR, THE LION AND THE BULL. Book I. Tale xxvill: How mice ate iron. गमिष्यामि । ततस त्वं धनदेवनामानम आत्मीयपुत्रं स्नानोपकरणयहणाय मया सह संप्रेषयासोऽपि लक्ष्मणो निजचौर्यशङ्कितः पुत्रं धनदेवम उवाच । वत्स । पितृव्यो ऽयं ते नाडुकः स्नानार्थ : नद्यां यास्यति । तद् गम्यताम अनेन सह स्नानोपकरणम आदाय । इति । अहो । साध्व् इदम उच्यते । न भक्त्या कस्यचित् को ऽपि । प्रियं प्रकुरुते न्र्ः। मुक्ता भयं प्रलोभं वा । कार्यकारणम एव वा ॥ 407 ॥ तथा c। अत्यादरो भवेद् यत्र । कार्यकारणवर्जितः । तत्र शङ्का प्रकर्तव्या । परिणामे ऽभयावहा ॥ 40 ॥ अथासौ लक्ष्मणपुत्रः स्नानोपकरणम आदाय प्रहृष्टमना नाडुकेन । सह नद्यां गतः । अथ नाडुको नद्यां स्नात्वा तं लक्ष्मणपुत्रं 12 धनदेवं गिरिगुहायां प्रक्षिप्य तद्दारे बृहच्छिलां दत्वा लक्ष्मणगृहम आयातो लक्ष्मणेन पृष्टः । भो नाडुक । कथ्यताम । क मे पुत्रो धनदेवस त्वया सह गतः स्थितवान् । नाडुक आह । 15 भो लक्ष्मण । नदीतटाच छ्येनेनापहृतः । लक्ष्मण आह । भो नाडुक । अतथ्यवादिन । महाकायं धनदेवं कथम् इव श्येनो ऽपहरति । नाडुको ऽब्रवीत् । भो लक्ष्मण । मूषकाः पुनर् 18 लोहमयीं तुलां भक्षयन्ति । तद् अर्पय मे तुलाम् । यदि पुत्रेण प्रयोजनम् । एवं विवदन्तौ तौ हाव् अपि राजबारम upgto। tato लक्ष्मणस् तारस्वरेण प्रोवाच । भोः । अब्रह्मण्यम अब्रह्मण्यं 21 वर्तते । मम पुत्री धनदेवनामानेन नाडुकेनापहृतः । अथ धर्माधिकारिणस् तं नाडुकम ऊचुः । भोः । समर्पय लक्ष्मणपुत्रम् । नाडुको जगाद । किं karomi । pazyato me nadItaTAc 24 Page #129 -------------------------------------------------------------------------- ________________ 116 Book I. THE ESTRANGING OF FRIENDS%3B Tale xxviii: How mice ate iron. Frame-story. chyenena niitH| te प्रोचुः । भो नाडुक । न सत्यम् उक्तं त्व्या। किं श्येनः पञ्चदशवार्षिकं पुत्रम *अपहर्तुं शक्नोति । ततो नाडुको विहस्य प्रोवाच । भोः । श्रूयतां mvcnm। तुलां लोहसहस्रस्य । यत्र खादन्ति मूषकाः । श्येनः कुञ्जरहृत् तत्र । किं चित्रं यदि पुचहृत् ॥ 409 ॥ ने प्रोचुः । कथम् एतत् । नाडुको ऽपि तेषां तुलावृत्तान्तम् । अकथयत् । तं श्रुत्वा विहस्यैकस्य तुलाम् ' अपरस्य पुत्रं समर्पयाम आसुः ॥ अतो ऽहं ब्रवीमि । तुलां लोहसहस्रस्य । इति । करटकः पुनर् अब्रवीत् । तत् । मूर्ख । " पिङ्गलककृतं संजीवकप्रसादम असहमानेन त्वयैतत् कृतम् । यद् वा साध्व इदम् उच्यते । प्रायेणात्र कुलान्वितं कुकुलजाः स्त्रीवल्लभं दुर्भगा दातारं कृपणा ऋजून अनृजवस तेजस्विनं कात्राः। *वैरूप्योपहताश च कान्तवपुषं सौख्यस्थितं दुःस्थिता नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ 410 ॥ सर्दु त्था। मूर्खाणां पण्डिता द्वेस्स्या। निर्धनानां म्हाध्नाः। व्रतिनः पापशीलानां । *दुश्चारिण्याः कुल्स्त्रिय्ः॥411॥ अथ्वा। सदृशं *चेष्टते स्वस्थाः । प्रकृतेर ज्ञानवान अपि । प्रकृतिं यान्ति भूतानि । निग्रहः किं करिष्यति ॥ 412 ॥ तस्यैव युक्तम् उपदेष्टुम् । यः सकृद् उक्तं गृह्णाति । त्वं तु पाषाण व शून्यहृदयो nishcessttH। किं त्वोप्दिस्स्त्तेन्। किं च । मूर्ख्। त्वया सह संवास एव न युज्यते । कदाचित् त्वत्संपर्काद् अस्माकम अप्य् अनर्थः स्यात् । उक्तं c॥ मूर्खेण सह वासो ऽपि । देश ग्रामे पुरे गृहे। अनर्थायैव संभाव्यो । व्यवहारर् विनेव हि ॥ 413 ॥ वरं जलधिपातालाज्वलनावटपातनम् । न विवेकविहीनेन । मूर्खेण सह संगतम् ॥ 414 ॥ लभते पुरुषस तांस तान् । गुणदोषान साध्वसाधुसंपर्कात् । naanaadeshvicaarii| पवन व शुभाशुभान गन्धान ॥ 415 ॥ साधु cedama ucyte। 21. ar 27 Page #130 -------------------------------------------------------------------------- ________________ Frame-story. OR, THE LION AND THE BULL. Book I. Tale xxix : Good makes good, bad makes bad. so ऽब्रवीत् । कथम् एतत् । करटकः कथयति । माताप्य् एका पिताय् एको। मम तस्य च पचिणः । अहं मुनिभिर् आनीतः । स च नीतो गवाशनैः ॥ 416 ॥ गवाशनानां स वचः शृणोति राजन् अहं चाविरतं मुनीनाम् । प्रत्यक्षम् एतद् भवतापि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥ 417 ॥ युग्मम् ॥ 117 3 ॥ कथा 29 ॥ 12 कस्मिंश्चित् पर्वतैकदेशे शुकी प्रसूता । तस्या द्वौ शुकौ समुत्पन्नौ । " अथाहारार्थं निर्गतायाः शुक्यास् तौ पुत्रौ व्याधेन गृहीतौ । तयोर् एकः कथम् अपि दैववशाद् अपेतः । द्वितीयं पञ्जरके संस्थाप्य पाठयितुम् आरब्धः । अपरश च शुकः परिभ्रमर्षिणा दृष्टः । ततस् तेन संगृह्य स्वम् आश्रमपदम् आनीय पोषितः । एवं च काले ऽतिवर्तमाने कश्चिद् राजा स्वसैन्याद् अश्वेनापहृतस् तं वनोद्देशम् आगतः । यच ते व्याधा निवसन्ति । तत 16 आगतं राजानम् अवलोक्य सहस्रैव पञ्जरस्थः शुकः कलकलशब्दम् अकरोत् । भो भो मदीयस्वामिनः । एष को ऽपि हयारूढ आगच्छति । तद् एनं बन्ध बन्ध । व्यापादयत व्यापादयत । इति । 18 अथ तद् राजा शुकवचनं श्रुत्वान्यतो द्रुततरं वाजिनं प्रेरितवान् । अथ यावद् राजान्यद् दूरवनान्तरं गच्छति । तावत् पश्यति मुनीनाम् आश्रमम् । तत्रापि पञ्जरस्थः शुको ऽब्रवीत् । एह्य् 21 एहि । राजन् । विश्राम्यताम् । शीतलान्य् उदकानि स्वादूनि च फलानि भक्षय । भो भो ऋषयः । अस्यार्घ्यपाद्येन पूजा क्रियताम् अस्मिन् सुशीतले दुमतले । एवं श्रुत्वा राजातीवोत्फुल्लनयनो विस्मितमनाः । किम् इदम् । इति चिन्तितवान् । 21 upa 6 Page #131 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS3B 118 Tale xxix : Good makes good, bad makes bad. Frame-story. Tale xxx a: Wise foe. शुकं चापृच्छत् । मयेतो ऽन्यो ऽपि वनोद्देशे त्वत्सदशः शुको दृष्टः । स क्रूररूपः । बन्ध बन्ध । घातयत घातयत । इत्य एवम् अवदत् । अथ राज्ञो वचनम् आकर्ण्य शुकेन यथावृत्तम् आत्मनो वृतं : निवेदितम् ॥ . अतो ऽहं ब्रवीमि । संसर्गजा दोषगुणा भवन्ति । अतः संसर्ग एव त्वया सह न shreyaan। उक्तं ca । ytH। पण्डितो ऽपि वरं शत्रुर । न तु मित्रम् अपण्डितम् । स्ववध्यार्थे मृतश् चौरो। वानरेण हतो नृपः ॥ 418 ॥ दमनक आह । कथम् एतत् । करटकः कथयति । अ ॥ कथा 30 ॥ अस्ति कस्यचिद् राज्ञः पुत्रो वणिक्पुत्रभट्टपुत्राभ्यां सह मैत्रीम् उपगतः । प्रत्यहं चत्वरारामविहारविनोदविलासक्रीडाभिर् एव 12 सुखम अनुभवन्ति । धनुर्वेदंगजाश्वारोहणवाहनमृगयाक्रीडाविमुखः प्रतिदिनम् आस्ते । अथान्यदा । *राजनीतिविमुखस त्वम् । इति पित्रा तिरस्कृतो निजम् अभिमानदुःखं मित्रयोर् आवेदितवान् । 15 * ताव् आहतुः । आवयोर् अपि स्वकर्मविमुखयोः संमुखं पितरो नित्यम् एवासंबई जल्पतः । तच च दुःखं भवन्मैत्रीसुखेनैतावदिनान्य आवाभ्यां न ज्ञातम् । इदानी च वाम अप्य अनेनैव 18 दुःखेन दुःखितं दृष्ट्वातिदुःखिताव आवां संवृत्तौ । अथ राजपुत्रो ऽब्रवीत् । न खल्व अपमानितानाम् इह स्थातुं युक्तम् । अतः सर्व एवैकदुःखदुःखिता निःसत्य काय अन्यत्र यास्यामः । ytH। 1 वीरव्रतस्य विद्यायाः । पुण्यानां शक्तिशीलयोः । परीक्षा मानिनां ज्ञ्येया। स्वदेशत्यागतः फलैः ॥ 419 ॥ अथ तथानुष्ठिते । क्व गन्तुं yuktam । iti cintayanti sma / tato : Page #132 -------------------------------------------------------------------------- ________________ OE, THE LION AND THE BULL. Book I. Tale xxx a: Wise foe. 6 वणिक्पुत्रेणाभिहितम् । न खल्व् अर्थे विना * क्वाप्य् अभिमतमिरि भवति । इति रोहणाचलं गच्छामः । तत्र रत्नान्य् आसाद्य समस्तमनोरथान् अनुभविष्यामः । इति समीचीनम् अर्थम एनं सर्वे प्रतिपद्य रोहणाचलं गताः । तच च भाग्यवशाद् एककम् अमूल्यम् उत्तमरत्नम् आसादितम् । अथ ते पर्यालोचितवन्तः । कथम् अस्माभिर् इतो बहूपायेन वीमार्गेण प्रस्थितेर् एतानि रत्नानि रक्षणीयानि । अथ भट्टपुत्रो ऽब्रवीत् । ननु मन्त्रिपुत्रोऽहम् । तन् मयाच पाय चिन्तितः । यथा । एतानि स्वस्वोदरान्तः प्रक्षिप्य नीयन्ते । यथा सार्थिकस्य चौरादिकस्य च योग्या न भवामः । इति निर्णीय भोजनवेलायाम् अन्नकवलान्तर् निधाय तैस् तानि कवलितानि । एवं चानुष्ठीयमाने तच पर्वतोपत्यकायाम् अलक्षितविश्रान्तः कोऽपि । पुरुषस् तान् दृष्ट्वा चिन्तयाम् आस । अहो ' मया च रोहणाचले रत्नार्थिना बहुदिनानि पर्यटितानि । क्षीणभाग्यतया न किंचिल् लब्धम् । तद् एभिः सह गच्छामि । यतो यत्रैव मार्गे जातश्रमा 15 निद्रां यास्यन्ति । तत्रैवामीषाम् उदराणि विदार्य चीण्य् अपि रत्नान्य् अपहरिष्यामि । इति कृतनिश्चयः पर्वताद् अवतीर्य तेषां गच्छतां पृष्ठतो लग्नः । अब्रवीच् च । भो भो महापुरुषाः । 18 न शक्नोम्य् अहम् एकाकी भीषणां महाटवीम् उल्लङ्घ्य स्वदेशं गन्तुम् । अतो भवतां सार्थे मिलितः समेष्यामि । ते ऽपि * साहाय्यवृद्धिम् इच्छन्तः । तथा । इति प्रतिपद्य सहैव गन्तुम् : आरब्धाः । 12 अथ तस्याम् अटव्यां गिरिगहनप्रदेशाश्रिता मार्गासन्नभिल्लपल्ली तिष्ठति । तत्परिसरेण गच्छतां तेषां पल्लीपतिगृहे kautu 119 3 9 24 Page #133 -------------------------------------------------------------------------- ________________ Book I. THE ESTRANGING OF FRIENDS; 120 Tale xxx a: Wise foe. कवशाद् विधृतनानाविधपक्षिणां मध्याद् एकः पञ्जरस्थो वृद्धपक्षी शब्दं चकार । स च पल्लीपतिः समस्त पक्षिरुतभाषाकुशलः पक्षिरतार्थ विचार्य प्रहृष्टमनाः स्वभृत्यान अब्रवीत् । यत् किलैष । पक्षी खल्व एवं कथयति । मार्गेण गच्छताम अमीषाम अध्वन्यानां पार्श्वे महामूल्यानि रत्नानि स्न्ति। ततो गृह्णीत गृहीत्। इति । तद् एतान विधुत्यानयत । अथ तैस तथानुष्ठिते पल्लीपतिना स्वयम *उल्लुण्ठितानाम अपि तेषां पार्श्व न किंचित प्राप्तम । ततो मुक्तास ते कक्षापटमात्रपरिच्छदा गन्तुम आर्ब्धाः। ततः स पक्षी तथैव पुनर् विरौति । तच च श्रुत्वा पल्लोपतिना " पुनर् आनायितास ते सविशेषं सम्यक् संशोध्य मुक्ताः सन्तो यावद् गच्छन्ति । तावत् तथैव तारतरं तस्मिन पक्षिणि व्याहरति पुनर् अय् आकार्य पल्लीपतिना ते पृष्टाः । यथा । किलैष पक्षी 12 सर्वदा दृष्टप्रत्ययो न कदाचिद् अलीकं ब्रूते । ततो भवतां पार्श्व रत्नानि कथयति । तत् क्व तानि । इति । अथ ते ऽब्रुव्न्। यद्य अस्माकं पार्वे रत्नानि भवेयुः । तत् कथं विलोकनपरा 15 अपि भवन्तो न पश्येयुः । पल्लीपतिर् आह । यद् एष पक्षी पुनः पुनः कथयति । तद् अवश्यं भवदीयजठरान्तरे रत्नानि विद्यन्ते । संप्रति च संध्या स्ण्जाता। प्रभाते रत्नकारणाद् अवश्यं 13 युष्माकम् उदराणि विदारयिष्यामि । इत्य् आक्षिप्य कारापवरके पिताः। ततश चौरश चिन्तयाम आस । प्रातः खल्त्व अमीषाम उदरेषु विदार्यमाणेषु यदा तादृशरत्नानि पल्लीपतिः प्राप्स्यति । 21 तदा निश्चितं दुरात्मा मदीयम् अपि जठरं लोभाविष्टः पाटयिप्यति । ततो यथाकथम् अपि मम मृत्युर् एव । तद् अब किम अहं करोमि । उक्तं ca । Page #134 -------------------------------------------------------------------------- ________________ OR, TIIE LION AND THE BULL. Book I. 121 Tale xxxa: Wise foe. Frame-story. Talexxx b: Foolish friend. अवश्यगत्वरैः प्राणैर् । मृत्युकाले म्हात्म्नाम्। परोपकारश चेत् कश्चित् । सिध्येत् तद् अमृतं मृतम् ॥ 420 ॥ तद् वरम आत्मोदरं प्रथमम एवास्य विदारणाय दत्वा स्ववध्यान : अप्य् एतान रक्षामि । यत आदाव एव विदारितमदीयोदरे सुनिपुणम् अपि *वीक्षमाणो दुरात्मा स यदा न किंचिद् आसादयिष्यति । तदा *छिन्नरत्नसनासंशयः स्वत एवामीषां 0 जठरविदारणकर्म *निस्विंशो ऽपि कारुण्यान न करिष्यति । एवं च सति तेषां प्राणदानाद् धनदानाच् च ममोपकारकीर्तिर इहलोके ऽन्यलोके च जन्मशुद्धिश च भविष्यति । स्वतः प्राप्त- 0 कालम् अय् एतद् एव किंचित् पण्डितमरणम् । इति । अथातिक्रान्तायां रजन्यां प्रातर् एव पल्लीपतिना तेषां जठरवि. दारणे प्रारब्धे चौरो योजिताञ्जलिर भूत्वा तं विज्ञप्तवान । न 12 शक्नोम्य् अमीषां स्वधातृणां जठरविदारणं द्रष्टुम् । अतः प्र्सीद्। प्रथमम् एव मदीयोदरविदारणं कार्यताम् । ततः पल्लीपतिना दयावशात् तथा प्रतिपन्ने विदारिते ऽपि सति तस्योदरे न 15 किंचिद् रानम आसादितम् । ततो ऽसाव् अनुशुशोच । कष्टं भोः कष्टम् । मया हि पक्षिरुतविचारमात्रोपबृंहितलोभेन महद् वैशसं कृतम् । यथास्य जठरे । तथा शेषाणाम् अपि न किंचित् 18 संभावयामि । इत्य उक्त्वा बयो ऽप्य् अक्षतशरीरा मुक्तास ते सत्वरम अटवीम उल्लम प्राप्ताः किंचिद् अधिष्ठानम् ॥ अतोऽहं ब्रवीमि । स्ववध्यार्थे मृतश चौरः । तद् वरं पण्डितशत्रुः । इति । अथ तैस तबाधिष्ठाने वणिक्पुवम अये कृत्वा चयाणाम् अपि रत्नानां विक्रयः कृतः । अथ प्रभूतं मूल्यधनम् आनीय राजपुषाये मुक्तम् । अनेन च भट्टपुर्व मन्त्रित्वे स्थाप्य तद्विषयाधिपतिराज्यम् 5 b Page #135 -------------------------------------------------------------------------- ________________ 122 Book I. THE ESTRANGING OF FRIENDS%3B Tale xxx b: Foolish friend. Acchenu पर्यालोच्य वणिक्पुत्रो भाण्डागारिकत्वे नियोजितः । अथ प्रचुरं वरकरितुरंगपतिदलं द्विगुणार्थदानतो मेलयित्वा तस्य च मन्त्रिणः पाहुण्य बुद्धिबलेन विग्रहम् आरभ्य संग्रामेण व्या- 5 पाद्य राजानं स राजपुत्रस् तद्राज्यम् एव गृहीत्वा राजा बभूव । मित्रहये ऽप्य आरोपितसर्वाङ्गराज्यचिन्ताभारः स्वच्छन्दवृत्तिर् विलाससौख्यान्य अनुबभूव । अन्यदा च तेनान्तःपुरसमाश्रितेन प्रत्यासन्नमन्दुरावानर एकः कौतुकात् सदात्मसंनिहितः कृतः । यतः शुकचकोरपारापर्तमेषवानरादयः प्रकृत्यैव राज्ञां प्रिया भवन्ति । क्रमयोगाच च वानरो नृपतिदनविविधभक्ष्योपचीय- " मानो वृद्धिम उपगतः । सकलराजलोकमान्यश् च संजातः । राजापि तं वानरम *अतिविश्वासाद् वात्सल्याच् च स्वखड्गधरं चकार । अथ तस्य राज्ञो गृहाभ्याशे *नानातरुखण्डमण्डितं 12 प्रमदवनम् अस्ति । तच् च तेन राज्ञा वसन्तागमे मधुकरकुलोपगीयमानमदनकीर्तिप्रसरं बहुकुसुमपरिमलसुगन्धि रमणीयम् अवलोक्य मन्मथाविष्टेनायमहिया saha taba pravizati sma / sarvo is 'pi parijano हार एव स्थापितः । अथ कौतुकात् प्रमदवनं परिभ्रम्यावलोकयता श्रान्तेन राज्ञा वानरो ऽभिहितः । अहम अस्मिन पुष्पगृहे क्षणं स्वपिमि लग्नः । मम को ऽप्य् उपद्रवं 18 कुर्वाणम् त्वयाप्रमत्तेन प्रयत्नेन रक्षणीयः । इत्य् उक्ला राजा प्रसुप्तः । तस्य चोपरि पुष्पगन्धकस्तूरिकादिपरिमल लुब्धो मधुकरः समागत्य शिरसि निलीनः । तं दृष्ट्वा सरोषो वानरश चिन्तयाम 21 आस । कथं मम पश्यतो ऽपि क्षुद्रजन्तुनानेन राजा दश्यते । इति निवारयितुम् आरब्धः । अथ यदा निवार्यमाणो ऽपि भ्रमरः पुनः पुना राजानम् उपैति । तावत् कोपान्धो वानरः खड्गम 24 Page #136 -------------------------------------------------------------------------- ________________ 123 OR, THE LION AND THE BULL. Book I. Tale xxx b: Foolish friend. Frame-story. आकृष्य भ्रमरम अनु प्रहारं पातितवान । तेन च प्रहारेण राज्ञः शिरश छिन्नम् । अथ सहसुप्ता राजमहिषी त्रासादु उत्थिता । तादृशं चासमञ्जसम आलोक्य क्रन्दित वती । आह च । रे रे मूर्खवानर । विश्वस्ते राजनि किम इदम एवम अनुष्ठितं त्वया । इति । वानरो ऽपि यथावृत्तम् आख्यातवान् । ततो मिलितसर्वलोकेनाक्रुश्य परिहतः ॥ अत एवोच्यते । न तु मित्रम् अपण्डितं कार्यम् । यतो वानरेण हतो नृपः । इति । अतो ऽहं ब्र्वीमि। पण्डितो ऽपि वरं शत्रुर् । न तु मित्रम् अपण्डितम् । स्ववध्याथै मृतश चौरो। वानरेण हतो नृपः ॥ 421 ॥ पुनः करटक आह । *पैशुन्यमाबकुशलः । सौहार्दस्य विनाशकः । प्रमाणं त्वादृशो यच । तत् कार्य न शुभं भवेत् ॥ 422 ॥ तथा c। स्थितो ऽप्य अन्त्यास्व अवस्थासु । *नैवाकार्य व्य्व्स्य्ति। . *साधुस तत् कुरुते येन । न लोके दूष्यते यशः ॥ 423 ॥ त्था। अन्त्यावस्थो ऽपि बुधो। न गुणान् विजहाति jaatishuddhyaasii| न श्वेतभावम् उज्झति । शङ्खः शिखिभुक्तमुक्तो ऽपि ॥ 424 ॥ उक्तं c। यद् अकार्यम अकार्यम् एव तन् न बुधस तत्र मतिं प्र्योज्येत्। परयापि तृषा प्रबाधितर् न हि रध्यागतम् अम्बु पीयते ॥ 425 ॥ वियो 21 किं c। कर्तव्यम् एव कर्तव्यं । प्राणैः कण्ठगतैर् अपि। अकर्तव्यं न कर्तव्यं । प्राणैः कण्ठगतैर् अपि ॥ 426 ॥ इत्य उक्तस तदीयनीतिमार्गानुगं वचनं कूटबुद्धिवाद् विषम व मन्यमानो दमनको 24 प्सृत्ः। ___अचान्तरे ती पिङ्गलकसंजीवको क्रोधान्धितधियो युद्धाय पुनर् उद्यती । ततः पिङ्गलकः संजीवकं व्यापाद्य प्रशान्तकोपो ऽसृग्दिग्धपाणिना स्मृतपूर्वस्नेहवशात् करुणया 27 बाष्पा; नयने प्रमृज्य सपश्चात्तापम इदम अब्रवीत् । अहो कष्टम् । महद् इदम अकृत्य्म्। मया हि द्वितीयम् वात्मशरीरं संजीवकं व्यापादयतात्मन एवाप्कृत्म्। Page #137 -------------------------------------------------------------------------- ________________ 124 Book I. THE ESTRANGING OF FRIENDS%3D Frame-story: Lion and bull. Frem rath उक्तं c। भूम्येकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः prnnaashe। भृत्वप्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ 427 ॥ इन्द्र तं चैवं पिङ्गलकम् अधृतिपरीतं दृष्ट्वातिधृष्टतया शनैः शनैर् उपसृत्य दमनको ऽब्रवीत् । स्वामिन् । क एष न्यायः । यत् सपत्नं हत्वाधृतिः क्रियते । उक्तं च । पिता वा यदि वा धाता। पुत्री वा यदि वा सुहृत् । प्राणद्रोहे प्रवृत्तः सन् । हन्तव्यो भूतिम इच्छता ॥ 428 ॥ किं c। राजा घृणी *ब्राह्मणः सर्वभक्षी स्त्री चावशा दुष्टबुद्धिः shaayH। प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी . त्याज्याः सर्वे यश च कृत्यं न वेत्ति ॥ 429 ॥ उप 12 गच्छ दूरम् अपि यत्र नन्दसि पृच्छ बालम् अपि पण्डितं ज्ञ्म्। देहि देहम् अपि याचितोऽर्थिने छिन्द्धि बाहुम् अपि दुष्टम् आत्मनः ॥ 430 ॥ मों राज्ञाम् । यः किल प्राकृतपुरुषाणां साधार्न्न्ः। उक्तं च । न मनुष्यप्रकृतिना । शक्यं राज्यं prshaasitum। ये हि दोषा मनुष्याणां । त एव नृपतेर् गुन्नाः॥431॥ अपि c। सत्यानृता च परुषा प्रियवादिनी च हिंसा दयालुर् अपि चार्थपरा व्दान्या। नित्यव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिर अनेकरूपा ॥ 432 ॥ वस अथानागतम् एव समागत्य सिंहसकाशे समुपविष्टः करटको दमनकं प्रत्य अब्रवीत् । 24 भवांस तावन् मन्त्रित्वम् एव न *जानाति । यतो दयोः परस्परप्रीत्युपभोगयोर व्युच्छित्तिकारणं भेदः । न च नीतिर् एषा मन्त्रिणाम । यत् सामदानभेदसाध्येषु कृत्येषु विद्यमानेष्व् आत्मीयभृत्यस्योपरि स्वामी युद्धोपदेशेन संशयम आरोप्यते । उक्तं c। 27 धनदस्य तथैव वज्रिणः पवनस्याथ जलेश्वरस्य च । कलहैः खलु खण्डिताः श्रियः - कलहो नित्यजयो न कस्यचित् ॥ 433 ॥ वियो . किं c। नयाद् अपेतं प्रवदन्ति युद्धं युद्धं व्यवस्यन्ति हि बुद्धिहीनाः। नचा Page #138 -------------------------------------------------------------------------- ________________ तस्मात् । तस्मान् मन्त्रिणा कदाचिद् अपि स्वामिनो युद्धं नोपदेष्टव्यम् । उक्तं च । यतः । शुचयो हितकारिणो विनीताः प्रतिपक्षक्षयकारिणो ह्य् अलुब्धाः । निवसन्ति नरा गृहेषु येषां वशम् आयान्ति न ते नृपा रिपूणाम् ॥ 435 ॥ हितम् एव हि वक्तव्यम् । अरुच्यम् अपि सर्वथा । एकान्तप्रियवादित्वं । विरुद्धम् अनुजीविनाम् ॥ 436 ॥ पृष्टापृष्टा नरेन्द्रेण । प्रियाणि यदि मन्त्रिणः । प्रब्रूयुर् अहितार्थानि । प्रक्षीयेरन् नृपश्रियः ॥ 437 ॥ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. नयं च * धीराः प्रवदन्ति शास्त्रे शास्त्राच् च सामादिगुणप्रयोगः ॥ 434 ॥ अपि च । तलवद् दृश्यते व्योम । खद्योतो हव्यवाड् इव । न तलं विद्यते व्योम्नि । न खद्योतो जताशनः ॥ 438 ॥ असत्याः सत्यसंकाशाः । सत्याश् चासत्यरूपिणः । दृश्यन्ते विविधा भावास् । तस्माद् युक्तं परीचणम् ॥ 439 ॥ तस्माद् अपगतनयेन भृत्येन यद् अभिहितम् । खामिना तत् तथैव न प्रत्येतव्यम् । यतः कारणाद् धूर्तभृत्या हि स्वार्थसिद्धये विचित्रवाक्यैः कार्यम् अन्यथा स्थितम् अन्यथैव स्वामिनो निवेदयन्ति । तस्माद् आलोच्य स्वामिना कार्यम् अनुष्ठेयम् । उक्तं च । सुहृद्भिर् आप्तैर् असद् विचारितं स्वयं च बुद्ध्या प्रविचिन्तिताचरम् । करोति कार्य खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥ 440 ॥ उप औप किं च । किं च । स्वामिनापि मन्त्रिणः प्रत्येकशः प्रष्टव्याः । पृष्टेषु च तेषु किं केनात्मनो हिताहितं 12 श्रेयो वाभिहितम् । तत् सर्वं स्वयं विचारणीयम् । यतः कदाचिद् अन्यथा स्थापितम् अपि वस्तु मतिभ्रान्त्यन्यथा दृश्यते । उक्तं च । समाप्तं चेदं मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायम् आद्यः श्लोको भवति । वर्धमानो महान् स्नेहः *सिंहगोवृषयोर् वने । जम्बुकेना तिलुब्धेन पिशुनेन विनाशितः ॥ 1 ॥ 125 3 6 9 15 18 वम्स तस्मात् *परवचनप्रत्याहार्यबुद्धिना स्वामिना स्वयम् एव न भाव्यम् । यत् सर्वचैव पुरुषान्तरम् अवधार्य हिताहितवचनोत्तरकालपरिणामं च विचार्यानाहार्यबुद्धिना स्वामिना 27 स्वयम् एव बुद्धिमता सर्व कार्यजातं सदैव प्रत्येतव्यम् । इति ॥ 21 24 30 Page #139 -------------------------------------------------------------------------- ________________ IAWAN AM ARTISTER LAN VIE TOSAWAVEL JAGR5 V // अहम् ॥ अश्रुदम् आरभ्यते मित्रसंप्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम आदिमः श्लोकः । असाधना वित्थीना। बुद्धिमन्ती bhushrutaaH। साधयन्य आशु कार्याणि । काकाखुमृगकूर्मवत् ॥ 1 ॥ राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये जनपदे प्रमदारोष्यं नाम नगरम् । तस्य नातिदूरे महोच्छ्रायो 6 महास्वन्धशाखोपचितो न्यग्रोधपादपः सर्वाश्रयो ऽस्ति । उक्तं च । छायासुप्तमृगः शकुन्तनिवहर आलीननीलच्छदः कीटेर आवतकोटरः कपिकलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर् निपीतकुसुमः श्लाघ्यः स एव द्रुमः सङ्गिर बहुसत्त्वसंघसुखदो भूभारभूतो ऽपरः ॥ 2 ॥ सर्दु तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातः प्राणयात्रार्थ 12 पुरम् उद्दिश्य प्रचलितः । तदधिष्ठानवासिनं पक्षिबन्धननिमित्तम आयान्तम् उग्ररूपं स्फुटितकरचरणम उद्बद्धपिण्डिकम् अतिपरुषशरीरच्छविं रक्तान्तनयनं श्वभिर अनुगम्यमानम् ऊर्ध्वबद्धशिरोरुहं जाललगुडपाणिम् । किंबहुना । द्वितीयम् व *कालं 15 पाशहस्तम् । अवतारम व पापस्य । हृदयम् वाधर्मस्य । उपदेष्टारम व सर्वपातकानाम् । सुहृदम व मृत्योर वृक्षाभ्याशम आगतं व्याधम् एकम् अपश्यत् । अथ तं । अयं पापश चिकीर्षति । किं ममैवानर्थाय । आहो 18 *स्वित् कश्चिद अन्योऽस्थाध्य्व्साय्ः। इति कौतुकपरस तम एव पृष्ठतो ऽनुग्म्याव्स्थित्ः। अथ व्याधो ऽपि तत्रैकदेशे जालं वितत्य धान्यकणान अवकीर्य ततो नातिदूरे निभृतः स्थितः । अत्र ये तत्र पक्षिणः सन्ति । ते लघुपतनकवाक्यार्गलया नियन्त्रितास तांस 21 तण्डुलान् हालाहलम व मन्यमानास तूष्णीं त्स्थुः॥ __ अचान्तरे कपोतशतैः परिवृतश चित्रग्रीवो नाम कपोतराजः प्राणयात्रार्थ परिभ्रमंस तांस तण्डुलान दूरतोऽप्य अपश्यत् । अथ लघुपतनकेन निवार्यमाणोऽपि जिह्वालोल्यात 24 Page #140 -------------------------------------------------------------------------- ________________ THE WINNING OF FRIENDS. Book II. 127 Frame-story. Frame-story. Tale i: Bird with two necks. तद्भक्षणार्थ तन् महाजालम् अपतत् । संनिपातसमकालम् एव सपरिवारः स्नायुपाशेर बद्धश च । अथवा दैवप्रतिकूलतया भवत्य एवम् । न कश्चिद् अस्य दोषः । उक्तं च । पौलस्त्यः कथम अन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्थासंभवो ल्क्स्सित्ः। अवैश चापि युधिष्ठिरेण मुमहान प्राप्ती ह्य अनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ 3 ॥ सर्दु c तथा c। कृतान्तपाशबद्धानां । दैवेनाविस्स्त्त्चेत्साम्। बुद्धयः कुब्जगामिन्यो । भवन्ति महताम् अपि ॥ 4 ॥ अथ लुब्धको पि प्रहृष्टमना लगुडम् उद्यम्य प्रधावितः । चित्रग्रीवो ऽपि सानुचरः 1 पाशबन्धव्यसनाकुलम तम् आयान्तं दृष्ट्वा प्रत्युत्पन्नमतितया तान् कपोतान अब्रवीत् । अहो न भेतव्यम् । न भेतव्यम् । यतः । व्यसनेष्व अपि सर्वेषु । यस्य बुद्धिर् न हीयते । स तेषां पारम् अभ्येत्य । प्राप्नोति परमं सुखम् ॥ 5 ॥ तत् सर्वेर अप्य एकचित्तर भूत्वा संघातनोत्पत्य जालम् अपहर्तव्यम् । अन्यथा संघातं विना न शक्यते जालम् अपहर्तुम् । यतो ऽसंहतचित्तानां मृत्युर् एव भवति । उक्तं c। 15 एकोदराः पृथ्ग्ग्रीवा। अन्यान्य्फ्ल्भ्क्स्सिन्न्ः। असंहता विनश्यन्ति । भारुण्डा व पक्षिणः ॥ 6 ॥ कपोताः पृच्छन्ति । कथम् एतत् । चित्रग्रीवः कथयति । ___ 12 ॥ कथा 1 ॥ इह हि कस्मिंश्चित् सरसि भारुण्डा नाम पक्षिणः प्रतिवसन्ति स्म । तेषाम् उदरम् एकं ग्रीवे च हे पृथक् पृथग भवतः । अथ 21 तेषां मध्यात् कस्यापि पक्षिणः स्वेच्छया विचरत एकया पीवया क्वाप्य अमृतं प्राप्तम् । अथ द्वितीययाभिहितम् । ममाप्य अर्थ देहि । अथ यदा तया न दतम् । तदा द्वितीययीवया कोपान कुतो 24 'प्य् अन्विष्य भक्षिते विष एकोदरत्वान् मृत्युर् अभवत् ॥ अतोऽहं ब्रवीमि । एकोदराः पृथग्ग्रीवाः । इति । एवं संघात एव समर्थः । इति श्रुत्वा . ते कपोता जीवितार्थिनः संघातेन जालम् अपहृत्यूषुषेपमात्रम् ऊर्ध्वम् उड्डीय viyati 27 . Page #141 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS3B 128 Frame-story: Dove, mouse, crow, tortoise, and deer. co वितानबन्धं कृत्वा निर्भयं प्रस्थिताः । लब्धको ऽपि पक्षिभिर जालम अपहियमाणं दृष्टा विस्मितमना ऊर्ध्वाननः । अदृष्टपूर्वम् इदम् । इति चिन्तयन लोकम् अपठत् । संहतास तु हरन्तीमे । मम जालं विह्ण्ग्माः॥ यदा तु विवदिष्यन्ति । वशम एष्यन्ति मे तदा ॥ 7 ॥ इति विचार्यानुसर्पितुम् आरब्धः । चित्रग्रीवो ऽपि तं क्रूरम् अनुगच्छन्तं दृष्ट्वा तदभिप्रायं च ज्ञात्वानाकुलमना गिरितरुविषमभूभागानाम् उपरि गन्तुम् आर्ब्ध्ः। लघुप-6 तनकश च चित्रग्रीवस्य मुनयचरितेन व्याधस्य च दुरध्यवसायेन विस्मितमना ऊर्ध्वम् अधश् च मुहर् मुहर् निरीक्षमाण आहारचिन्ताम् उत्सृज्य कौतुकपरस तद् एव कपोतवृन्दम् अनुगतश चिन्तयति । किम् एष महात्मा । किम् अयं दुरात्मा च करि-9 ष्यति । इति । अथ लुब्धको ऽपि विषममार्गव्यवहितं कपोतचक्रं ज्ञात्वा विहताशः प्रतिनिवृत्तो ऽब्र्वीत्। न हि भवति यन् न भाव्यं । भवति च भाव्यं विनापि यत्नेन । .. करतलगतम् अपि नभ्यति । यस्य च भवितव्यता नास्ति ॥ 8 ॥ . अर् किं c। पराङ्मुखे विधौ पुंसां । यदि चेत् स्याद् ध्नाग्म्ः। तत सो ऽन्यद् अपि संगृह्य । याति शङ्खनिधिर् यथा ॥ 9 ॥ 16 तद् आस्तां तावद् विहगामिषलाभः । कुटम्बजीवनोपायभूतं तज जालम् अपि न्स्स्त्त्म्। अत्रान्तरे चित्रग्रीवस तं निराशं प्रतिनिवृत्तं दृष्ट्वा तान् कपोतान् उवाच । भोः । विश्रब्धं ग्म्य्ताम्। निवृत्ती दुरात्मा लुब्धकः । तद अचास्माकं प्रमदारोप्ये नगरे गमनं 1 श्रेयः । यतस् तत्र प्रागुत्तरदिग्भागे हिरण्यो नाम मूषको मम प्रियसुहृत प्रतिवसति । स चास्माकम अविलम्बितं पाशच्छेदं करिष्यति । सम आप्द्विमोक्स्स्न्नाय्। इति । अथ तथैवानुष्ठिते हिरण्यमूषकदिदृक्षवस ते सर्वे तद्विलदुर्गम आसाद्य भूमाव् अवतेरुः । 21 अथ च । अनागतं भयं दृष्ट्वा । niitishaastrvishaardH| अपसन मूषकस तच । कृत्वा शतमुखं बिलम् ॥ 10 ॥ अथवं सति पक्षिपाताशङ्कितहृदयो हिरण्यो ऽपि बिडालपदमा निजबिलदुर्गमार्गम् 24 अनुसत्य । किम् इदम् । इति वीक्षितुम् आरब्धः । चित्रग्रीवो ऽपि बिलद्वारावस्थित एवम् आह । भद्र हिरस्य । इतः सत्वरम एहि । पश्य म नाम अव्स्थाम्। सच् च श्रुत्वा दुर्गान्तर्गत एव हिरण्यो ऽब्रवीत् । भ्द्र्। को भ्वान्। किमर्थम् आयात्ः। 27 कीदक च 1 व्यसनम् । तत् कथ्यताम् । इति । तच कृत्वा चिचग्रीव आह । भोः । विषयीवो नाम कपोतपतिस तव मुबत् । सत्वरम् आगच्छ । तद् आकर्ण्य पुलकिततनुः प्राष्टात्मा स्वरमाणो निष्क्रामन्न अब्र्वीत्। सुखदः स्नेहम आपन्ना |लोच्नान्न्द्दायिन्ः। गृहे गृहवतां नित्यम् । आगच्छन्ति कृतात्मनाम् ॥ 11 ॥ 30 Page #142 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Frame story : Dove, mouse, crow, tortoise, and deer. 1 atha चित्रग्रीवं सपरिवारं पाशबद्धं दृष्ट्वा सविषादम् अब्रवीत् । भद्र किम् इदम् कुतो वा । कथय । इति । सोऽब्रवीत् । भद्र । जानन्न अपि किं मां पृच्छसि । उक्तं च । यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्मकर्म । तस्माच् च तेन च तथा च तदा च तच् च तावच् च तच च कृतान्तवशाद् उपैति ॥ 12 ॥ विलोचनानां विकचोत्पलत्विषां जगत् सहस्रेण किले क्षते हरिः । यदास्य मृत्युः पुरतो विजृम्भते तदा स जात्यन्ध दवावसीदति ॥ 13 ॥ सपादाद् योजनशताद् । आमिषं प्रेचते खगः । सोऽपि पार्श्वस्थितं देवाद् । बन्धनं नैव पश्यति ॥ 14 ॥ शशिदिवाकरयोर् ग्रहपीडनं गजभुजंगविहंगमबन्धनम् । मतिमतां च समीच्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ 15 ॥ व्योमैकान्तविहारिणो ऽपि विहगाः संप्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाधसलिलान् मीनाः समुद्राद् अपि । दुर्नीतं किम इहास्ति किं सुचरितं कः स्थानलाभे गुण: कालो हि व्यसनप्रसारितभुजो गृह्णाति दूराद् अपि ॥ 16 ॥ किं च । अपि च । किं च । तथा च । Book II. सदाचारेषु भृत्येषु । सीदत्स्व अपि हि यः प्रभुः । सुखी स्यान् नरकं याति । स परह सीदति ॥ 19 ॥ वन्स S 129 वस 6 द्रुत 3 सर्दु अथ हिरण्य एवम् उक्तवतश चित्रग्रीवस्य पाशं छेत्तुम् आरब्ध चित्रग्रीवेण निरुद्धः । 22 उक्तं च । भद्र विरुद्धम् एतत् । मा तावत् प्रथमं मम पाशश् छिद्यताम् । किं तु मत्परिजनस्य । तच्छ्रुत्वा हिरण्यः प्रकुपितः प्राह । भोः । न युक्तम् उक्तं भवता । यतः स्वामिनो ऽनन्तरं भृत्याः । स आह । भद्र मा मैवं वद । अन्यान् अपि परित्यज्य ममाश्रिता एते 24 सर्वे वराकाः । तत् कथम् अप्य् एतावन्मात्रं संमानं न करोमि । उक्तं च । 9 यः संमानं सदा धत्ते । भृत्यानां चितिपो ऽधिकम् । वित्ताभावे ऽपि ते हृष्टास् । तं त्यजन्ति न कर्हिचित् ॥ 17 ॥ विश्वासः संपदो मूलं । तेन यूथपतिर् मृगः । सिंहो मृगाधिपत्ये ऽपि । न मृगैर् उपसेव्यते ॥ 18 ॥ अपरं मम कदाचित् पाशे छिन्ने तव दन्तवेदना भवति । अथवा स पापात्मा लुब्धकः 30 समभ्येति । तन् नूनं मम नरकपातः । उक्तं ca । 12 15 18 27 33 Page #143 -------------------------------------------------------------------------- ________________ 130 Book II. THE WINNING OF FRIENDS ; Frame-story: Dove, mouse, crow, tortoise, and deer. 15 taca छत्वा हिरण्यः प्राः। भोः। वेद्य अहम इमं स्वामिधर्मम् । परं तव परीक्षाकृते मयूतद् अभिहितम् । ततः सर्वेषां पाशच्छेदं करिष्यामि । भवान अप्य एतैर् बहुपरिवारो भविष्यति । उक्तं ca । ytH। कारुण्यं संविभागश् च । *यस्य भृत्येषु सर्वदा । संभाव्यः स म्हीपाल्स्। त्रैलोक्यस्यापि रक्षणे ॥ 20 ॥ एवम उक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यश चित्रग्रीवं प्राह । सखे । गच्छाधुना 6 svaashrym। चित्रग्रोवो ऽपि सपरिवारः खाश्रयम् अगमत् । साधु चेदम उच्यते । मित्रवान साधयेत् कार्य । दुःसाधम् api vai ytH॥ तस्मान मित्राणि कुर्वीत । समान्य *एव श्रियात्मनः ॥ 21 ॥ लघपतनकोऽपि सर्व चित्रग्रीवस्य *बन्धनं मोक्षं च विलोक्य विस्मितमना व्यचिन्तयत् । अहो बुद्धिर अस्य हिरण्यस्य । शक्तिश च । दुर्गसामग्री च । तस्मान् ममापि युक्तं हिरण्येन सह मैत्रीक्र्न्न्म्। यद्य अप्य अहं चञ्चलप्रकृतिः कस्यापि न विश्वास व्र्जामि। 12. न च केनापि वञ्चितुं शक्यः । तथापि मित्र कार्यम् एव । उक्तं च । संपूर्णेनापि कर्तव्यं । मित्रम अभ्युद्यार्थिना। उदधिः परिपूर्णो ऽपि । स्वातेर जलम् अपेक्षते ॥ 22 ॥ एवं मत्वा पादपाद् अवतीर्य बिलद्वारम् आश्रित्य पूर्वोपलब्धनामानं हिरण्यम आहूतवान् । भद्र हिरण्य । इतस तावत् । इति । तच छुत्वा हिरण्यो व्यचिन्तयत् । किम अन्यो ऽपि कश्चित् सावशेषबन्धनः कपोतस 18 तिस्स्त्थ्ति। यो मां व्याहरति । इति। आह c। भोः। को भ्वान्। वायस आह । अहं लघुपतनको नाम वाय्स्ः। तच कृत्वा हिरण्यो विशेषाद् अन्तर् लीनः प्राह । भद्र । गम्यताम अस्मात् स्थानात् । स प्रत्याह । अहं तव पार्श्व गुरुकायेण स्मायात्ः। तत् क्रियतां मया 21 सह दर्शनम् । इति । हिरण्य आह । न मे ऽस्ति त्वत्संगमेन प्रयोजनम् । इति । स आह । भोः। चिचग्रीवबन्धमोक्षणं त्वत्सकाशाद दृष्ट्वा मे महती प्रतीतिः स्ण्जाता। तन ममापि कदाचिद् बन्धने संजाते तव पाश्चोन् मुक्तिर भविष्यति । इति । तत् क्रियतां मया सह 24 मैची। हिरण्यः प्राह । भोः । त्वं परिभोक्ता । अहं भोज्यभूतः । का त्वया सह मम मैत्री। उक्तं c। *यो मित्रं कुरुते मूढ । आत्मनो ऽसदृशं कुधीः। हीनं वाप्य अधिकं वापि । हास्यतां यात्य असौ जने ॥ 23 ॥ 27 तद् गम्यताम् । इति । वायस आह । भोः । एषो ऽहं तव दुर्गद्वार उपविष्टः । यदि त्वं । मैवीं न क्रोस्सि। ततः प्राणयात्रां न करिष्यामि । हिरण्य आह । भोः । कथं त्वया वैरिणा सह मैत्री करोमि । उक्तं च । शत्रुणा न हि संदध्यात् । सुसिष्टेनापि स्ण्धिना। सुतप्तम् अपि पानीयं । शमयत्य एव पावकम् ॥ 24 ॥ 30 Page #144 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 131 Frame-story: Dove, mouse, crow, tortoise, and deer. वायस आह । भोः । भवता सह मम दर्शनम् अपि नास्ति । कुतो वैरम् । तत् किम् अनुचितं वदसि । हिरण्य आह । भोः । वैरं *द्विविधं भवति । सहजं कृत्रिमं c। तत् सहजवेरी त्वम् अस्माकम् । त्त्ः। कृत्रिमं नाशम आयाति । वैरं द्राक् कृत्रिमर गुणैः । प्राणदामं विना नैव । सहज याति संक्षयम् ॥ 25 ॥ वायस आह । भोः । विविधस्यापि वैरस्य लक्षणं श्रोतुम् इच्छामि । सं आह । भोः । / कारणेन निष्पादितं कृत्रिमम् । तत् तद् अर्होपकारकरणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि नापगच्छति । तच् च नकुलसर्पाणाम् । शष्पभुमखायुधानाम् । ज्लान्ल्योः। देवदैत्यानाम् । सार्मेय्मार्जारान्नाम्। सपत्न्योः । सिंहगजानाम् । लुब्ध्ख्रिन्नानाम्। काकोलूकानाम् । पण्डितमूर्खाणाम् । पतिव्रताकुलटानाम् । सज्जनदुर्जनानां च नित्यवरं भवति । न च कस्यचित् केनापि कोऽपि व्यापादितः । तथापि प्राणान्ताय यतन्ते । वायस आह । अकारणम् एतत् । श्रूयतां मे व्च्न्म्। 12 कारणान मित्रताम् एति । कारणाद् याति शत्रुताम् । तस्मान मित्रत्वम् एवात्र । योज्यं वैरं न धीमता ॥ 26 ॥ हिरण्य आह । त्वया सह मम कः समागमः । श्रूयतां नीतिसर्वस्वम् । सकृद् दुष्टं च यो मित्रं । पुनः संधातुम् इच्छति । स मृत्युम् एव गृह्णाति । गर्भाद् अश्वतरी यथा ॥ 27 ॥ तथा c। सिंहो व्याकरणस्य कर्तुर अहरत् प्राणान् प्रियान् *पाणिनेर मीमांसाकृतम् उन्ममाथ सहसा हस्ती मुनि *जैमिनिम्। छन्दोज्ञाननिधिं जघान makaro velAtaTe pingglm| अज्ञानावृतचेतसाम् अतिरुषां कोर्थस् तिरश्च गुणैः ॥ 28 ॥ सर्दि 21 वायस आह । अस्त्य् एतत् । परं shrytaam। उपकाराद् धि लोकानां । निमित्तान मृग्प्क्स्सिन्नाम्। भयलोभाच् च मूर्खाणां ! मैत्री स्थाद् दर्शनात् सताम् ॥ 29 ॥ किं c। मृवट द्व सुखभेद्यो । दुःसंधानश् च दुर्जनो भवति । सुजनस तु कनकघट व । दुर्भेद्यः सुकरसंधिश् च ॥ 30 ॥ अपि c। दोर अग्रात् क्रमशः । पर्वणि पर्वणि यथा rsvishessH। तद्वत् स्ज्ज्ञ्मैत्री। विपरीतानां तु विपरीता ॥ 31 ॥ तत् सर्वथा साधुर् एवाहम् । अपरं त्वां शपथैर् निर्भयं करोमि । हिरण्य आह । न 'स्ति खदोयशपथैः प्रत्ययः । उक्तं च । / शपथैः संहितस्यापि । न विश्वासं रिपोर् व्रजेत् । अत्यर्थ शपथं कृत्वा । वृत्रः शक्रेण मूदितः ॥ 32 ॥ Page #145 -------------------------------------------------------------------------- ________________ 132 Book II. THE WINNING OF FRIENDS%3B Frame-story: Dove, mouse, crow, tortoise, and deer. 12 तथा c। न विश्वासं विना शत्रुर् । देवानाम अपि सिध्यति । विश्वाख त्रिदशन्द्रण । दितर गर्भो विदारित्ः॥33॥ सुसूक्ष्मणापि रन्ध्रण । प्रविशत्य अन्तरं रिपुः । नाशयेच च शनैः पश्चात् । प्लवं ससिलपूरवत् ॥ 34 ॥ महताप्य अर्थसारेण । यो विश्वासं रिपोर गतः । भार्यासु च विरक्तासु । तदन्तं तस्य जीवितम् ॥ 35 ॥ तच छुखा लघुपतनको पि मिरुसरीकृतश् चिन्तयाम आस । अहो बुद्धिप्रागल्भ्यम अस्य नीतिविषये । अथवात एवास्योपरि मे मैत्रीपत्तपातः । आह च । सख्यं साप्तपदीनं भो। इत्य आहुर् गिबुधा जनाः । बलात् त्वं मित्रता प्राप्तो । वचनं मम तच कृणु ॥ 36 ॥ इदानों मैचों प्रतिपद्यस्व । अन्यथाहम् अत्रैव स्थाने प्राणत्यागं करिष्यामि । इति । एवम उक्तो हिरण्यो ऽचिन्तयत् । नायम् *अबुधिर् वचनाद् एव ज्ञायते । नाविदग्धः प्रियं ब्रूयान् । नाकामी म्न्न्द्द्न्प्रिय्ः। निःस्पृहो नाधिकारी स्यात् । स्फुरवक्ता न वच्चकः ॥ 37 ॥ तद् अवश्यम् अनेन सह मया मैत्री प्र्तिप्त्त्व्या। एवं मनसा संप्रधार्य वाचसम अब्र्वीत्। 15 भ्द्र्। *प्रत्यथितोऽहं भवता । परं मया बबुद्धिपरीक्षणार्थम् एतद् अभिहितम् । अधुमा त्वदङ्कगतं मे शिरः । इति । एवम् उत्का निर्गन्तुम् आरब्धः । ईषद् अर्धनिर्गतश् च । पुनर् एवावस्थितः । ततो लघुपतनकेनाभिहितम् । किम् अद्यापि ममोपरि किंचिद् 18 अविश्वासकारणम् । यद् दुर्गान् न निर्गच्छसि । सो ऽब्रवीत् । नाहन उपलब्धचित्तस त्वत्तो विभमि । किं तु त्वदीयान्यमित्रपार्थात् कदाचिन् मम विश्वस्तस्य विनाशः स्यात्॥ इति । अथासा आः। 21 गुणवमित्रनाशन । वन मित्रम उपजायते । शालिस्तम्बाभिभवनं । श्यामाकाद् इव तत् त्यजेत् ॥ 38 ॥ तच् च श्रुत्वा सत्वरं निर्गत्य सादरं परस्परं समागतौ । मुहर्त स्थित्वा लघुपतनको 24 हिरण्यम् आह । प्रविशतु भवान स्वभवनम् । अहम् आहारम अन्वेषयामि । एवम् उत्ता तस्य सकाशाद् अपक्रान्तः किंचिद् वमगहनम् अनुप्रविश्य शार्दूलव्यापादितम् एकं वनमहिषं दृष्ट्वा तत्र *प्रकामम् आहारं कृत्वा किंशुककुसुमतुल्यां मांसपेशीम आदाय 27 *हिरण्यान्तिकम् एवायातः । तं चाहतवान् । एथ् एहि । भद्र हिरण्य । भक्ष्यताम् इदं मयोपनीतं मांसम् । इति । तस्यापि च कृते तेनादाव् एतादृतेन भूखा श्यामाकतण्डुलानां महान् पुञ्जः कृतः । आह च । भ्द्र्। मया *स्वसामर्थेनोपनीता भक्ष्यन्तां त्न्न्द्द्लाः। 30 इति । ततस तौ परस्परं सताताव अपि प्रीतिप्रकटनाय भक्षितवन्तौ । यतो मैत्रीबीजम एतत् । उक्तं c। Page #146 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Frame-story: Dove, mouse, crow, tortoise, and deer. किं बहुना । ददाति प्रतिगृह्णाति । गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव । षड्विधं प्रीतिलक्षणम् ॥ 39 ॥ नोपकारं विना प्रीतिः । कथंचित् कस्यचिद् भवेत् । उपयाचितदानेन । यतो देवो ऽपि तुष्यति ॥ 40 ॥ तावत् प्रीतिर् भवेल लोके । यावद् दानं प्रदीयते । वत्सः क्षीरचयं दृष्ट्वा । स्वयं त्यजति मातरम् ॥ 41 ॥ प्रीतिं निरन्तरां कृत्वा । दुर्भेदां नखमांसवत् । मूषको वायसश् चैव । गताव एकान्तमित्रताम् ॥ 42 ॥ एवं स मूषकस् तदुपकाररञ्जितमनास तथा विश्वस्तः । यथा तत्पचतिमध्ये प्रविष्टः सदा । तिष्ठति । Book II. 133 3 अथान्यस्मिन् अहनि वायसो ऽश्रुपूरितनयनः समागत्य सगद्गदम् उवाच । भद्र हिरण्य । मम विरक्तिः संजातास्य देशस्योपरि । तद् ग्रास्याम्य् अन्यत्राहम् । हिरस्य 12 आह । भद्र । किं कारणं विरक्तेः । सो ऽब्रवीत् । भद्र । श्रूयताम् । अस्मिन् देशे महत्व् अवृष्टिः संजाता । सर्वो ऽपि नगरजनो बुभुचापीडितो बलिमात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे विहंगबन्धनार्थ पाशाः प्रगुणीकृताः । अहम् अप्य् आयुः शेषतया पाशे 15 न पतितः । तेनाहं विदेशचलितो बाष्पमोक्षणं करोमि । इति । तेनाहं देशान्तरे यास्यामि । हिरण्य आह । तर्हि । क्व यास्यसि । इति कथय । स आह । 6 अस्ति दक्षिणापथे वनगहनमध्ये महान् ह्रदः । तत्रास्ति त्वत्तो ऽप्य् अधिकः 18 परमसुहृन् मन्थरको नाम कूर्मः । स मे लघुमत्स्यमांसशकलानि दास्यति । इति । तेन सह सुभाषितगोष्ठीसुखम् अनुभवम् सुखेन कालं नेष्यामि । यतो नाहम् ईदृक्पक्षिचयं द्रष्टुं शक्रोमि । उक्तं च । यतः । धन्यास् तात न पश्यन्ति । देशभङ्गं कुलक्षयम् । परहस्तगतां भार्या । मित्रं च विषमस्थितम् ॥ 43 ॥ हिरण्य आह । यद्य् एवम् । तर्हि । अहम् अप्य् आगमिष्यामि । यतो ममापि महद् 24 दुःखम् अस्ति । स आह । किं दुःखम् । हिरण्य आह । भोः । बहु वक्तव्यम् अस्ति । तत्रैव गतस् ते सर्व निवेदयिष्यामि । वायस आह । अहं तावद् आकाशगतिः । भवान् भूचरः । तत् कथं मया सह तत्र गमिष्यति । स आह । यदि मत्प्राणे रजितैः प्रयोजनम् । 27 तद्रात्मपृष्ठम् आरोष्य शनैः शनैर् माम् उद्वहस्व । इति । तच् छ्रुत्वा सानन्दो वायसः प्राह । यद्य् एवम् । तद् धन्यो ऽहम् । न मत्तः समस्त्य् अन्यो धन्यतरः । तद् एवं क्रियताम् । अहं हि संपातादिकान्य् अष्टाव् उड्डयनानि वेद्मि । तत् त्वां सुखेन नेष्यामि । 20 हिरण्य आह । भोः । उड्डयननामानि श्रोतुम् इच्छामि । वायस आह । संपातं च विपातं च । महापातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वम् । अष्टमं लघुसंज्ञकम् ॥ 44 ॥ 21 33 Page #147 -------------------------------------------------------------------------- ________________ Book II. TIIE WINNING OF FRIENDS%3B 134 Tale il: Mouse and two monks. Frame-story. - tad एवं श्रुत्वा हिरण्यको ऽपि *तत्पृष्ठोपरि समारूढः । सो ऽपि संपातोड्डयनेन प्र्स्थित्ः। ततः शनैः शनैस तेन स तं इदं प्रापितः । अत्रान्तरे मूषकाधिष्ठितं वायसम् अवलोक्य देशकालवित । को यम् । इति 3 विचिन्त्य मन्थरकः सत्वरं जले प्रविष्टः । लघुपतनको ऽपि तत्तीरस्थतरकोटरे हिरण्यं मुत्का शाखाग्रम आरुह्य तारस्वरेपोवाच । भो मन्थरक । आगच्छ । तव मित्रम् अहं वायसश् चिरात् सोत्कण्ठहृदयः समायातः । तद् आगत्यालिङ्ग माम् । इति । उक्तं ca । 6 ytH। किं चन्दनः सकर्पूरैस् । तुषारः किम् उ shiitlaiH॥ सर्वे ते मित्रगात्रस्य । कलां नाहन्ति षोडशीम् ॥ 45 ॥ तच् छ्रुत्वा निपुणतरं परिज्ञाय पुलकिततनुर् आनन्दाश्रुप्लुतनयनः सत्वरं सलिलान 9 निष्क्रम्य । न मया परिज्ञातो ऽसि । इति ममापराधः क्षम्यताम् । इति ब्रुवन् मन्थरको वृक्षोत्तीर्ण लघुपतनकम आलिङ्गितवान् । एवं तौ वाव अपि विहितालिङ्गनी पुलकितशरीरौ वृक्षाधस्ताद उपविष्टाव आत्मचि- 12 रन्तनवृत्तान्तं परस्परं प्रोचतुः । हिरण्यो ऽपि मन्थरकं प्रणम्य तत्रोपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम आह । भोः । को ऽयं मूषकः । कस्माच् च भक्ष्यभूतो ऽयं पृष्ठम् आरोग्याच समानीतः । तच् छुत्वा लघुपतनक आह । भोः । हिरण्यनामा 15 मूषको ऽयं मम सुहृद् द्वितीयम् इव जीवितम् । तत् किं भुना। पर्जन्यस्य यथा धारा। यथा च दिवि तार्काः। भूतले रेणवो यत् । संख्यया परिवर्जिताः ॥ 46 ॥ गुणाः संख्यापरित्यक्तास् । तद् अस्य म्हात्म्न्ः। परं निर्वेदम आपन्नः । संप्राप्तोऽयं तवान्तिकम् ॥ 47 ॥ मन्थरक आह । किम् अस्य वैराग्यकारणम् । वायस आह । पृष्टो मधेतत् तत्रैव । परम् । 21 बहु वक्तव्यम् । एतत् तत्रैव गतः कथयिष्यामि । इत्य उक्त्वा ममानेन न कथितम् । त्त्। भद्र हिरण्य । इदानीम् आवयोर् वैराग्यकारणं निवेदय । हिरण्यः कथयति । 18 ॥ कथा 2 ॥ अस्ति दाक्षिणात्ये जनपदे प्रमदारोग्यं नाम नगरम । तस्य नातिदूरे महेश्वरायतनम् । तत्प्रत्यासन्ने मठे परिवाइ बूटकों नाम प्रतिवसति स्म । स च भिक्षावेलायां तस्मान नगरात 27 सखण्डगुडदाडिमगर्भाणां स्निग्धद्रवपेशलानां भक्ष्यविशेषाणां भिक्षाभाजनं संपूर्ण कृत्वा मठम आगत्य यथाविधि प्राणयानां कृत्वा Page #148 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Tale ii: Mouse and two monks. तदुद्धरितशेषम् अन्नं भिक्षापात्रे गुप्तं कृत्वा प्रात्यूषिकपरिचारकार्य नागदन्ते स्थापयति । अहं तु सपरिजनस् तेन जीवामि । एवं च कालो ऽतिवर्तते । सुप्रयत्नम् अवस्थापिते ऽपि तस्मिन् मया भक्ष्यमाणे स परिव्राड् निर्विणो मत् प्रति भयात् स्थानात् स्थानम् उच्चैस्तरं प्रतिसंक्रमयति । तथापि तद् अहम् अनायासेनैव प्राप्नोमि भक्षयामि च । अथ कदाचित् तच बृहत्स्फिग्नामा तापसः प्राघूर्णकः समायातः । बूटकर्णो ऽपि तस्य स्वागताधुपचारं कृत्वा * श्रमम् अपनीतवान् । ततश च राचाव् एकत्र स्रस्तरे द्वाव् अपि सुप्तौ धर्मकथां कर्तुम् आरब्धौ । अथ बूटकर्णो मूषकरक्षाक्षिप्तमना जर्जरवंशेन भिक्षापाचं ताडयन् * बृहत्स्फिगो धर्मकथां कथयतः शून्यं प्रतिवचनं प्रयच्छति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच । भो बूटकर्ण 'परिज्ञातस् त्वं सम्यग् मया गतसौहृदः । तेन मया सह साह्लादं न जल्पसि । तद् रात्राव् अपि त्वदीयमढं त्यक्त्वान्यत्र यास्यामि इति । उक्तं च । यतः । एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वाति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ 48 ॥ सन्त अन्यच् च । यश चागते * प्राघुणके । दिशो वीक्षेत वाप्य् अधः । ये यान्ति सदने तस्य ' ते शृङ्गरहिता वृषाः ॥ 49 ॥ नाभ्युत्थानक्रिया यत्र 'नालापमधुरा गिरः । गुणदोषकथा naiva ' tasya harmye na gamyate // 50 // Book II. 135 3 6 9 12 15 18 21 24 Page #149 -------------------------------------------------------------------------- ________________ 136 Book II. THE WINNING OF FRIENDS%3B Tale il: Mouse and two monks. तथैकमठप्राण्यापि त्वं गर्वितस त्यक्तसुहृत्स्नेहो नेतद् वेसि । यन मठाश्रयव्याजेन नरकोपार्जना कृता । उक्तं ca । ytH। नरकाय मतिम ते चेत् । पौरोहित्यं स्माच्र्। वर्षे यावत् किम् अन्येन । *माठपत्यं दिनत्रयम् ॥ 51 ॥ तत् । मूढ । शोचितव्ये ऽप्य् अर्थे त्वं गर्वितः । इति । अथ तच छुत्वा भयत्रस्तमना बूटकर्णः प्राह । भो भगवन् । मा मैवं वद । न त्वतो ममान्यसुहत को ऽप्य् अस्ति । तच छूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थानस्थम अपि भिक्षापात्रम उत्कूआरुह्य भिक्षाशेषं भक्षयति । तदभावे कर्मकरा वृत्तिछेदान मार्जनादिकर्म न कुर्वन्ति । तन मूषकवासार्थेनानेन वंशेन मुहुर् मुहुर् भिक्षापात्रं ताडयामि । नान्यत् कारणम् । इति । अपरम् । एतत् कुतूहलम एतस्य दुरात्मनः । यद् उत्पतनेन 12 मार्जारमर्कटादयो ऽपि तिरस्कृताः । बहत्स्फिग् आह । अथ ज्ञायते कस्मिंश्चित प्रदेशे तस्य बिलम । वूटकर्ण आह । भो भगवन । न वेद्मि । सो ऽब्रवीत् । नूनं निधानस्योपरि तस्य 15 बिलम । निधानोमणा निश्चितं द्राक् कूदते ऽसौ । उक्तं च । ऊष्मा हि वितजो वृद्धिं । तेजो नयति देहिनाम्। किं पुनस तस्य संभोगस । त्यागधर्मसमन्वितः ॥ 52 ॥ तथा c। नाकस्माच् छाण्डिलीमाता । विक्रीणाति तिलैस तिलान्। लुञ्चितान इतरैर् यत्र । हेतुर् अत्र भविष्यति ॥ 53 ॥ 21 बूटकर्ण आह । कथम् एतत् । सो ऽब्रवीत् । 18 Page #150 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROV, TORTOISE, AND DEER. Book II. 137 Tale iii: Hulled grain for unhulled. // कथा 3 ॥ कदाचिद् अहं कस्मिंश्चिद् अधिष्ठान ऋतुयहणनिमित्तं कम अपि ब्राह्मणम आवासार्थ प्रार्थितवान् । ततो मम ब्राह्मणेनावासो दतः । तचाहं देवतार्चनादिपरस तिष्ठामि । अथान्यस्मिन्न अहनि प्रत्यूषप्रबुद्धो ब्राह्मणब्राह्मण्योः संवादं दत्तावधानः शृणोमि । ब्राह्मणः प्राह । ब्राह्मणि । प्रभाते दक्षिणायनसंक्रान्तिर् अनन्त- 7 फलदा भविष्यति । तद् अहं ग्रामान्तरं प्रतिग्रहार्थ यास्यामि । त्वया ब्राह्मणस्यैकस्य सूर्योद्देशेन यथाशक्ति भोजनं दातव्यम । इति । अथ तच् छ्रुत्वा ब्राह्मणी परुषवचनैस तं भर्सयमाना " प्राह । कुतस ते दरिद्रस्य ब्राह्मणस्य भोजनप्राप्तिः । तत् किं न लज्जस एवं ब्रुवन । अपि च । न मया तव हस्तायं । प्राय लब्धं कचित मुख्म्। 12 नास्वादितं च मिष्टान्नं । का कथा भूषणादिषु ॥ 54 ॥ तच् छ्रुत्वा भयवस्तो विजो मन्दं मन्दं प्राह । ब्राह्मणि । नैतद् युज्यते वक्तुम् । उक्तं c। ग्रासाद् अर्धम अपि पासम । अर्थिभ्यः किं न दीयते । इच्छानुरूपो विभवः । कदा कस्य भविथति ॥ 55 ॥ तथा c। ईश्वरा भूरिदानेन । यल लभन्ते फलं किल । दरिद्रस तच च काकिण्या । प्राप्नयाद् इति नः shrutiH॥56॥ यच्छज जलम् अपि ज्ल्दो। वल्लभताम एति सकललोकस्य । 21 नित्यं प्रसारितकरो । मिमो ऽपि न वीक्षितुं शक्यः ॥ 57 ॥ ar 16 Page #151 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS%3B 138 Tale ill: Hulted grain for unhulled. Tale iv: Too greedy jackal. एवं ज्ञात्वा दरिद्रैर् अपि स्वल्पाल्पेतरम अपि समये पात्रे देय्म्। उक्तं ca । ytH। hai सत्पात्रं महती श्रद्धा । काले देयं ythocitm। yad दीयते विवेकस् । तद् अनन्ताय कल्पते ॥ 5 ॥ तथा च प्रोक्तं कैश्चित् । ___ अतितृष्णा न कर्तव्या । *तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य । शिखा भवति मस्तके ॥ 19 ॥ ब्राह्मण्य आह । कथम् एतत् । ब्राह्मणः कथयति । ॥ कथा 4 ॥ 1 अस्ति कस्मिंश्चित प्रदेशे कश्चित् पुलिन्दः । स पापईइ कर्तु प्रस्थितः । अथ तेन गच्छता महाजनपर्वतशिखराकारः क्रोडः समासादितः । तं चासौ दृष्ट्वा आ *कर्णान्नं बाणम आकृष्णेमं 12 लोकम् अपठन् । न मे धनुर् नापि च बाणयोजनं दृष्ट्वापि शङ्कां समुपैति शूकरः । यथा च पश्याम्य अहम अस्य निश्चयं यमेन नूनं प्रहितो ममान्तिकम् ॥ 60 ॥ अथासौ तीक्ष्णसायकेन समाहतः । शूकरेणापि कोपाविष्टेन 18 बालेन्दुद्युतिना दंष्ट्रायेण पाटितोदरः पुलिन्दो गतासुर् भुवि पपात । अथ लुब्धकं व्यापाद्य शूकरो ऽपि शरमहारवेदनया पञ्चत्वम् उपागतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्नमृत्युः । शृगाल इतश चेतश च परिभ्रमन् अमु देशम आजगाम । यावत पश्यति वराहपुलिन्दी वाव् अपि पञ्चत्वम् उपागतौ । ततः upa Page #152 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 139 Tale iv: Too greedy jackal. Tale lii: Hulled grain for unhulled. प्रहृष्टो व्यचिन्तयत् । अनुकूलो मे विधिः । तेनैतद् अचिन्तितम् उपस्थितं भोजनम् । अथवा साथ्व इदम उच्यते । / अकृते ऽथ् उद्यमे पुंसाम । अन्यजन्मकृतं फलम् । शुभाशुभं समभ्येति । विधिना संनियोजितम् ॥ 61 ॥ तथा c। यस्मिन् देशे च काले च । वयसा यादृशेन वा। कृतं शुभाशुभं कर्म । तत् तद् एवानुभुज्यते ॥ 62 ॥ तद् अहं तथा भक्षयामि । यथा मे बहून्य अहानि प्राणयात्रा भवति । तत् तावद् एनं स्नायुपाशं धनुःकोटिगतं भक्षयामि . पादाभ्याम् आदाय शनैः शनैः । इति । उक्तं ca । ytH। शनैः शनैः प्रभोक्तव्यं । स्वयं वित्तम उपार्जित्म्। रसायनम् इव प्राज्ञैर् । हेलया न कथंचन ॥ 63 ॥ 12 इति विचिन्य चापचटितकोटिं मुखमध्ये क्षिप्त्वा स्नायुं भक्षयितुम आरब्धः । ततश च बुटितपाशे तालुप्रदेशं विदार्य चापकोटिर् मस्तकमध्येन शिखावन निस्स्क्रान्ता। सो ऽपि तवेदनया निर्गतया 15 परासुर् अभूत् ॥ 1 अतो ऽहं ब्रवीमि । अतितृष्णा न कर्तव्या । इति । पुनर् अय् आह । ब्राह्मणि । न श्रुतं भ्वाया। ___ आयुः कर्म च वित्तं च । विद्या निधनम् एव च । 1 पञ्चैतानि हि सृज्यन्ते । गर्भस्थस्यैव देहिनः ॥ 64 ॥ अथैवं प्रतिबोधिता ब्राह्मणी प्राह । यद्य् एवम् । तर्हि । सन्ति 21 मे गृहे स्तोकास तिलाः। तांश चूर्णयित्वा तिलचूर्णेन ब्राह्मणं भोज्यिस्स्यामि। तस्यास तद वचनम आकर्ण्य ब्राह्मणो यामान्तरं gtH। तयापि ते तिला उष्णोदकेन सह संमई लुञ्चित्वा सूर्यातपे 24 18 Page #153 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS%3B 140 Tale iii: Hnited grain for unhuiled. Tate ii : Mouse and two monks. दताः । एतस्मिन्न अन्तरे तस्या गहे कर्मव्ययतया तेषां तिलानां मध्ये कश्चित् सारमेयो मूबोत्सर्ग चकार । तद् दृष्ट्वा सा व्यचिन्तयत् । अहो । पश्य नैपुण्यं पराङ्मुखीभूतस्य विधेः । यद् एतान : अपि तिलान अभोज्यान कृतवान् । तद् अहम् एतान समादाय कस्यचिद् गृहं गत्वा लुञ्चितैर् अलूञ्चितान आनयामि । सर्वो ऽपि जनो ऽनेन विधिना दास्यति । इति । अथ ताञ् शूर्पे । निधाय गृहाद् गृहं प्रविशन्तीदम आह । अहो । गृह्णातु कश्चिद् अलुञ्चितैस् तिलैर् लुञ्चितांस तिलान् । अथ यस्मिन् गृहे ऽहं भिक्षार्थ प्रविष्टः । तब सा तिलान् आदाय प्रविष्टा पूर्वोक्तम् । एवाह । अथ तगृहिण्या प्रहृष्टयालुञ्चितैर् लुञ्चितास तिला गृहीताः। तथा च प्रवृत्ते तस्या भर्ता समायातः । तेन साभिहिता। 1 भद्रे । किम इदम । इति । सा कथयति । समर्घा मया तिला 12 लब्धा लुञ्चिता अलुञ्चित्तैः । इति । ततः स विताब्रवीत् । कस्य *संबन्धिन इमे तिलाः । तत्र तत्सुतः कामन्दकिर् आह । शाण्डिलीमातुः । सो ऽब्रवीत् । भद्रे । सातीव निपुणा व्यवहार- 15 कुशला च । ततस् त्याज्या एते तिलाः । यतः । नाकस्माच् छाण्डिलीमाता विक्रीणाति तिलैस तिलान । इति ॥ ___*तन निश्चितं निधानोपजनिताच कूर्दनशक्तिर अस्य । 15 एवम् उक्वा स भूयो ऽय् आह । अथ ज्ञायते तस्य क्रमणम् । वूटकर्ण आह । भगवन । ज्ञायते । यतो न स एकाकी समभ्येति । किं तु यूथपरिवृतः । बृहत्स्फिम् आह । भोः । समस्ति किंचित् - * खनित्रकम् । सो ऽब्रवीत् । बाढम् अस्ति । एषा सुहस्तिका सर्वलोहमयी । अभ्यागत आह । तर्हि । प्रत्यूषे त्वया मया सह प्रबोद्धव्यम । येन हाव् अपि चरणमलितायां भूमौ तत्पादानु- 5 Page #154 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 141 Tale ii: Mouse and two monks. Fable-stanza (67): Deer does not escape death. Tale ii. vasa 12 सारिणी गच्छावः । मयापि तस्य दुरात्मनस तद् वजपातसदृशं वचः समाकर्ण्य चिन्तितम् । अहो । विनष्टो ऽस्मि । इति.| यतः साभिप्रायाण्य् अस्य वचांसि श्रूयन्ते । नूनं यथा निधानं लक्षितम् । तथा दुर्गम् अपि मामकं ज्ञास्यति । इति । एतद् अभिप्रायाद् एव ज्ञ्याय्ते.| उक्तं च । यतः । सकृद् अपि दृष्ट्वा पुरुषं । विहान जानाति सारतां त्स्य्। 6 हस्ततुलयापि निपुणाः । पलपरिमाणं विगणयन्ति ॥ 65 ॥ मा तथा c। वाञ्छैव सूचयति पूर्वतरं *भविष्यन पुंसो ऽन्यजन्मसुकृतं यदि वेतरच् च । विज्ञायते शिशुर अजातकलापचिहः प्रत्युत्पदैः परिसरन सरसः कलापी ॥ 66 ॥ ततो ऽहं भयवस्तमना दुर्गमार्ग परित्यज्य सपरिवारो ऽन्यमार्गेण गन्तुं प्र्वृत्त्ः। ततो ऽये बृहत्कायो मार्जारः संमुखीनम् अस्मवृन्दम् अव- 15 लोक्य यूथमध्ये पपात । अथ ते मूषका मां कुमार्गगामिनं गर्हन्तो हतशेषास तद् एव दुर्ग रुधिराप्लावितवसुंधराः प्रविष्टाः । अथवा साध्व् इदम उच्यते । / 18 छित्वा पाशम् अपास्य कूटरचनां भङ्का बलाद वागुरां पर्यन्ताग्निशिखाकलापजटिलान निर्गत्य दूर वनात् । घ्याधानां शरगोचराद् अतिजवेनोमुत्य धावन मृगः 21 कूपान्तः पतितः करोतु विधुरे किं vA vidhau paurussm||67|| sorld अथाहम एको ऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । परिव्राजको ऽपि रुधिरबिन्दुचर्चितां भूमिम् avalokya tenaiva 24 Page #155 -------------------------------------------------------------------------- ________________ 142 Book II. THE WINNING OF FRIENDS ; Tale ii: Mouse and two monks. मार्गेण दुर्ग गतः । ततश च सुहस्तिकया खनितुम् आरब्धः । अथ नेन खनता प्राप्तं तन निधानम् । यस्योपरि सदैवाहं कृतवसतिर् यस्योमणा च दुर्गम् अपि गच्छामि । इति । ततो हृष्टमना । अभ्यागत इदम ऊचे । भी बूटकर्ण । स्वपिहीदानी निःशङ्कः । अस्योपणा मूषकस त्वां जागरितवान् । एवम उक्ला *तन निधानम् आदाय मठाभिमुखौ प्र्त्स्थाते। - अहम् अपि यावत् तत् स्थानम् आगच्छामि । तावद् अरमणीयम् उहेगजननं वीक्षितुम् अपि न shknomi। *अचिन्तयं च । अहो । किं करोमि । क गच्छामि । कथं मे स्यान मनसः । प्रशान्तिः । एवं चिन्तयतो मे महत्ता कष्टेन स दिवसो जगाम । अथास्तम् इते सहस्रकिरणे सोवेगी निरुत्साहम तस्मिन्न् एव मठे सपरिवारः प्रविष्टः । अथास्मत्परियहशब्दम आकर्ण्य 12 बूटकों *भूयो भूयो ऽपि भिक्षापात्रं जर्जरवंशेन ताडयितुम आरब्धः । अथासाव् अभ्यागतो ऽब्रवीत् । सखे । किम् अद्यापि न निःशङ्को निद्रां गच्छसि । स आह । भगवन । आयातो नूनं सपरि- 15 जनो दुष्टमूषकः । तद्याद् एतत् करोमि । ततो विहस्याभ्यागतः प्रोवाच । सखे । मा भैषीः । वित्तेन सह गतो ऽस्य कूर्दनोत्साहः । यतः सर्वेषाम् अपि जन्तूनाम् एषा गतिः । उक्तं c। यद् उत्साही सदा मर्त्यः । पराभवति यज् जनान । यद् उडतं वदेद वाक्यं । तत् सर्व वितजं बलम् ॥ 6 ॥ अथाहं तच छ्रुत्वा कोपाविष्टो भिक्षापात्रम उद्दिश्य विशेषाद् 21 उत्कूदितो ऽप्राप्त एव भूमौ पतितश च । ततो मां दृष्ट्वा स मे * शत्रुर् बूटकर्णम उवाच । सखे । पश्य पश्य कौतूहलम् । उक्तं ca । ytH। 18 Page #156 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 143 Tale ii : Mouse and two monks. arthena बलवान स्र्वो। 'प्य् अर्थयुक्तश च पण्डितः । पश्यनं मूषकं व्यर्थ । स्वजातिसमतां गतम् ॥ 69 ॥ अथवा साध्व् इदम उच्य्ते। दंष्ट्राविरहितः सर्पो । मदहीनो यथा गजः । नथार्थेन विहीनो ऽत्र । पुरुषो नामधारकः ॥ 7 ॥ तच् छुत्वाहं चिन्तितवान् । अहो । सत्यम् आह ममेष शत्रुः । / यतो ममाद्याङ्गलमात्रम् अपि न कर्दने शक्तिर् अस्ति । *तद धिग अर्थहीनं पुरुषस्य जीवितम् । इति । उक्तं c। अर्थेन तु विहीनस्य । पुरुषस्याल्पमेधसः । / उछिद्यन्ते क्रियाः सर्वा । ग्रीष्मे कुसरितो यथा ॥ 71 ॥ यथा काकयवाः प्रोक्ता । यथारण्यभवास तिलाः। नाममात्रा न सिधै स्युर् । धनहीनास तथा नराः ॥ 72 ॥ 19 सन्तो ऽपि हि न राजन्ते । दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां । श्रीर् गुणानां प्रकाशिनी ॥ 73 ॥ न तथा बाध्यते लोके । प्रकृत्या निर्धनो ज्ञ्ः। यथा द्रव्यं समासाद्य । तविहीनः सुखोचितः ॥ 14 ॥ उन्नम्योन्नम्य तत्रैव । दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था । विधवस्त्रीस्तना इव ॥ 7 ॥ व्यक्तो ऽपि वासरे सत्यं । दौर्ग्त्य्त्म्सावृत्ः। अग्रतो ऽपि स्थितो यत्नाद् । भास्वान अपि न दृश्यते ॥ 76 ॥ इति । एवं विलय भग्नोत्साहस तत् स्वं निधानं गल्लोपधानीकृतं 21 पश्यन व्यर्थश्रमः स्वदुर्ग प्रभातकाले gtH। tataza ca te मद्धृत्या गच्छन्तो मिथो जल्पन्ति । अहो । *असमर्थो ऽयम् उदरपूरणे ऽस्माकम् । केवलम् अस्य पृष्ठल- 24 Page #157 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS; Tale ii: Mouse and two monks. ग्रानां बिडालादिभ्यो विपत्तयः । तत् किम् अनेनाराधितेन । उक्तं च ' यतः । यत्सकाशान् न लाभः स्यात् । केवलाश च विपत्तयः । स स्वामी दूरतस् त्याज्यो । विशेषाच् छस्त्रजीविभिः ॥ 77 ॥ एवं तेषां वचो मार्गे शृखन् दुर्गं प्रविष्टः । यावन् निर्धनत्वात् को ऽपि परिजनमध्यात् सह न प्रविष्टः । तावद् अहं वितर्क- 0 यितुम् आरब्धः । अहो धिग् इयं दरिद्रता । अथवा साधु चेदम् उच्यते । तदास्य मित्राण्य् अपि यान्त्य् अमित्रतां चिरानुरक्तो ऽपि जनो विरज्यते ॥ 79 ॥ तथा च । सर्दु दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते मानो हासम् उपैति शीलशशिनः कान्तिः परिम्लायति । निर्वेदाद् विमुखीभवन्ति सुहृदः स्फीतीभवन्त्य् आपदः पापं यच् च भवेत् परैर् अपि कृतं तत् तस्य संभाव्यते ॥ 78 ॥ यदा हि भाग्यक्षयपीडितां दशां नरः कृतान्तोपहतः प्रपद्यते । 12 शून्यम् अपुत्रस्य गृहं । हृच् छून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः । * सर्व शून्यं दरिद्रस्य ॥ तौ तथा हि । तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोमणा विरहितः पुरुषः स एव चान्यः क्षणेन भवतीत्य् aticitram etat // 41 // 144 vamsa 3 al 15 18 21 Vasa 24 Page #158 -------------------------------------------------------------------------- ________________ 145 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale il: Mouse and two monks. 12 yad vA मादशानां किं धनेन । यस्येदशः फलविपाकः । तत् सर्वथा विभवहीनस्य ममाधुना वनवास एव श्रेयान । यत उक्त्म्। श्रयेन मानाधिकं वासं । भग्नमानं न संश्रयेत् । मानहीनं सुरैः सार्धं । विमानम् अपि वर्जयेत् ॥ 12 ॥ मानम उहहतां पुंसां । वरम् आपत् पदे पदे । नापमानमलच्छन्ना । विस्तारिण्यो ऽपि संपदः ॥ 3 ॥ पुनर् अय् अचिन्तयम् । यात्राकष्टम अपि मरणोपमम् । ytH। kunjasya कीटखातस्य । *दावनिष्कुषितत्वचः । नरोर् अय् ऊषरस्थस्य । भद्रं जन्म न चार्थिनः ॥ 4 ॥ किं च । दौर्भाग्यायतनं धियो ऽपहरणं मिथ्याविकल्यास्पदं पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम् । मूर्त लाघवम आश्रयश च विपदां तेजोहरं मानिनाम अर्थित्वं हि मनस्विनां न नरकात् पश्यामि वस्वन्तरम् ॥ 5 ॥ सर्द तथा c। निद्रव्यो हियम एति हीपरिगतः प्रोन्मुच्यते तेजसा निस्तेजाः परिभूयते परिभवान निर्वेदम् आगच्छति । निर्विणः शुचम एति शोकविधुरो बुया परित्यज्यते निर्बुद्धिः क्षयम् एत्य अहो निधनता सर्वापदाम आस्पदम् ॥ 6 ॥ अन्यच् च । वरम अहिमुखे क्रोधाविष्टे करौ विनिवेशितो विषम् अपि वरं पीत्वा सुप्तं कृतान्तनिवेशने । गिरिगुरुतटान मुक्तः कायो वरं शतधा गती न हि *खलजनात प्राप्तर अथैः प्रियं कृतम आत्मनः ॥ 7 ॥ hari 24 16 18 sardu 21 U Page #159 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS; Tale ii: Mouse and two monks. api ca / वरं विभवहीनेन । प्राणैः संतर्पितो ऽनलः । नोपकारपरिभ्रष्टः । कृपणो ऽभ्यर्थितो जनः ॥ एए ॥ वरं पर्वतदुर्गेषु । भ्रान्तं वनचरैः सह । , न तु दीनाक्षरं वाच्यं देहीति कृपणं वचः ॥ ए ॥ अथ चैवं गते केन नामान्योपायेन जीवितं स्यात् । किं चौर्येण । 0 तद् अपि परस्वादानात् कष्टतरम् ' यत्कारणम् । वरं मौनं नित्यं न च वचनम् उक्तं यद् अनृतं 146 वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्व् अभिरतिर् वरं भिक्षार्थित्वं न च परधनास्वादनमतिः ॥ 90 ॥ अथवा किं परपिण्डेनात्मानं पोषयामि । तद् अपि कष्टं भोः 12 कष्टम् । एतद् अपि द्वितीयं मृत्युद्वारम् । उक्तं च । सिख 3 रोगी चिरप्रवासी । परान्नभोजी परावसथशायी । यज् जीवति तन् मरणं' यन् मरणं सो ऽस्य विश्रामः ॥ 91 ॥ r 15 तत् सर्वथा तद् एव बृहत्स्फिगपहृतं धनम् आत्मीकरोमि । मया हि तयोर् दुरात्मनोर् उच्छीर्षकसंनिधाने धनपेटिका दृष्टास्ति । तापहारं कुर्वतो मे मृत्युर् अपि श्रेयान् । यतः । स्ववित्तहरणं दृष्ट्वा ' कातरो यस् तितिक्षते । पितरो ऽपि न गृह्णन्ति । तद्दत्तम् उदकाञ्जलिम् ॥ 92 ॥ इति । एवं संप्रधार्य रात्रौ तत्र गत्वा निद्रावशम् उपगतस्य तस्य 21 मया पेटिकायां यावच् छिद्रं कृतम् ' तावत् प्रबुद्धो ऽसौ तापसः । ततो जर्जरवंशप्रहारेण तेनाहं शिरसि ताडितः कथंचिद् आयुःसावशेषतया न मृतो ऽस्मि । इति । अथवा । 18 24 Page #160 -------------------------------------------------------------------------- ________________ or, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 147 Tale li: Mouse and two monks. Tale v: Mr. What-fate-ordains. - प्राप्तव्यम अर्थ लभते मनुष्यो *देवो ऽपि तं लवयितुं न shktH। तस्मान न शोचामि न विस्मयो मे यद् अस्मदीयं न हि तत् परेषाम् ॥ 93 ॥ काककूर्मी पृच्छतः । कथम् एतत् । हिरण्यः कथयति । उप ॥ कथा 5 ॥ अस्ति कस्मिंश्चिन नगरे सागरदत्तो नाम वणिक् । तत्सूनुना रूपकशतेन विक्रीयमाणः पुस्तको गृहीत्ः। तस्मिंश च लिखितम अस्ति । प्राप्तव्यम् अर्थ लभते म्नुथ्ः॥ इति । तं दृष्ट्वा सागरदत्तेन सूनुः पृष्टः । पुत्र । कियता मूल्येनेष पुस्तको गृहीतः । इति । सो ऽब्रवीत् । रूपकशतेन । तच् छ्त्वा 12 सागरदतो ऽब्रवीत् । धिग मूर्ख । लिखितैकश्लोकयादं पुस्तकं रूपकशतेन यद् गृह्मासि । एतया बुद्ध्या कथं द्रव्यस्योपार्जनं करिथसि । अद्यप्रभृति त्वया मम गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्य 15 गृहान निर्वासित्ः। ___sa च तेन निदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम आश्रित्यावस्थितः । अथ कतिपयदिवसैस तन्नगरनिवा- 18 सिना केनचिद् असौ पृष्टः । कुतो भवान आगतः । किनामधेयो वा । इति । असाव् अब्रवीत् । प्राप्तव्यम अर्थ लभते *मनुष्यः । Page #161 -------------------------------------------------------------------------- ________________ 148 Book II. THE WINNING OF FRIENDS ; Tale v: Mr. What-fate-ordains. iti / अथान्येनापि पृष्टम तथैवाब्रवीत् । एवं यः कश्चित् पृछति । तस्येदम एवोतरं वितरति । एवं च तस्य प्राप्तव्यमर्थम् इति प्रसिद्ध नाम जात्म्। ___अथ राजकन्या चन्द्रमती नामाभिनवयौवनरूपसंपन्ना सखीद्वितीयकस्मिन दिवसे नगरं निरीक्षमाणा तिस्स्त्थ्ति। तत्रैव कश्चिद् राजपुत्रो ऽतीव रूपसंपन्नो मनोरमश च तस्याः कथम् अपि 6 दिववशाद् दृष्टिगोचरे गतः । तद्दर्शनसमकालम् एव कुसुमबाणबाणाहतया तया निजसख्य अभिहिता । ह्ले। यथा किलानेन सह समागमो भवति । तथाद्य त्वया यतितव्यम् । एवं श्रुत्वा ? सखी शीघ्रं तत्सकाशं गत्वाब्रवीत् । यद् अहं चन्द्रमत्या वदन्तिकं प्रेषिता । भणितं च त्वां प्रति तया । यन मम त्वदर्शनान मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रं मदन्तिकं न 12 *समेष्यसि । तदा मे मरणम् एव । इति श्रुत्वा तेनाभिहित्म्। यद्य् अवश्यं मया तत्रागन्तव्यम् । तत् कथय । केनोपायेन प्रवेष्टव्यम् । अथ सख्याभिहितम् । रात्रौ सौधोत्सङ्गावलम्बितया 15 दृढवरत्रया वया तत्रारोढव्यम् । सो ऽब्रवीत् । य एवं निश्चयो भवत्याः । तद् अहम एवं करिष्यामि । इति निश्चित्य सखी चन्द्रमतीसकाशं ग्ता। अथागतायां रजन्यां स राजपुत्रः स्वचेतसा 18 व्य्चिन्त्य्त्। गुरोः सुतां मिचभार्या । स्वामिसेव्क्घिनीम्। यो गछति पुमाल लोके । तम आहुर् ब्रह्मघातकम् ॥ 94 ॥ 1 अपरं च । अयशः प्रायते येन । येन चाधोगतिर् भ्वेत्॥ स्वार्थाच् च पश्यते येन । तत् कर्म न समाचरेत् ॥ 95 ॥ Page #162 -------------------------------------------------------------------------- ________________ 149 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale v: Mr. What-fate-ordains. iti samyag विचार्य स न तत्सकाशं जगाम । अथ प्राप्तव्यमर्थः पर्यटन धवलगृहपाचे रावाव् अवलम्बितवरचां दृष्ट्वा * कौतुकाद् धृष्टहृदयस् ताम अवलम्ब्याधिरूढः । तया च राजपुया । स : एवायम । इत्य् आश्वस्तचित्तया स्नानखाद्यपानाच्छादनादिना संमान्य तेन सह शयनतलम आश्रितया तदङ्गसङ्गसंजातहर्षरोमाञ्चितगाचयोक्तम् । युष्मदर्शनमात्रानुरक्तया. मयात्मा तुभ्यं । प्रदतः । ममान्यो भर्ता मनसापि न भविष्यति । इति ज्ञात्वा किं मया सह न ब्रवीषि । सो ऽब्र्वीत्। प्राप्तव्यम् अर्थ लभते मनुष्यः । / इति । अथ तद् आकर्ण्य स्तम्भित हृदयया त्वरिततरं वरचयावतारितः । स तु गत्वा खण्डदेवकुले प्रसुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्तसंकेतको यावद् दण्डपाशिकः प्राप्तः । तावद् असी 12 पूर्वसुप्तस तेन दुष्टः । रहस्यसंरक्षणार्थम अभिहितश च । को भवान । सो ऽब्रवीत् । / प्राप्तव्यम् अर्थ लभते मनुष्यः । 15 इति श्रुत्वा दण्डपाशिकेनाभिहितम् । शून्यं देवगृहम् इदम् । तद् । अब मदीयशयने गत्वा स्वपिहि । तथा प्रतिपद्य स मतिविपर्यासाद् अन्यशयने सुप्तः । अथ तस्यारक्षकस्य बृहत्कन्यकाविन- 18 यवती नाम रूपयौवनसंपन्ना कस्यापि पुरुषस्यानुरक्ता संकेतकं दत्वा तत्र शयने सुनासीत् । अथ सा तम् आगतं दृष्ट्वा । स एवायम् अस्मबल्लभः । इति रात्रौ धनतरान्धकारव्यामोहितोत्थाय 21 गन्धर्वविवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितनयनवदनकमला तम आह । किम् अद्यापि मया सह विश्रब्धं भवान न ब्रवीति । सो ऽब्रवीत् । 24 Page #163 -------------------------------------------------------------------------- ________________ 150 Book II. THE WINNING OF FRIENDS%3B Tale v: Mr. What-fate-ordains. प्राप्तव्यम् अर्थ लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम् । यत् कार्यम असमीक्षितं क्रियते । तस्येदृक्फलपाको भवति । एवं विमृश्य सविषादया तया निर्भर्त्य निःसारितो ऽसौ यावद् वीथीमार्गेण गच्छति । तावद् अन्यविषयवासी वरकीर्तिनामवरो महता वाद्यशब्देनागच्छति । प्राप्तव्यमर्थो ऽपि तैः । सह गन्तुम आर्ब्ध्ः। अथ यावत् प्रत्यासन्ने लग्नसमये राजमा सन्नश्रेष्ठिगृहवारि रचितमण्डपवेदिकायां कृत कौनुकमङ्गलवेषा वणिक्कन्या तिष्ठति । तावन मदमतो हस्त्य् आरोहकं हत्वा प्रणश्य , जनकोलाहलेन लोकम् आकुलयंस तम एवोद्देशं संप्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्न अवसरे भयतरललोचनाम एकाकिनी कन्याम अवलोक्य । 12 मा भैषीः । अहं ते परित्राता । इति सुधीरं स्थिरीकृत्य दक्षिणपाणी संगृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यैर् हस्तिनं निर्भर्त्सतवान् । कथम् अपि दैववशद् अपयाति हस्तिनि 15 यावत् समुहबान्धवो वरकीर्तिर् अतिक्रान्ते लग्नसमये समागछति । तावद् वधूर अन्येन हस्ते गृहीता तिष्ठति । तं दृष्ट्वा वरकीर्तिनाभिहितम् । भोः श्वशुर । विरुद्धम् इदं त्वयानुष्ठितम । 15 यन मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता । इति । सो ऽब्रवीत् । भोः । अहम अपि *हस्तिभयपलायितो भवद्भिः सहायातो न जाने । किम इदं वृतम् । इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः । वत्से । न 21 त्वया सुन्दरं कृत्म्। तत् कथ्यताम् । को ऽयं वृत्तान्त्ः। साब्र्वीत्। अहम एतेन प्राणसंशयाद् रक्षिता । तद् एनं मुक्त्वा मम जीवन्या नान्यः पाणिं *यहीयति । अनेन वार्ताव्यतिकरण रजनी vyussttaa। 24 Page #164 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 151 Tale v: Mr. What-fate-ordains. Tale il: Mouse and two monks. ____ atha प्रातः संजातमहाजनसमवाये तं वार्ताव्यतिकरं श्रुत्वा राजदुहिता तम् उद्देशम् आग्ता। कर्णपरंपरया श्रुत्वा दण्डपाशिकदुहितापि तत्रैवाजगाम । अथ तं महाजनसमवायं श्रुत्वा : राजापि स्वयं तत्रैवागतः प्राप्तव्यमर्थ प्रत्य् आह । विश्रब्धं कथय । कीदृशो ऽसौ वृत्तान्तः । इति । सो ऽब्रवीत् । प्राप्तव्यम् अर्थ लभते मनुष्यः । अथ राजकन्या स्मृत्वाब्रवीत् । देवो ऽपि तं लकयितुं न शक्तः । ततो दण्डपाशिकदुहिताब्रवीत् । तस्मान न शोचामि न विस्मयो मे। तद् अखिलम आकर्ण्य वणिग्दुहिताब्रवीत् । यद् अस्मदीयं न हि तन परेषाम् । अथ राजा तेषां सर्वेषाम अय् अभयप्रदानं दत्वा पृथक् पृथग वृतान्तान ज्ञात्वावगततत्वस तस्मै स्वदुहितरं सबहुमानं यामसहस्रेण सह पुनर् दत्वा । अपुत्रो ऽस्मि । इति यौवराज्ये तम् 15 अभिषिक्तवान् । सो ऽपि स्वगोत्रेण सह विविधभोगान उपभुजानः सुखेनावस्थितः ॥ अतो ऽहं ब्रवीमि । प्राप्तव्यम अर्थ लभते मनुष्यः । इत्यादि । 18 पुनर् अपि हिरण्यो ऽब्रवीत् । सो ऽहम एवं विचिन्य धनव्यामोहान् प्रतिनिवृत्तः । सुष्टु खल्व इदम् उच्य्ते। .. ज्ञानं चक्षुर् न तु दृक् । शीलं सुकुलीनता न कुल्ज्ञ्म्। स संतोषश च समृद्धिः । पाण्डित्यम् अकार्यविनिवृत्तिः ॥ 96 ॥ ar 12 Page #165 -------------------------------------------------------------------------- ________________ 152 Book II. THE WINNING OF FRIENDS: Tale ii: Mouse and two monks. - 00 // tthaa| सर्वाः संपतयस तस्य । संतुष्टं यस्य मानसम् । उपानगूढपादस्य । ननु चर्मावृतैव भूः ॥ 97 ॥ न योजनशतं दूरं । वाह्यमानस्य तृस्स्न्न्या। संतुष्टस्य करप्राप्ने । 'प्य् अर्थे भवति नादरः ॥ 9 ॥ तृष्णे देवि नमम तुभ्यं । धैर्यविप्लवकारिणि । विष्णुस त्रैलोक्यनाथो ऽपि । यत् त्वया वामनीकृतः ॥ 9 ॥ न ते किंचिद् अकर्तव्यम् । अप्मान्कुत्त्म्बिनि। *आस्वादयसि यत् तृष्णे । दाक्षिण्यसहितान अपि ॥ 10 ॥ . *असह्यान्य अपि सोढानि । गदितान्य् अप्रियाण्य् अपि । स्थितः परगृहद्वारि । तृष्णे निवृत्तिम् आनुहि ॥ 101 ॥ अपि c। 12 पीतं दुर्गन्धि तोयं कुशलवरचिते सस्तरे चापि सुप्तं सोढः कान्तावियोगो निजजठररुजा दीनम उक्तं परेषाम् । पद्मां यातं पयोधेस तरणम् अपि कृतं धारितं कर्परार्धं 15 तृष्णे कर्तव्यम् अन्यद् भवति यदि हते क्षिप्रम आदिश्यतां तत् ॥ 102 ॥ रग् हेतुप्रमाणयुक्तं । वाक्यं न श्रूयते दरिद्रस्य । अगुणं परुषम् अनर्थ । वाक्यं श्रव्यं समृद्धस्य ॥ 10 ॥ धनवान दुष्कुलीनो ऽपि । लोके पूज्यतमो न्र्ः। शशिनस् तुल्यवंशो ऽपि । निर्धनः परिभूयते ॥ 104 ॥ गतवयसाम अपि पुंसां । येषाम अर्था भवन्ति ते त्रुन्नाः। अर्थेन तु हीना ये । वृद्धास ते यौवने ऽपि स्युः ॥ 105 ॥ ar 18 Page #166 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Tale ii: Mouse and two monks. tyajanti मित्राणि धनेन हीनं पुत्राश च दाराश च सहोदराश च । तम् अर्थवन्तं पुनर् एव यान्ति ह्य् अर्थो ऽच लोके पुरुषस्य बन्धुः ॥ 106 ॥ एवम् अवधार्य स्वभवनम् अहं गतो यावत् । तावद् अचान्तर एष लघुपतनको ममान्तिकम् आगत्य पृष्टवान् इद्द्रागमनाय । सो ऽहम् अनेनैव सार्धं भवत्सकाशम् आगतः । तद् एतद् भवतां निर्वेदकारणम् आख्यातम् । साधु bredam ucyate । Book II. 153 Frame-story. समृगोरगमातङ्कं । सदेवासुरमानवम् । आ मध्याह्नात् कृताहारं । भवतीह जगत्त्रयम् ॥ 107 ॥ कृत्स्नाम् अपि धरां जित्वा कष्टां प्राप्यथवा दशाम् । वेलायां भोक्तुकामस्य । लभ्या तण्डुलसेतिका ॥ 108 ॥ तस्याः कृते बुधः को नु । कुर्यात् कर्म विगर्हितम् । नुबन्धात् पापिष्ठां । नरो निष्ठां प्रपद्यते ॥ 109 ॥ तच् च श्रुत्वा मन्थरकः समाश्वासयितुम् आरब्धः । भद्र । नाधृतिः कार्या । यत् स्वदेशपरित्यागः कृतः । इति । तद् बुध्यमानो ऽप्य् अकार्ये किं मुह्यसि । अपि च । शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस तु क्रियावान् पुरुषः स विद्वान् । संचिन्तितं व औषधम् आतुरं हि किं नाममात्रेण करोत्य् अरोगम् ॥ 110 ॥ को धीरस्य मनखिनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तम् एव कुरुते बाहुप्रतापार्जितम् । यद् दंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हतद्विपेन्द्ररुधिरैस तृष्णां छिनत्य् अर्थिनाम् ॥ 111 ॥ तत् । भद्र । नित्यम् उद्यमपरेर् भाव्यम् । क्व धनं भोगा वा यास्यन्ति । यतः । निपानम् इव मण्डूकाः । सरः पूर्णम् इवाण्डजाः । सोद्योगं स्वयम् आयान्ति । सहायाश् च धनानि ca ॥ 112 ॥ upa X 3 sardu 9 12 15 18 indra 21 24 27 Page #167 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS; 1541 - Frame-story: Dove, mouse, crow, tortoise, and deer. athvaa| उत्साहसंपन्नम् अदीर्घसूत्रं *क्रियाविधिज्ञं व्यसनेष्व् asktm। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥ 113 ॥ उप अथ्वा। अकृपणम् अशटम अचपलं । योगिनम् अविषादिनं वुधं shuurm। यदि नाश्रयति नरं श्रीः । श्रीर् एव हि वञ्चिता भवति ॥ 114 ॥ अर् 6 अपि च । अव्यवसायिनम् अलसं । दैवपरं साहसाच च प्रिहीन्न्म्। प्रमदेव हि वृद्धपतिं । नेच्छत्य् अवगुहितुं लक्ष्मीः ॥ 115 ॥ न स्वल्पम अप्य अध्यवसायमीरोः करोति विज्ञानविधिर गुणं हि। अन्धस्य किं हस्ततलस्थितोऽपि निवर्तयेद् अर्थम दह प्रदीपः ॥ 116 ॥ दातारोऽप्य् अत्र याचन्ते । हन्तारोऽप्य् अबलैर् हताः । याचितारो न याचन्ते । नराः कर्मविपर्ययात् ॥ 117 ॥ न चेतन मन्तव्यं भवता । स्थानभ्रष्टा न शोभन्ते । दन्ताः केशा नखा न्राः। इदं हि कापुरुषव्रतम् । यत् स्वं स्थानं न परित्यजेत् ॥ 118 ॥ इति । न हि शक्तिमतां स्वदेशपरदेशयोः कश्चिद् विशेषः । उक्तं च । यतः । शूराश च कृतविद्याश च । रूपवत्यश च योषितः । यत्र यच हि गच्छन्ति । तत्र तत्र कृताल्याः॥119॥ पटुर् इह पुरुषः पराक्रमे भवति सदा प्रभुर अर्थसाधने । न हि सदृशमतिर बृहस्पतेः शिथिलपराक्रम एष nishcyH॥120॥ अप तद् यछ अर्थरहितो भवान् । तथापि प्रज्ञोत्साहसंपन्नो न सामान्य्पुरुस्स्तुल्य्ः। ytH। apa विनाप्य अथैर् धीरः स्पृशति बहुमानोन्नतिपदं परिष्वक्तो ऽप्य अथैः परिभवपदं याति कृप्न्न्ः। स्वभावाद् उद्भूतां गुणसमुदयावाप्तिविपुलां दुतिं संहीं न श्वा कृतकनकमालोऽपि लभते ॥ 121 ॥ सिख 30 किं c। उत्साहशक्तियुतविक्रमधैर्यराशिर् सिख यो वेत्ति गोप्पदम वाल्पतरं smudrm। Page #168 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 155 Frame-story: Dove, inouse, crow, tortoise, and deer. vasa वल्मीकशृङ्गसदृशं च सदा नगेन्द्र लक्ष्मीः स्वयं तम् उपयाति न दीनसत्त्वम् ॥ 122 ॥ अपरं c। नात्युच्चं मेरुशिखरं । नातिनीचं रसातलम् । व्यवसायद्वितीयानां । नात्यपारी महोदधिः ॥ 123 ॥ अथ्वा। सधन इति को मदस ते । गतविभवः किं विषादम उपयासि । करकलितकन्दुकसमाः । पातोत्पाता मनुष्याणाम् ॥ 124 ॥ तत् सर्वथा जलबुद्वदा वास्थिराणि यौवनानि धनानि ca । ytH। मेघच्छाया खलप्रीतिर । *नवसस्यानि योषितः । किंचित्कालोपभोग्यानि । यौवनानि धनानि च ॥ 125 / / तद् बुद्धिमता चञ्चलं धनम् आसाद्य दानभोगाभ्याम् एव सफलतां नेय्म्। उक्तं च । आयासशतलब्धस्य । प्राणेभ्यो ऽपि ग्रीय्स्ः। गतिर एकव वित्तस्य । दानम् अन्या विपत्तयः ॥ 126 ॥ अपरं c। न ददाति यो न भुते । सति विभवे नैव तस्य तद् वित्तम् । कन्यारत्नम व गृहे । तिष्ठत्य अर्थे परस्यैव ॥ 127 ॥ तथा c। atisNcylubdhaanaaN| vittam anyasya कारणे । अन्यैः संचीयते यत्नात् । क्षौद्रम अन्यैश च पोयते ॥ 128 ॥ तत् सर्वथा *देवम् एवात्र कारणम् । उक्तं च । संग्रामे प्रहरणसंकटे गृहे वा दीप्तानौ गिरिविवरे महोदधौ वा। सपैर् वा सह वसताम् उदीर्णवक्तैर् नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ 129 / / प्रलिअ तद् भवान् यद् अरोगः संतुष्टश् च । स एव परमो लाभः । उक्तं c। सप्तद्वीपाधिपस्यापि । तृष्णा यस्य विस्र्पिन्नी। दरिद्रः स तु विज्ञेयः । संतुष्टः परमेश्वरः ॥ 130 ॥ किं c। दानेन तुल्यो निधिर् अस्ति नान्यः संतोषतुल्यं धनम् अस्ति किं वा। विभूषणं शीलसमं कुतो ऽस्ति लाभो ऽस्ति नारोग्यसमः पृथिव्याम् ॥ 131 ॥ उप न चेतन मन्तव्यम् । अर्थच्युतः कथम् अहं वर्तिष्ये । यतो वित्तं हि विनाशि । स्थिरं पौरुषम् । उक्तं c। सकृत् कन्दुकपातं हि । पतत्य् आर्यः पतन्न अपि। कातरस तु पतत्य एव । मृत्पिण्डपतनेन hi ॥ 132 ॥ 21 Page #169 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS ; 156 Frame-story. Tale vi: Weaver and Stingy and Bountiful. किं बहुना । श्रूयतां कार्यतत्त्वम् । केचिद् अत्र पुरुषा धनभोगभोगिनः । केचि छ धनरचितार एव भवन्ति । तथा चोक्त्म्। अर्थस्योपार्जनं कृखा । नैवाभाग्यः स्म्भुते। अरण्यं महद् आसाद्य । मूढः सोमिलको यथा ॥ 133 ॥ हिरण्य आः। कथम् एतत् । मन्थरकः कथयति । ॥ कथा 6 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम तन्तुवायः । स चानेकरचनारञ्जितानि पार्थिवजनोचितानि वस्त्राणि सदैव विदधाति । परं भोजनाच्छादनाधिका कथम अपि नार्थमाचा संप- " द्यते । ये चान्ये स्थूलवस्त्रसंपादकाः कौलिकाः । तान् महईइसंपन्नान अवलोक्य स्वभार्याम आह । प्रिये । पश्यैतान स्थूलपटकरान अप्य् उपार्जितधननिकरान् । तद् अधारणकं ममैतन 12 नगरम् । अतो ऽहम् अन्यत्र यास्यामि । तद्भार्याब्रवीत् । भोः प्रिय । मिथ्या प्रजल्पितम् इदम् । यद् अन्यत्र गतानां धनं *भवति । उक्तं च । 15 न हि भवति यन न भाव्यं । भवति च भाव्यं विनापि य्त्नेन्। करतलगतम् अपि नश्यति । यस्य च भवितव्यता नास्ति॥134॥अर् अपरं c। यथा धेनुसहस्रेषु । वत्सो विन्दति मातरम । एवं पूर्वकृतं कर्म । कर्तारम् अनुगच्छति ॥ 135 ॥ किं c। यथा छायातपौ नित्यं । सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च । संश्लिष्टाव itaretaram ॥ 136 // Page #170 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 157 Tale vi: Weaver and Stingy and Bountiful. तस्माद् अत्रैव स्वकर्मनिष्ठस् तिष्ठ । सो ऽब्रवीत् । प्रिये न सम्यग् अभिहितम् । व्यवसायं विना कर्म न फलति । उक्तं च । यथैकेन न हस्तेन । तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं ' न फलं कर्मणः स्मृतम् ॥ 137 ॥ तथा च । पश्य कर्मवशात् प्राप्तं ' भोज्यकाले च भोजनम् । हस्तोद्यमं विना वक्त्रे । प्रविशेन् न कथंचन ॥ 138 ॥ 3 किं च । उद्यमेन हि सिध्यन्ति । कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य । प्रविशन्ति मुखे मृगाः ॥ 139 ॥ अपरं च । स्वशक्त्या कुर्वतः कर्म । सिडिश चेन् न भवेद् यदि । *नोपालभ्यः पुमांस् तत्र ' दैवान्तरितपौरुषः ॥ 140 ॥ तद् अवश्यं मया देशान्तरं कर्तव्यम् । इत्य् उक्ता वर्धमानपुरं गतः । वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनां कृत्वा भूयोऽपि 15 स्वगृहं प्रति प्रस्थितः । 6 9 अथार्धमार्गे महाटव्यां गच्छतो ऽस्य भगवान् आदित्यो ऽस्तम् उपागतः । तद् असाव् आत्मभयाद् वटवृक्षस्य स्थूलशा - 18 खाम् आरुह्य यावत् प्रसुप्तः । तावन् निशीथे स्वप्ने हौ पुरुषौ क्रोधसंरक्तलोचनौ परस्परं जल्पन्तौ शृणोति । तत्रैकः प्राह । भोः कर्तः । त्वं बहुधा निवारितः । यथा । अस्य किल सोमिलकस्य भोजनाच्छादनाधिका समृद्धिर् नास्ति । अतो भवता कदाचिद् अपि नाधेया । तत् कथम् अस्य सुवर्णशतत्रयं प्रदत्तम् । स आह । भोः कर्मन् अवश्यं मया व्यवसायिनां व्यवसायानुरूपं फलं 24 12 Page #171 -------------------------------------------------------------------------- ________________ 158 Book II. THE WINNING OF FRIENDS%3 Tale vi: Weaver and Stingy and Bountiful deyama / tasya ca परिणतिम त्वदायता । इति । अतस् त्वम् एवापहर । इति । तच् छ्रुत्वा यावद् असौ प्रबुद्धः सुवर्णयन्थिम अन्वेषयति । तावद रिक्तां दृष्ट्वा चिन्तयाम आस । अहो । मयतावता कष्टेनोपार्जितं द्रव्यं कथं हेलया गतम् । तद् व्यर्थश्रमो निष्किंचनः कथं स्वपल्या मित्राणां वा मुखं दर्शयिष्यामि । इति निश्चित्य भूयो ऽपि वर्धमानपुरं गतः । तत्र च वर्षमात्रेणापि 6 मुवर्णशतपञ्चकम् अर्जयित्वा भूयो ऽपि स्वगृहं प्रत्य् अन्यमार्गेण प्रचलितः । यावद अस्तं गच्छति भानुः । तावत् तम् एव न्ययोधम् " आमादितवान । कष्टं भोः कष्टम् । किम एवं प्रारब्धं दैवहतकेन । पुनः स एव न्यग्रोधरूपी राक्षसः संप्राप्तः । इति । एवं चिन्तयन स्वप्नायमानस् तस्य शाखायां ताव एव द्वौ पुरुषाव् अपश्यत् । / नयोर् एको ऽब्रवीत् । कर्तः । किं त्वयैतस्य सोमिलकस्य सुवर्णशतपञ्चकं दतम । किं न वेति भवान । यद् भोजनाच्छादनाद् ऋते ऽस्याभ्यधिकं किंचिद् एव नास्ति । सो ऽब्रवीत् । भोः 15 * कर्मन । मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वदायतः । तत् किं माम उपालम्भयसि । तच छुत्वा यावद असौ सोमिलको यन्थिम् अन्वेषयति । तावद् रिक्तां पश्यति । ततश 15 च परमवैराग्यसंपन्नो व्यचिन्तयत् । अहो । किं मम धनरहितस्य जीवितेन्। तद् अत्र वटवृक्ष आत्मानम् उद्घध्य प्राणत्यागं क्रोमि। एतन निश्चित्य दर्भमयी रज्जु विधाय ग्रीवायां पाशं नियोज्य 1 शाखाम आसाद्य यावत् तस्यां निबध्यात्मानं निक्षिपति । तावद् एकः पुमान आकाशस्थ इदम आह । भोः सोमिलक । मा मवं साहसं कार्षीः । स एवाहं वित्तापहारकः । यम ते भोजनाच्छा- 24 Page #172 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 159 Tale vi: Weaver and Stingy and Bountiful. Tale vii: Jackal and bull's cod. दनाभ्यधिकां वराटिकाम् अपि न सेहे । तद् गच्छ गृहम् । तथा न मे स्याद् व्यर्थ दर्शनम् । तत् प्रार्थ्यतां वरम् अभीष्टम् । इति । सोमिलक आह । यद्य् एवम् । तद् देहि मे प्रभूतं धनम् । सो ऽब्रवीत् । भद्र । किं करिथसि भोगत्यागरहितेन धनेन । यतो भोजनाच्छादनाभ्यधिको नास्ति ते भोगः । सोमिलक आह । यछ् अपि भोगो न भवति । तथापि तद् भवतु । उक्तं c। विरूपो ऽप्य् अकुलीनो ऽपि । सद्दानाश्रितमानसैः । सेव्यते च नरो लोकर् । यस्य स्याद् वितसंचयः ॥ 141 ॥ तथा c। शिथिलौ च सुबद्धौ च । पततः पततो न वा। निरीक्षितौ मया भट्रे । दश वर्षाणि पञ्च च ॥ 142 ॥ पुरुष आह । कथम एतत् । सो ऽब्रवीत् । ॥ कथा 7 ॥ 1 कस्मिंश्चिद् अधिष्ठाने प्रलम्बवृषणो नाम षण्डः प्रतिवसति स्म । स च मदातिरेकात् परित्यक्तयूथो नदीतटानि शृङ्गाभ्यां विदारयन 15 स्वेच्छया मरकतसदृशानि शष्यायाणि भक्षयन्न अरण्यचरो ब्भूव्॥ अथ तत्रैव वने प्रलोभिको नाम शृगालः प्रतिवसति स्म । स भार्यया सह कदाचिन नदीपुलिने सुखेनोपविष्ट आस्ते। एतस्मिन्न् 18 अन्तरे प्रलम्बवृषणः षण्डो जलपानार्थ तद् एव पुलिनम् अव्तीर्न्न्ः। तस्य तौ प्रलम्वृषणाव् अवलोक्य शृगाल्या शृगालो ऽभिहितः । स्वामिन् । पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ । यथावस्थितौ । तद् एतौ क्षणेन प्रहरेण वा पतिथतः । एवं है ज्ञात्वा भवान अस्य पृष्ठे यातुम् अर्हति । शृगाल Aha । priye । Page #173 -------------------------------------------------------------------------- ________________ 160 Book II. THE WINNING OF FRIENDS; Tale vii: Jackal and bull's cod. na ज्ञायते । कदाचिद् एतयोः पतनं भविष्यति वा । न वा । तत् किं मां वृथा श्रमाय नियोजयसि । अवस्थस् ताव जलार्थम आगतांस त्वत्समेतो मूषकान भक्षयिष्यामि । मार्गो ऽयं यतस् : तेषाम् । अथवास्य पृष्ठे गमिष्यामि । तद् अबान्यः कश्चिद् एत्य स्थानं समाश्रयिष्यति । तद् एतन न युज्यते कर्तुम् । उक्तं च । / ? यो ध्रुवाणि परित्यज्य । अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति । अध्रुवं नष्टम एव च ॥ 143 ॥ साब्रवीत् । भोः । कापुरुषस् त्वम् । यत् किंचिद् अवाण संतोषं करोषि । तन न युक्तम् । पुरुषेण सदैवोद्योगवता विशेषेण 1 भाव्यम् । उक्तं c। __ यत्रोत्साहसमालम्बो । य्त्राल्स्य्विहीन्ता। नयविक्रमसंयोगस । तत्र श्रीर् अखिला ध्रुवम ॥ 144 ॥ 12 तथा c। __ न दैवम इति संचिन्य । त्यजेन नोद्योगम आत्मनः । अनुद्योगेन नो तैलं । तिलेभ्यो ऽपि हि जायते ॥ 145 ॥ 15 यच् च त्वं वदसि । एतौ पतिष्यतो वा न वा ' इति । तद् अप्य् अयुक्तम् । उक्तं c। कृतनिश्चयिनो वन्द्यास् । तुङ्गिमा नोपयुज्यते । चातकः को वराको ऽयं । यस्येन्द्रो वारिवाहकः ॥ 146 ॥ अपरम् । तावद् अहं मूषकमांसस्यातीव निर्विया । एतौ च मांसपिण्डौ प्रत्यासन्नपतनौ च दृश्यते । तत् सर्वथा नान्यथा 1 कर्तव्यम् । इति । अथासौ तद् आकर्ण्य मूषकप्राप्तिस्थानं त्यक्ता तस्य प्रलम्बवृषणस्य पृष्ठम् अन्वगच्छत् । अथवा साध्व् idam ucyte। 24 Page #174 -------------------------------------------------------------------------- ________________ 161 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale vii: Jackal and bull's cod. Tale vi: Weaver and Stingy and Bountiful. 12 तावत् स्यात् सर्वकृत्येषु । पुरुषो ऽत्र स्वयं प्रभुः । *स्त्रीणां वाक्याङ्कुशैः क्र्न्ने। यावन न ध्रियते बलात् ॥ 147 ॥ तथा च । अकृत्यं मन्यते कृत्यम् । अगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं । स्त्रीवाक्यप्रेरितो नरः ॥ 14 ॥ एवं तस्य पृष्ठतः सभार्यः परिभ्रमंश चिरकालम् अनयत् । न च । तयोः पतनम अभूत् । ततश च पञ्चदशे वर्षे निर्वेदात स भार्याम आह । शिथिलौ च सुबद्धौ च । पततः पततो न वा। निरीक्षितौ मया भद्रे । दश वर्षाणि पञ्च च ॥ 149 ॥ तत् पश्चाद् अपि । नैतयोः पतनं भविष्यति । इति तम् एव मूषकमार्गम् अनुसरावः ॥ अतो ऽहं ब्रवीमि । शिथिलौ च सुबद्धौ च । इति । तद् एवं धनवान सर्वो ऽपि स्पृहणीयो भवति । अतो देहि मे प्रभूतं धनम् । पुरुष आह । यद्य् एवम् । तद् गच्छ त्वं भूयो ऽपि 15 वर्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ धनगुप्तभुक्तधनाख्यौ प्रतिवसतः । तयोश चेष्टितं बुकस्य स्वरूपं प्रार्थनीयम् । इत्य उलादर्शनं गतः । सोमिलको ऽपि विस्मितमना भूयो ऽपि 13 वर्धमानपुरं gtH। atha संध्यासमये परिश्रान्तो धनगुप्तगृहं पृच्छन् कृछाल लब्ध्वा प्रविष्टः । अथ तस्य भार्यया पुत्रादिभिश च nirbhaya'mAno 1 'पि गृहाजिरं प्राप्योपविष्टः । ततश च भोजनवेलायां भक्तिवर्जितं भोजनं लब्ध्वा तत्रैव सुप्तः । यावन् निशीथे पश्यति । तावत् ताव् एव द्वौ पुरुषो मन्त्रयेते । तत्रैको ऽब्रवीत् । भोः 4 Page #175 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS : 162 Tale vi: Weaver and Stingy and Bountiful. कर्तः । किं त्वयास्य धनगुप्तस्याधिको व्ययो निर्मितः । यत् सोमिलकस्यानेन भोजनं प्रदतम् । तद् अयुक्तं कृतं त्व्या। द्वितीयः प्राह । भोः कर्मन । न ममात्र दोषः । मया लाभः क्षतिश च : क्र्त्व्या। तत्परिणतिश च त्व्दाय्त्ता। अथ यावद् असाव् उतिठति । तावद् धनगुप्तस्य विषूचिकादोषेण द्वितीये ऽहि खिद्यमानस्योपवासः स्ण्जात्ः। ततः सोमिलको ऽपि तद्गृहान निष्क्रम्य भुक्तधनगृहं गतः । तेनापि चाभ्युत्थानभोजनाच्छादनादिभिर् विहित बहुमानस् तस्यैव गृहे सुखशय्यायां सुष्वाप । ततश च निशीथे यावत् पश्यति । तावत् ताव् एव द्वौ पुरुषो मियो मन्त्रयेते । तत्रैको ऽब्रवीत् । भोः कर्तः । अद्यानेन भुक्तधनेन सोमिलकस्योपचारं कुर्वता प्रभूतो व्ययः कृतः । ततः कुतो ऽयम उद्धारविधिं दास्यति । यतः सर्वम 12 अनेन *व्यवहारकगृहाद् आनीतम् अस्ति । स आह । भोः कर्मन । मम कृत्यम् एतत् । परिणतिश च त्वदायता । अथ प्रभाते को ऽपि राजपुरुषो राजप्रसादजं वित्तम् आदाय समायातो भुक्तधनाय 15 सर्व समर्पयाम आस । तद् दृष्ट्वा सोमिलकश चिन्तितवान् । संचयरहितो ऽपि वरम एष *भुक्तधनः । न पुनर् असो कदो गुप्तधनः । उक्तं च । 18 अग्निहोत्रफला वेदाः । शीलवृत्तफलं श्रुतम् । रतिपुत्रफला दारा ' दतभुक्तफलं धनम् ॥ 150 ॥ तद् भगवान विधाता मां दत्तभुक्तधनं करोतु । न कार्य मे 1 *धनगुप्ततया । इत्य उक्ते विधाता तं तथैव कृतवान् ॥ Page #176 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 163 Frame-story. Fable stanza (159): Mouse and snake. ato ऽहं ब्रवीमि । अर्थस्योपार्जनं कृत्वा । इति । तत् । भद्र हिरण्य । एवं ज्ञात्वा धनविषये त्वयासंतोषो न कार्यः । उक्तं च । संपत्सु महतां चित्तं । भवत्य उत्प्ल्कोम्ल्म्। आपत्सु च महाशैलाशिलासंघातकर्कशम् ॥ 151 ॥ किण्च्। प्राप्तव्यो नियतिबलाश्रयेण यो ऽर्थो निश्चेष्टः शयनगतो ऽप्य् उपाश्नुते तम् । भूतानां महति कृते ऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ 152 ॥ प्रह अपरं c। किं चिन्तितेन भुना। किं वा शोकेन मनसि निहितेन । तन निश्चितं भविष्यति । विधिना लिखितं ललाटे यत् ॥ 153 ॥ अर् तथा c। द्वीपाद अन्यस्माद् अपि । मध्याद् अपि जलनिधेर दिशोऽप्य अन्तात् । आनीय झट् इति घ्त्त्य्ति। विधिर् अभिमतम् अभिमुखीभूतः ॥ 154 ॥ अर् 12 अपरं c। *अघटितघटितं घटयति । सुघटितघटितानि जर्जरीकुरुते । विधिर् एव तानि घटयति । यानि पुमान् नैव चिन्तयति ॥ 155 ॥ अर् अनिच्छन्तोऽपि दुःखानि । यथहायान्ति देहिनः । सुखान्य अपि तथा मन्ये । चिन्तादिन्येन को गुणः ॥ 156 ॥ अपरं c। अन्यथा शास्त्रगर्भिण्या । धिया धीरोऽर्थम् ईह्ते। *स्वामीव प्राक्तनं कर्म । विदधाति तद् अन्यथा ॥ 157 ॥ येन शुक्लीकृता हंसाः । शुकाश च हरितीकृताः । मयूराश चित्रिता येन । स नो वृत्तिं विधास्यति ॥ 158 ॥ साधु चेदम उच्य्ते। भमाशस्य करण्डपिण्डिततनोर ग्लानेन्द्रियस्य क्षुधा कृत्वाखर विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस् तत्पिशितेन सत्वरम असौ तेनैव यातः पथा स्वस्थास तिष्ठत दैवम् एव हि नृणां वृद्धी क्षये चाकुलम् ॥ 159 ॥ अर्दु तद् इति मत्वा श्रेय एव चिन्तनीयम् । तथा चोक्तम् । कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पो ऽपि व्र्त्निय्मोप्वास्ध्र्म्ः। प्राणेषु प्रहरति नित्यम् एव दैवं भूतानां महति कृते ऽपि हि प्रयत्ने ॥ 16 ॥ प्रह 30 तस्मात् सदैव संतोष एव shreyaan। संतोषामृततृप्तानां । यत् सुखं शान्तचेतसाम् । कुतस तद् धनलुब्धानाम् । इतश् चेतश् च धावताम् ॥ 161 ॥ Page #177 -------------------------------------------------------------------------- ________________ अपरं ca । anyac ca । Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer. अपरं च । किं बहुना प्रलपितेन । स्ववेश्मेदं भवतः । निर्वृतेनानुद्विपेन च भूत्वा त्वया मया सह 3 प्रीतिपूर्व कालो ऽतिवाह्यः । तच् चानेकशास्त्रार्थानुगतं मन्थरोक्तं श्रुत्वा लघुपतनको विकसितवदनः परितोषम् उपगतो ऽब्रवीत् । भद्र मन्थरक । साधुर् आश्रयणीयगुणो ऽसि त्वम् । भवता ह्य् एवं कृतहिरण्याभ्युपपत्ती मम मनसः परमतुष्टिर् उत्पादिता । उक्तं च । सुखस्य सारः परिभुज्यते तैर् जीवन्ति ते सत्पुरुषास् त एव । हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः 6 * प्रियाः प्रियैर् ये सहिता रमन्ते ॥ 163 ॥ ऐश्वर्यवन्तो ऽपि हि निर्धनास् ते व्यर्थश्रमा जीवितमात्रसाराः । कृता न लोभोपहतात्मभिर् यैः सुहृत्स्वयं ग्राहविभूषणा श्रीः ॥ 164 ॥ तद् अनेन हितोपदेशेन दुःखार्णवनिमनो ऽसौ भवत्रैव समुद्धृतः । युक्तं चैतत् । सन्त एव सतां नित्यम् आपत्तरणहेतवः । चान्तितुल्यं तपो नास्ति । न संतोषसमं सुखम् । न मैत्रीसदृशं दानं । न धर्मो ऽस्ति दयासमः ॥ 162 ॥ गजानां पङ्कमप्रानां । गजा एव धुरंधराः ॥ 165 ॥ साध्यः स एको भुवि मानवानां सो ऽन्तं गतः सत्पुरुषव्रतस्य । यार्थिनो वा शरणागता वा नाशाविभङ्गाद् विमुखाः प्रयान्ति ॥ 166 ॥ साध्व् इदम् उच्यते । उप 164 उप 9 12 15 18 किं पौरुषं रक्षति येन नार्तान किं वा धनं नार्थिजनाय यत् स्यात् । का सा क्रिया या न हितानुबन्धा इन्द्र किं जीवितं यद् यशसो, विरोधि ॥ 167 ॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम कुरङ्गो लुब्धकबाणपातचकितचित्तस तृषार्तस् 27 तम् उद्देशम् आगतः । आयान्तं च तम् अवलोक्य लघुपतनको वृक्षम् आरूढः । हिरण्यः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । चित्राङ्गो ऽप्य् आत्मशङ्कया तटनिकट एव स्थितः । अथ लघुपतनक उत्पत्य योजनमानं भूमण्डलम् आलोका 30 पुनर् वृक्षम् अधिरुह्य मन्थरकम् आहूतवान् । भद्र मन्थरक । एह्य् एहि । न ते कश्चिद् हावस्थितस्य पायो विद्यते । सुवीचितम् एतद् वनं मया कृतम् । केवलं मृगो ऽयम् उदकार्थी हृदम् उपगतः । इत्य् उक्ते त्रयो ऽपि तथैव समागताः । अथाभ्यागतवत्सलतया 33 indra 21 24 Page #178 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 165 Frame-story. Tale viii: Mice rescue elephants. mantharakasa तं मृगम आह । भद्र । पीयताम् अवगाह्यतां च । प्रधानम् उदकं शीतलं च । तद्वचनम् आधाय चित्राङ्गश चिन्तयाम आस । न ममतेभ्यः सकाशात् स्वल्पम् अपि भयम् अस्ति । कस्मात् । कच्छपस तावद् उदकगत एव शक्तिमान् । मूषकवायसाव 3 अपि मृतम् एव भक्षयतः । तद् एतान् अनुसरामि । इति मत्वा तैः सह संगतः । मन्थरकेण च स्वागताभ्यपचारपुरःसरम अभिहितश चित्राङ्गः । अपि शिवं भवतः । कथ्यताम् अस्माकम् । कथम् इदं वनगहनम् आगतो ऽसि । इति । अथासाव अब्र्वीत्। 6 निर्विषो ऽस्य् अनेनाकामविहारिखेन । अश्ववरिः सारमेयैर् लुब्धकर् इतश चेतश च संनिरुध्यमानो भयान् महता जवेनातिक्रम्य सर्वान् आगतो वाहम् उदकार्थो । तद् इच्छामि भवद्भिः सार्ध मैत्री कर्तुम् । तच् छ्रुत्वा मन्थरक आह । अल्पकाया वयम् । " न युज्यते भवतो ऽस्माभिः सह सख्यं कर्तुम् । यतः प्रत्युपकारसमथैः सह सख्यं कर्तुम उचित्म्। तच छत्वा चित्राङ्गो ब्र्वीत्। वरं नरकवासो ऽपि। विद्वद्भिः सहितो म्म्। 12 न नीचजनसंपर्कः । सुरेन्द्रभुवनेष्व् अपि ॥ 16 ॥ अल्पकायो उनल्यकाय इति । किम् अनेनात्मनिन्दापूर्वकेणाभिहितेन । अथवा युक्तं सत्पुरुषाणाम् ईदृशं वचनं वक्तुम् । तद् अद्यावश्यं भवद्भिर् मया सह सख्यं कर्तव्यम् । 15 एवं caamushruuyte। कर्तव्यान्य एव मित्राणि । सबलान्य अबलानि च । हस्तियूथं वने बद्धं । मूषकैर् यद् विमोचितम् ॥ 169 ॥ मन्थरकः पृच्छति । कथम् एतत् । चित्राङ्गः कथयति । ॥ कथा ॥ अस्लि कश्चिद् *उत्सबजनपदगृहदेवतायतनो भूमिप्रदेशः । तब 1 पूर्वोषितमूषकाः संजातपुत्रपौत्रदौहित्रादिभिर् भवनभूभागछिद्रवसतयो वेश्मप्रतिवेश्मपरंपरया वासं चक्रिरे । एवं च तेषां विविधोत्सवप्रकरणविवाहखाद्यपानादिना परं सौख्यम् अनुभवतां 4 कालो ऽतिवर्तते । अबान्तरे गजपतिर् गजसहस्रपरिवृतः पूर्वोपलब्धोदके सरसि स्वयूथेन सहोदकयहणाय गन्तुम आर्ब्ध्वान्। अथ गच्छता तेन गजपतिना मूषकावसथानां मध्येन यथाकालो- 27 Page #179 -------------------------------------------------------------------------- ________________ 166 Book II. THE WINNING OF FRIENDS%3 Tale vii: Mice rescue elephants. पपन्ना मूषकाः संपिष्टवक्तूनेत्रशिरोग्रीवाः कृताः । शेषभूताश च संग्रहारं चक्रिरे । व्यापादिता वयम् एभिर् दुष्टगजैर् गच्छद्भिः । यदि पुनर् एवैत इहागमिष्यन्ति । ततो बीजशेषा अपि न भविष्यामः । अपि च । / स्पृशन्न अपि गजो हन्ति । जिघ्रन्न अपि भुजंगमः । हसन्न अपि नृपो हन्ति । मानयन्न् अपि दुर्जनः ॥ 170 ॥ . तद् अत्रान्तरे करणीयेनोपायश चिन्यताम् । अथ विचिन्योपायं कतिपये ऽपि गतास तत् सरो गजपतिं प्रणम्य सविनयम अब्रुवन । देव । इतो नातिदूरे पारंपर्यक्रमायातो ऽस्माकम् आव- . सथः । तत्र पुत्रपौत्रपरंपरया वृद्धिम् उपागताः । तद् भवद्भिर् इहोदकमहणार्थम आगच्छद्भिः सहस्रो विनाशिता वयम । यदि पुनस तेनेव मार्गेण यास्यथ । ततो बीजावशेषा अपि न भवि- 12 यामः । तद् यद्य् अस्माकम् उपरि कृपास्ति । ततो ऽन्येन पथा गच्छत । इति । यत्कारणम् । अवश्यम एवास्मद्विधैर् अपि कदाचित् किंचित् प्रयोजनं भविष्यति । तच् च श्रुत्वा यूथपतिः । / स्वचितेनावधार्य । यथेमे वदन्ति मूषकाः । तथैव । नान्यथा । इति कृत्वा तम् अर्थ प्रतिपन्नवान । अथ गच्छति काले केनचिद् राज्ञा हस्तिबन्धकपुरुषा हस्तिनां बन्धनाय समादिष्टाः । तैश च 18 वारिबन्धं कृत्वा सयूथो यूथाधिपतिर् विधृत्य दिनत्रयानन्तरं महत्या रज्ज्वादियन्त्रणया ततः समाकृष्ण तस्मिन्न् एव वने स्थूलस्कन्धवृक्षेषु बद्धः । अथ गतेषु बन्धकपुरुषेषु स एवं चिन्तयति । 4 केन प्रकारेण कस्य वा सकाशन मे मोक्षो भविष्यति । स्मृत्वा । तान मूषकान विहाय नान्यो ऽस्त्य् अस्माकं मोक्षोपायः । ततो गजबन्धनभूमिबहिःस्थितया पूर्वोपलब्धमूषकावसथया nijapa- 24 Page #180 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale viii: Mice rescue elephants. Frame-story. रिचारकहस्तिन्या मूषकेभ्यो यथावृत्तं निजबन्धनव्यसनं यूथपतिर् आख्यापितवान् । ते च श्रुत्वा प्रत्युपकारकरणार्थ सहस्रशो मिलित्वा तद्यूयसकाशं गताः दृष्ट्वा च मयूथं यूथपतिं बद्धं यथास्थानं पाशांश छित्त्वा वृक्षस्कन्धोपरि समारुह्य स्कन्धबन्धरज्जूंश च kharADafyatvA बन्धनान मोचितवन्तः ॥ अतोऽहं ब्रवीमि । कर्तव्यान्य् एव मित्राणि । इत्यादि । तच् छ्रुत्वा मन्थरकेणाभिहितम् । 6 भद्र । भवत्व् एवम् । मा भैषीः । स्ववेश्मेदं भवतः । तन् निरुद्वेगमनसा यथेष्टम् अत्रेओष्यताम् । ततस् तेषां स्वेच्छया कृताहारविहाराणां मध्याह्नसमये विपुलहृदसमीपे बहन्नवृक्षच्छायाधस्तात् कृतसमागमानां विविधधर्मार्थादिशास्त्रविचारेण परस्परं प्रीति- 9 पूर्वकं कालो ऽतिवर्तते । युक्तं चैतत् । काव्यशास्त्रविनोदेन । कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां । निद्रया कलहेन वा ॥ 171 ॥ सुभाषितरसास्वाद बद्धरोमाञ्चकञ्चुकाः । / विनापि संगमं स्त्रीणां । सुधियः सुखम् आप्नुयुः ॥ 172 ॥ किं च । 167 अथ कदाचित् तस्यां नियतवेलायां चित्राङ्गी नायातः । तं चापश्यन्तस ते तत्का - 15 ममुपजातविपरीतनिमित्तशङ्कितहृदयास तस्याकुशलं मन्यमाना धृतिं न लेभिरे । ततो मन्थरकहिरण्यी लघुपतनकं प्रत्य् उक्तवन्तौ । भद्र । अशक्ताव् आवां मन्दगतितया तं प्रियसुहृदम् अन्वेष्टुम् । तद् भवान् एवान्विष्य जानातु । किम् असौ सिंहेन भक्षितः । 18 अथवा दावानलेनावलीढः । उत लुब्धकादिगोचरे पतितः । इति । उक्तं चैतत् । लीलोद्यानगते ऽपि हि । सहसा पापं विशङ्कयते बन्धौ । किम् उ दृष्टबहूपाय प्रतिभयकान्तारमध्यस्थे ॥ 173 ॥ प्राणव्यये समुत्पन्ने । यदा स्यान् मित्रदर्शनम् । द्वयोः सुखप्रदं तच् च । जीवतो ऽपि मृतस्य च ॥ 174 ॥ तत् चन्तव्यम् । यत् किंचिन् मया प्रणयकुपितेन गोष्ठीष्व् अभिहितम् । तथा हिरण्यमथरकाव अपि मद्वचनाद् वाच्यौ । अर् 21 तत् सर्वथा गत्वा चित्राङ्गवार्त्ता यथावस्थिताम् अन्विष्य शीघ्रम् आगच्छ । तच् छुत्वा लघुपतनको नातिदूरे गत्वा पल्वलसमीपे खादिरकीलकावलम्बित दृढकूटपाशपतितं चित्राङ्गं दृष्ट्वा सविषादम् आह । भद्र । कथम् इमाम् आपदं प्राप्तो ऽसि । सो ऽब्रवीत् । 24 मित्र । नायं विलम्बकालः । श्रूयताम् अस्मद्वचनम् । यथा । 12 27 Page #181 -------------------------------------------------------------------------- ________________ Frame-story. Book II. THE WINNING OF FRIENDS; Tale ix: Deer's former captivity. अज्ञानाज् ज्ञानतो वापि । यद् दुरुक्तम् उदाहृतम् । तत् क्षन्तव्यं युवाभ्यां मे । कृत्वा प्रीतिपरं मनः ॥ 175 ॥ तच् छ्रुत्वा लघुपतनक आह । भद्र । न भेतव्यम् अस्मद्विधेषु मित्रेषु विद्यमानेषु । तद् अहं अ हिरण्यं गृहीत्वा त्वत्पाशच्छेदनाय द्रुततरम् आगमिष्यामि । एवम् उत्कोद्विमहृदयो मन्थरकहिरण्यान्तिके गत्वा चित्राङ्गबन्धनस्वरूपं निवेद्य हिरण्यं चच्चा गृहीत्वा पुनश् चित्राङ्गान्तिकम् आगतः । हिरण्यो ऽपि तं तदवस्थम् अवलोक्य सविषादम् आह । भद्र । 6 त्वं सदा शङ्कितहृदयो ज्ञानचक्षुश् चासि । तत् कथम् इदं ते बन्धनव्यसनम् । सो ऽब्रवीत् । वयस्य । किम् अनेन पृष्टेन । बलवद् धि दैवम् । उक्तं च । किं शक्यं सुमतिमतापि तत्र कर्तु यत्रासौ व्यसनमहोदधिः कृतान्तः । रात्रौ वा दिनसमये ऽथवा समग्रे यो दृश्यः प्रहरति तेन को विरोधः ॥ 176 ॥ प्रह 12 तत् । साधो । त्वम् अभिज्ञो ऽसि नियतिविलसितानाम् । अतो द्रुतं छिन्धि पाशम् । यावत् क्रूरकर्मा व्याधो नेहागच्छति । हिरण्य आह । मयि पार्श्वस्थे न भेतव्यम् । किं च । मम मनसि महान संतापो वर्तते । तम् अपनयतु भवान् वृत्तान्तकथनेन । प्रज्ञाचक्षुर् 15 असि । कथम् अस्य बन्धनस्य वशम् उपगतः । सो ऽब्रवीत् । यद्य् अवश्यं त्वया श्रोतव्यम् । तद् आकर्णय । यथाहं पूर्वम् अनुभूतबन्धनव्यसनो ऽपि दैववशात् पुनर् बद्धः । सो ऽब्रवीत् । कथय । कथम् अनुभूतपूर्व * भवता बन्धनव्यसनम् । तत् सर्वं विस्तरतः श्रोतुम् इच्छामि । चित्राङ्गो ऽब्रवीत् । 168 9 ॥ कथा 9 ॥ पूर्वम् अहं षण्मासजातः शिशुभावात् सर्वेषाम् अग्रतो विहरामि' लीलया च दूरं गत्वा स्वयूथं प्रतिपालयामि । अस्माकं चडे गती । ऊर्ध्वा ' अञ्जसा च । तयोर् अहम् अञ्जसां वेद्मि ' न चोर्ध्वाम् । अथ कदाचिद् विचरन् यावन् मृगगणान् न * पश्यामि । तावत् सुतराम् आविग्नहृदयः । क्व ते गताः । इति दिशो विलोकयन् अग्रतः स्थितान् पश्यामि । ते ह्य् ऊर्ध्वगत्या जालं व्यतिक्रम्य सर्वे ऽपि पुरतः स्थित्वा माम् एव *वीक्षमाणास् तिष्ठन्ति । अथोर्ध्वगतेर् अनभिज्ञतयाहं व्याधपाशजालेन 18 21 27 Page #182 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 169 Tale ix : Deer's former captivity. baddho यावत् स्वयूथान्तिकम् उपसर्पितुमना जालम् आकर्षामि । तावद् व्याधेन सर्वतो नहो ऽधःशिरा भूमौ निपतितः । गतं च तन मृगयूथं मयि निराशतया । अथ व्याधेनागत्य । शिशुर् " अयं क्रीडामारयोग्यः । इति संजातमृदुहृदयेनाहं मृत्युना न संयोजितः । विशेषतश च गृहं नीत्वा राजपुत्रस्य क्रीडनकार्थ प्रदतः । स राजपुत्रो ऽपि मां दृष्ट्वा परितुष्टो व्याधस्य पारितोषिकं ददौ । / मां चाभ्यङ्गोवर्तनस्नानभोजनगन्धविलेपनसत्कारैर् अपि समुचितननोहराहारैर् अतर्पयत् । सो ऽहम अन्तःपुरिकाजनस्य कुमाराणां च कौतुकपराणां हस्ताद् धस्तं गच्छन ग्रीवानयनकरच-9 रणकर्णाकर्षणादिभिः परिक्लेशितः । अथ कदाचिद् राजपुत्रस्य शयनीयाधःस्थेन प्रावृदालसमये सविद्युन्मेघस्त नितं श्रुत्वोत्कण्ठितहृदयेन मया स्वयूथम अनुस्मृत्येदम अभिहितम् । 12 यथा वातविधूतस्य । मृगयूथस्य धावतः । पृष्ठतो ऽनुगमिष्यामि । कदैतन मे भविषति ॥ 177 ॥ अथासौ राजपुत्रः । केनेदम् अभिहितम् । इति संत्रस्त हृदयः 15 समन्ताद् अवलोकयन माम् अपश्यत् । दृष्ट्वा च । न मानुषेणेदम अभिहितम् । किं तु मृगेण । अत एतद् औत्पांतिकम् । तत् सर्वथा विनष्टो ऽस्मि । इति मत्वा ग्रहगृहीत इव कथम 18 अपि प्रस्खलितवासा राजपुत्रो गृहाद बहिर् निश्चक्राम । भूताधिष्ठितम इवात्मानं मन्यमानो मान्त्रिकतान्त्रिकादिपुरुषान महत्यार्थमात्रया प्रलोभ्याभिहितवान् । यो ममेमां रुजम् अपनयति' 21 तस्माय अकृशां पूजां करोमि । अहम् अपि तबासमीक्ष्यकारिणा जनेन काष्ठेष्टकालगुडप्रहारैर् हन्यमानः । अनेन किं पशुना व्यापादितेन । इति वदतायुःशेषतया केनापि साधुना रक्षितः । 24 Page #183 -------------------------------------------------------------------------- ________________ Book II. THE WINNING OF FRIENDS ; Tale ix: Deer's former captivity. 170 Frame-story. tena ca महिकारोपलब्धार्थेन विज्ञप्तो राजपुत्रः । यथा । भद्र । अनेन प्रावृतालसमयोत्सुकेन स्वयूथम् अनुस्मृत्येदम अभिहित्म्। यथा वातविधूतस्य । मृगयूथस्य धाव्त्ः। पृष्ठतो ऽनुगमिष्यामि । कदैतन मे भविथति ॥ 17 ॥ तद् भवतः किम् असंबद्धं ज्वरकारणम् । तच छुत्वा राजपुनो ऽपगतज्वरविकारः पूर्वप्रकृतिम् आपन्नः स्वपुरुषान् एवम आह । / यथा । अमुं मृगं प्रभूतजलेन शिरसि सिक्वा तस्मिन्न् एव वने प्रतिमुञ्चध्वम् । तैश च तथैवानुष्ठितम् ॥ एवम् अनुभूतपूर्वबन्धनो ऽप्य् अहं पुनर् नियतिवशाद् बद्धः । इति |अत्रान्त्रे सुहृत्लेहा- " क्षिप्तचित्तो मन्थरकस तदनुसारेण शर*झुण्टकुशावमर्दनं कुर्वाणस तेषां सकाशम आगतः । तं चागतं दृष्ट्वा सुतराम आविग्रहृदयास ते संजाताः । अथ हिरण्यो मन्थरकम आह । भद्र । न त्वया शोभनं कृतम् । यत् स्वदुर्गम् अपहायागतः । यत्कारणम् । 12 अशक्तस् त्वं लुब्धकाद् आत्मानं परित्रातुम् । वयं व अगम्यास् तस्य । यत्कारणम् । छिन्ने पाशे संनिकृष्ट लुब्धके ऽयं चित्राङ्गः प्रणश्य यास्यति । लघुपतनको ऽपि वृक्षम आरोक्ष्यति । अहम अप्य् अल्पकायवाद् दरीविवरम *अनुप्रवक्ष्यामि । भवांस तु 15 तद्गोचरगतः किं करिष्यति । तच् छ्रुत्वा मन्थरकस तम आह । मा मैवं vocasa tvm। ytH| dyitjnvipryogo| vittaviyogaza ca kasya sahyaH syAt / yadi sumhaussdhklyo| वयस्यजनसंगमो न भवेत् ॥ 179 ॥ तथा c। अविरलम अप्य् अनुभूताः । शिष्टेष्टसमागमेषु ये दिवसाः । *pthyttnsNnibhaaste| जीवितकान्तारशेषस्य ॥ 18 ॥ सहदि निरन्तरचित्ते । गुणिनि कलत्रे प्रभौ च दुःख्ने। विश्राम्यतीव हृदयं । दुःखस्य निवेदनं कृत्वा ॥ 181 ॥ तत् । भ्द्र्। औत्सुक्यगर्भा धमतीव दृष्टिः पर्याकुलं क्वापि मनः प्र्याति। वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ 18 ॥ अपि c। वरं प्रान्न्प्रित्यागो। न वियोगो भवादशैः । प्राणा जन्मान्तरे भूयो। न भवन्ति भवद्विधाः ॥ 13 ॥ Page #184 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 171 Frame-story: Dove, mouse, crow, tortoise, and deer. अत्रान्तरे लुब्धकः शरासनपाणिः समायातः । तस्य पश्यतो ऽपि हिरण्यः पाशं छित्वा यथापूर्वव्याहृतविवरं प्रायात् । लघुपतनको वियत्य उत्पत्यूव गतः । चित्राङ्गो ऽपि वेगेनापकान्तः । लुब्धको ऽपि छिन्नपाशं मृगं दृष्ट्वा विस्मितमनाः प्राह । कथं च न 3 मृगाः पाशांश छिन्दन्ति । ननु दैवान् मृगः पाशच्छेदं कृतवान् । कच्छपं चासंभाव्यां भूमिम् आगतं दृष्ट्वा साधारणचित्तम् अकरोत् । यद्य् अपि दैववशान मृग इमान् पाशांश छित्त्वा गतः । तथाप्य अयं कच्छपः प्राप्तः । उक्तं च । उत्पततोऽप्य अन्तरिक्षं । गच्छतो ऽपि महीतलम् । धावतः पृथिवीं स्र्वां। नादत्तम् उपतिष्ठति ॥ 184 ॥ एवम् अवधार्य तुरिकया कुशान् आदाय दृढां रज्जु कृत्वा चरणाव् आकृष्य कच्छपं । सुबद्धं कृत्वा धनुषः कोव्यां रज्जुम आलम्व्य लुब्धको यथागतम् एव गन्तुम् आरब्धः । तं च नीयमानं दृष्ट्वा हिरण्यः सविषादम आह । कष्टं भोः क्स्स्त्त्म्। एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य अहं पारम वार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व अनर्था बहलीभवन्ति ॥ 15 ॥ इन्दिअ 15 क्षते प्रहाराः प्रपतन्ति तीव्रा अन्नक्षये दीव्यति जात्थ्राग्निः। आपत्सु वैराणि समुच्छलन्ति छिद्रेष्व अनर्था बहलीभवन्ति ॥ 186 ॥ यावद् अस्खलितं तावत् । सुखं याति समे पथि । स्खलिते च समुत्पन्ने । विषमं च पदे पदे ॥ 187 ॥ किण्च्। यन ननं सगुणं चापि । यच चापत्सु न सीदति । धनुर् मित्रं कलवं च । दुर्लभं शुद्धवंशजम् ॥ 188 ॥ यतोत्र कृत्रिमं मित्रं । लभ्यते न स्वभावजम् । स्वभावजं हि यन् मित्रं । तद् भाग्यैर् एव लभ्यते ॥ 19 ॥ न मातरि न दारेषु । न सोदर्ये न चात्म्जे। विश्रम्भस तादृशः पुंसां । यादृङ् मित्रे निरन्तरे ॥ 10 ॥ क्षीयते नोपभोगेन । नाप्य अनार्येर् विलुप्यते । ह्रियते मृत्युनकेन । मित्रं सद्भावबन्धुरम् ॥ 191 ॥ तत् किं ममोपर्य अनवरतम् एवैतद् दैवं प्रहरति । आदी तावद् अर्थभ्रंशः । दारिद्रयदो- 30 षात् स्वजनपरिभवः । तन्निदाद् देशपरित्यागः । मुहृद्वियोगश् चेदानी दैवेन मे ज्मित्ः। उक्तं c। उप Page #185 -------------------------------------------------------------------------- ________________ अन्यच् च । साधु चेऽदम् उच्यते । अपि च । कायः संनिहितापायः । संपदः पदम् आपदाम् । समागमाः सापगमाः । सर्वम् उत्पादि भङ्गुरम् ॥ 194 ॥ तत् कष्टं भोः । मित्रवियोगेन हतो ऽहम् । इति किं निजेर् अपि स्वजनैः । उक्तं च । शोकारतिभयचाणं । प्रीतिविश्रम्भभाजनम् । केन रत्नम् इदं सृष्टं । मित्रम् इत्य अक्षरद्वयम् ॥ 195 ॥ स्वच्छानि सौभाग्यनिरन्तराणि तथा ca । Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer. तथा च । सत्यं धने न मम नाशगते ऽपि चिन्ता भाग्यक्रमेण हि धनानि पुनर् भवन्ति । * एतत् तु मां दहति नष्टधनाश्रयस्य यत् सौहृदानि सुजने शिथिलीभवन्ति ॥ 192 ॥ स्वकर्मसंतानविचेष्टितानि लोकान्तरं प्राप्य शुभाशुभानि । द्देव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ 193 ॥ स्नेहै कपाशा हितयन्त्रणानि । स केवलं सज्जनसंगतानि छिनत्य असह्यो मरणप्रवासः ॥ 196 ॥ संगतानि सुबधानि । संपदश् च मनोरमाः । छिनत्त्य एकपदे मृत्युर् । वैराणि च मनखिनाम् ॥ 197 ॥ यदि जन्मजरामरणं न भवेद् यदि चेष्टवियोगभयं न भवेत् । यदि सर्वम् अनित्यम् इदं न भवेद् वस उप 172 6 9 12 15 उप 18 इह जन्मनि कस्य रतिर् न भवेत् ॥ 198 ॥ तोत 24 एवं शोकगर्भ वदति हिरण्यके चित्राङ्गलघुपतनकाव् आक्रन्दमानो समेत्य मिलितौ । अथ हिरण्यस् *ताव् अब्रवीत् । यावद् अयं मन्थरको ऽस्मच्चक्षुर्गोचरगतः । तावद् एव मोचनोपायः । तद् गच्छ । चित्राङ्ग । त्वम् अस्य व्याधस्यादृश्यो ऽग्रतो गत्वोदकसंनिकृष्टभूप्रदेशे 27 निपत्य मृतरूपम् आत्मानं दर्शय । लघुपतनक । त्वम् अपि * चित्राङ्गशृङ्गपञ्जरान्तरे वितत्य चरणौ नेत्रोत्पाटनच्छद्मनात्मानं दर्शय । असाव् अपि व्याधाधमो ऽवश्यं लोभात् । सारङ्गी 'यं मृतः । इति तग्रहणार्थ कूर्म भूम्यां निक्षिप्य तत्र यास्यति । अहम् अप्य् 30 अपक्रान्ते तस्मिन् निमेषमात्रेणैव मन्थरम् आसन्नजलदुर्गाश्रयणाय बन्धनान् मोचयित्वा शरस्तम्बे प्रवेक्ष्यामि । अन्यच् च पुनर् अभ्याशगते तस्मिंल लुब्धकाधमे यथा पलायनं क्रियते । तथा यतितव्यम् । तथैवानुष्ठिते प्रयोगे यावल मुब्धकः पश्यत्य उदकतीरे मृतप्रायं 33 21 Page #186 -------------------------------------------------------------------------- ________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 173 Frame-story: Dove, mouse, crow, tortoise, and deer. saarnggm| वायसेन भक्ष्यमाणं तं च दृष्ट्वा । भूम्यां सहर्षे कच्छपं निक्षिप्य लगुडम् उद्दिश्य धावित्वान्। अचान्तरे पादशब्देनाभ्याशम् आगतं व्याधं ज्ञात्वा चित्राङ्ग उत्तम जवम् आस्थाय वनगहनम् अनुप्रविष्टः । लघुपतनको ऽप्य् उड्डीय वृक्षम् आरूढः । कच्छपो : 'पि हिरण्यखण्डितबन्धनरज्जुः सलिलाशयम अनुप्रविष्टः । हिरण्यको ऽपि हि शरस्तम्बम आश्रितः । अथ लुब्धको ऽपि तद् इन्द्रजालम व मन्यमानः । किम् इदम् । इति विहताशः कच्छपस्थानम् अगच्छत । पश्यति च तत्राङ्गलमाचप्रमाणेन शतशश छिन्ना बन्धमरज्जम् । तं च योगिनम् इव कच्छपम् अदृश्यतां गतम् अवगम्य स्वशरीरे ऽपि संशयम अचिन्तयत् । संक्षुभितहृदयस तु तस्माद् वनाद् दिशो ऽवलोकयन् शीघ्रतरम् एव स्वगृहं जगाम । अथ चत्वारो ऽपि ते कल्याणशरीराः पुनर् एकस्थीभूय परस्परं । तेहेन वर्तमानाः पुनर्जातम् इवात्मानं मन्यमानाः सुखेन तिष्ठन्ति । तस्मात् । तिरश्चाम् अपि यदृक् । संगतं लोक्स्ण्म्त्म्। मानां तच को नाम । विस्मयो ज्ञानशालिनाम् ॥ 19 ॥ 12 समाप्तं चेदं मित्रसंप्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यश्लोकः । असाधना वित्तहीना । बुद्धिमन्तो बहुश्रुताः । साधयन्त्य आशु कार्याणि । काकाखुमृगकूर्मवत् ॥ *2 ॥ 15 Page #187 -------------------------------------------------------------------------- ________________ MILORD VIRROm ATO ONLINE // अहम् ॥ अदम् आरभ्यते संधिविग्रहादिसंबन्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्थायम aadyshlokH। न विश्वसेत् पूर्वविरोधितस्य शवोश् च मित्रत्वम् उपागतस्य । दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥ 1 ॥ स्र राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा क्थ्य्ति। ____ अस्ति दाक्षिणात्ये जनपदे पृथ्वीप्रतिष्ठानं नाम नगरम् । तस्य समीपस्थो महान " अनेकशाखासनाथो न्यग्रोधपादपस् तिस्स्त्थ्ति। पत्र च मेघवर्णो नाम वायसराजो नेककाकपरिवृतः प्रतिवसति स्म । स तत्र विहितावासः कालं नयति । तथान्यो रिमर्दनो नाम महान् उलूको संख्योलूकपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । अथो- 12 लूकराजः पूर्वविरोधवशात् समन्तात् परिभ्रमन यं कंचिद् वायसम आसादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमाच् छनैः शनैः स न्यग्रोधस तेन समन्ताद् धतवायसः कृतः । अथवा भवत्य एवम् । उक्तं ca । ytH। ya उपेक्षेत शत्रु स्वं । प्रचरन्तं य्दृच्छ्या। स्यसंयुक्तः । स शनैस तेन हन्यते ॥ 2 ॥ अथान्येद्युः स मेघवर्णः सर्वान सचिवान आहूय प्रोवाच । भोः । उत्कटस् तावद् अयम् 18 अस्माकं शत्रः । उद्यमसंपन्नः कालविच च । नित्यम् एव निशागमे समेत्यास्मत्पक्षक्षयं करोति । तत् कथम् अस्य प्रतिविधातव्यम् । वयं तावद रात्री न पश्यामः । न च दिवा तस्य दुर्ग विजानीमः । येन गत्वा प्रहरामः । तत् किम् अत्र युज्यते संधिविग्रहया- 21 नासनसंश्रयवधीभावानां मध्यात् । अथ ते प्रोचुः । युक्तम् उक्तं स्वामिना । यद् एष पन्नः कृत्ः। उक्तं ca । 15 Page #188 -------------------------------------------------------------------------- ________________ 175 THE WAR OF THE CROWS AND THE OWLS. Book III. ___ Frame-story: War of crows and owls. अपृष्टेनापि वक्तव्यं । सचिवेनात्र किंचन । पृष्टेन तु विशेषेण । वाच्यं पथ्यं महीपतेः ॥ 3 ॥ यः पृष्टो न ऋतं ब्रूते । परिणामसुखावहम् । मन्त्री च प्रियवक्ता च । केवलं स रिपुः स्मृत्ः॥4॥ तत् सांप्रतम एकान्तम् आसाद्य मन्त्रः कर्तुं युज्यते । ____ अथ स मेघवर्णो ऽन्वयागतान उज्जीविसंजीव्यनुजीविप्रजीविचिरजीविनाम्नः पञ्च । सचिवान् प्रत्येकं प्रष्टुम् आरब्धः । तद् एषाम् आदौ तावद् उज्जीविनं पृष्टवान् । भ्द्र्। एवं स्थिते किं मन्यते भवान् । स आह । देव । बलवता सह विग्रहो न कार्यः । स च बलवान् कालमहर्ता च । तस्मात् संधानीयः । उक्तं च । *बलीयसि प्र्न्न्म्तां। कालेन महताम् अपि । संपदो नापगच्छन्ति । प्रतीपम् इव निमगाः ॥ 5 ॥ तथा c। सन्यायो धार्मिकश चाद्ध्यो। भ्रातृसंघातवान ब्ली। अनेकविजयी चैव । संधेयः स रिपुर् भवेत् ॥ 6 ॥ संधिः कार्योऽप्य अनार्येण । विज्ञाय praannsNshym। प्राणैः संरक्षितैः स्र्व्। राज्यं भवति रक्षितम् ॥ 7 ॥ तथा c। अनेकयुद्धविजयी । संधानं यस्य गच्छति । तत्प्रभावेन तस्याशु । वशं यान्त्य अरयः प्रे॥8॥ संधिम् इच्छेत समेनापि । संदिग्धो विजयो युधि। न हि सांशयिकं कुर्याद् । इत्य उवाच बृहस्पतिः ॥ 9 ॥ संदिग्धो विजयो युद्धे । समेनापि हि योधिनाम् । उपायत्रितयाद् ऊर्ध्वं । तस्माद् युद्धं समाचरेत् ॥ 10 ॥ तथा च । असंदधानो मानान्धः । समेनापि हतो भृशम् । आमकुम्भम् इवामित्त्वा । नावतिष्ठेत शक्तिमान् ॥ 11 ॥ मूमिर मिचं हिरण्यं ca । vigrahasya phlcym| नास्त्य एकम् अपि यद्य् एषां । विग्रहं न समाचरेत् ॥ 12 ॥ खनन् आखुबिलं सिंहः । पाषाणशकलाकुलम् । प्राप्नोति नखभङ्गं वा । फलं वा मूषको भवेत् ॥ 13 ॥ तस्मान् न स्यात् फलं यत्र । पुष्टं युद्धं तु केवलम् । ततः स्वयं तद् उत्पाद्य । कर्तव्यं न कथंचन ॥ 14 ॥ बलीयसा स्माक्रान्तो। वैतसीं वृत्तिम् आश्रयेत् । वाञ्छन्न अर्धशिनी ल्क्स्स्मीं। न भौजंगी कथंचन ॥ 15 ॥ क्रमाद् वैतसवृत्तिस तु । प्राप्नोति महतीं श्रियम् । भुजंगवृत्तिम् aapnno। vadhama arhati kevalam // 16 // Page #189 -------------------------------------------------------------------------- ________________ 176 Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. कूर्मसंकोचम् आसाद्य । प्रहारान् अपि म्र्स्स्येत्। काले काले च मतिमान । उत्तिष्ठेत् कृष्णसर्पवत् ॥ 17 ॥ तथा c। बलिना सह योद्धव्यम् । इति मे नास्ति दर्शनम् । प्रतिवातं न हि धनः । कदाचिद् उपसर्पति ॥ 18 ॥ अथ तच् छ्रुत्वा संजीविनम् आह । भद्र । तवाभिप्रायम् अपि श्रोतुम् इच्छामि । स आह । देव । न ममैतत् प्रतिभाति । यतः स क्रूरो लुब्धो धर्मरहितः । तत् ते विशेषाद् 6 asNdheyH। उक्तं c। *धर्मसत्यविहीनेन । संदध्यान न कथंचन । सुसंधितो ऽप्य असाधुत्वाद् । अचिराद् याति विक्रियाम् ॥ 19 ॥ तस्मात् । तेन सह योद्धव्यम् । इति मे मतिः । उक्तं c। __करो लुब्धो ऽलसो ऽसत्यः । प्रमादी भीरुर अस्थिर्ः। मूढो योधावमन्ता च । सुखोच्छेद्यो भवेद् रिपुः ॥ 20 ॥ अपरम् । तेन पराभूता वयम् । तद् यदि संधानकीर्तनं करिष्यथ । तद् भूयो ऽपि सकोपो बलं करिष्यति । उक्तं च । चतुर्थोपायसाध्ये तु । रिपो सान्वम अप्क्रिया। खेद्यम आमज्वरं प्राज्ञ्य्ः। को उम्भसा परिषिञ्चति ॥ 21 ॥ शमोपायाः सकोपस्य । तस्य प्रत्युत दीपकाः । सुतप्तस्व सहसा । सर्पिषस तोयबिन्दवः ॥ 22 ॥ *यच् चेष वदति । बलवान् रिपुः । तद् अप्य अकारणम् । उत्साहशक्तिसंपन्नी । हत्वा शत्रु लघुर गुरुम्। यथा कण्ठीरवो नागं । सुसाम्राज्यं प्रपद्यते ॥ 23 ॥ अनु c। मायया शत्रवः साध्या। अवध्याः स्वबलेन ये। यथा स्त्रीरूपम आसाद्य । हता-भीमेन कीच्काः॥24॥ तथा c। मृत्योर् वोग्रदण्डस्य । राज्ञो यान्ति द्विषो वशम् । सर्वे ते हन्तुम् इच्छन्ति । दयालुं रिपवश च तम् ॥ 25 ॥ प्रयात्य उपशमं यस्य । तेजस तेजस्वितेजसा । वृथा जातेन किं तेन । मातुर यौवनहारिणा ॥ 26 ॥ या लक्ष्मीर् नानुलिप्तान्ग्गी। vairishonnitkungkmaiH| कान्तापि मनसः प्रीतिं । न सा धत्ते मनस्विनाम ॥ 27 ॥ रिपुरक्तेन संसिक्ता । वैरिस्त्रीनेत्रवारिणा । न भूमिर् यस्य भूपस्य । का वाघा तस्य जीविते ॥ 28 ॥ तच् छ्रुत्वानुजीविनम् अपृच्छत् । भद्र । त्वम् अप्य आत्माभिप्रायं vada । sa Aha । Page #190 -------------------------------------------------------------------------- ________________ THE WAR OF TIIE CROWS AND THE OWLS. Book III. 177 Frame-story: War of crows and owis. deva / दुष्टः स बलाधिको निर्मर्यादश च । तन न तेन संधिर् विग्रहो वा युक्तः । केवलं यानम् अर्ह स्यात्। उक्तं ca । ytH। बलोत्कटेन दुष्टेन । मर्यादारहितेन c। न संधिर विग्रहो नैव । विना यानं प्रशस्यते ॥ 29 ॥ द्विधाकारं भवेद् यानं । भये प्राणप्ररक्षणम् । एकम् अन्यज् जिगीषोश् च । याबालक्षणम् उच्यते ॥ 30 ॥ कार्त्तिके वाथ चैत्रे वा। विजिगीषोः प्रशस्यते । यानम् उत्कृष्टवीर्यस्य । शत्रुदेशे न चान्यदा ॥ 31 ॥ अवस्कन्द प्रदानस्य । सर्वे कालाः प्र्कीर्तिताः। व्यसने वर्तमानस्य । शवोश छिद्रान्वितस्य च ॥ 32 ॥ स्वस्थानं सुदृढं कृत्वा । शूरेश चाप्नर् म्हाब्लैः। परदेशं ततो गच्छेत् । प्रणिधिव्याप्तम अग्रतः ॥ 33 ॥ तत्र युक्तं प्रभो कर्तुं । द्वितीयं यानम् अद्य व्ः। न विग्रहो न संधानं । बलिना तेन पापिना ॥ 34 ॥ अपरम् । कार्यकारणापेक्षयापसरणं क्रियते । इति नीतिः । उक्तं च । यद् अपसरति मेषः कारणं तत् प्रहर्तु मृगपतिर् अतिकोपात संकुचत्य उत्प्तिस्स्न्नुः। हृदयनिहितवेरा गूढमन्त्रप्रचाराः किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ 35 ॥ अनु c। बलवन्तं रिपुं दृष्ट्वा । देशत्यागं करोति य्ः। युधिष्ठिर वाप्नोति । पुनर् जीवन् स मेदिनीम् ॥ 36 ॥ त्था। युध्यते ऽहंकृतिं कृत्वा । दुर्बलो यो क्लीय्सा। स तस्य वाञ्छितं कुर्याद् । आत्मनश च कुलक्षयम् ॥ 37 ॥ तद् बलवताभियुक्तस्यापसरणसमयोऽयम् । न संधिविग्रहकालः । इति । अथ तस्य वचनम् आकर्ण्य प्रजीविनम् आह । भद्र । त्वम् अप्य आत्माभिप्रायं व्द्ख्। इति । सो ऽब्रवीत् । देव । मम संधिविग्रहयानानि त्रीण्य अपि न प्रतिभान्ति । vishesstsh। च यानम् । ytH। नक्रः स्वस्थानम आसाद्य । गजेन्द्रम् अपि कर्षति । स एव प्रच्युतस तस्माच् । कुनापि परिभूयते ॥ 38 ॥ अनु c। अभियुक्तो बलवता । दुर्गे तिष्ठत् प्रयत्नवान् । तत्रस्थः सुहृदावानं । प्रकुर्वीतात्ममुक्तये ॥ 39 ॥ यो रिपोर् आगमं श्रुत्वा । bhysNcstmaansH| स्वस्थानं संत्यजेत् तत्र । न भूयोऽपि vizeca ca sH॥40|| mali Aa Page #191 -------------------------------------------------------------------------- ________________ Book III. उक्तं च । निजस्थानस्थितो ऽप्य् एकः । शतं योद्धुं सहो नरः । शक्तानाम् अपि शत्रूणां । तस्मात् स्थानं न संत्यजेत् ॥ 41 ॥ तस्माद् दुर्गं दृढं कृत्वा । वीवधासारसंयुतम् । यन्त्रप्राकारपरिखाऽशरादिभिर् अलंकृतम् ॥ 42 ॥ तिष्ठन् यो मध्यगो नित्यं । युद्धाय कृतनिश्चयः । जीवन् स लप्स्यते कीर्ति । मृतः स्वर्गम् अवाप्स्यति ॥ 43 ॥ बलिनापि न बाध्यन्ते । लघवो ऽप्य् एकसंश्रयात् । विपक्षेणापि मरुता । यथैकस्थानवीरुधः ॥ 44 ॥ महान् अप्य् एकको वृक्षः । सर्वतः सुप्रतिष्ठितः । प्रसह्येव हि वातेन । शक्यो धर्षयितुं यतः ॥ 45 ॥ अथ ये संहता वृक्षाः । सर्वतः सुप्रतिष्ठिताः । न ते शीघ्रेण वातेन । हन्यन्ते ह्य् एकसंश्रयात् ॥ 46 ॥ एवं मनुष्यम् अप्य् एकं । शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते । हिंसन्ति च ततः परम् ॥ 47 ॥ तस्माद् अप्य् आकर्ण्य चिरजीविनम् आह । भद्र । त्वम् अप्य् आत्माभिप्रायं वद । 16 सोऽब्रवीत् । देव । षाद्गुण्यमध्ये मे संश्रयः प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च । असहायः समर्थो ऽपि । तेजस्व्य् अपि करोति किम् । निवाते पतितो वह्निः । स्वयम् एवोपशाम्यति ॥ 48 ॥ यतः । 18 तद् अत्रस्थितेनैव त्वया कश्चित् समर्थः समाश्रयणीयः । यो विपक्षप्रतीकारं करोति । यदि पुनस् त्वं स्थानं त्यक्त्वा प्रयास्यसि । तत् को ऽपि न वाङ्मात्रेणापि सहायत्वं करिष्यति । उक्तं ca । THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. * 178 3 6 9 12 वनानि दहतो वहेः । सखा भवति मारुतः । स एव दीपनाशाय । कृशे कस्यास्ति गौरवम् ॥ 49 ॥ अथवा नायम् एकान्तः । यद् बलिनं समाश्रयेत् । लघूनाम् अपि संश्रयो रचायै 24 भवति । उक्तं च । 21 संपातवान् यथा वेणुर् । निबिडो वेणुभिर् वृतः । न हि शक्यः समुच्छेत्तुं । दुर्बलो ऽपि तथा नृपः ॥ 50 ॥ यदि पुनर् उत्तमसंश्रयो भवति । तत् किम् उच्यते । उक्तं च । महाजनस्य संपर्कः । कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारि । धत्ते मुक्ताफलश्रियम् ॥ 51 ॥ तत् । देव । संश्रयं विना न कश्चित् प्रतीकारो भवति । तस्मात् संश्रयः कार्यः । इति मे ऽभिप्रायः । अथैवम् अभिहिते मेघवर्णश् चिरंतनं पितृसचिवं दीर्घदर्शिनं सकलनीतिशास्त्रपारगं 38 27 30 Page #192 -------------------------------------------------------------------------- ________________ 179 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. *स्थिरजीव्यभिधानं प्रणम्योवाच । तात । एते यन् मया पृष्टास तवात्रस्थितस्यापि । तत् परीक्षार्थम् । येन त्वं सकलम अपि श्रवा यद उचितम । तन मे समाटिसि । तट यद् युक्तं भवति । तत् समादिश्यताम् । इति । सो ऽब्रवीत् । वत्स । एतैर् अपि नीतिशा- 3 स्त्राश्रितं सर्वम् अभिहितम् । तच् च युक्तम् एव स्वस्खकाले । परम् एष वैधीभावस्य काल्ः। उक्तं c। अविश्वासं सदा तिष्ठेत् । संधिना विग्रहेण च । द्वैधीभावं समाश्रित्य । पाप शत्री बलीयसि ॥ 52 ॥ ततः स्वयम अविश्वस्तैर् लोभं दर्शयद्भिः शत्रुर् विश्वास्य सुखेनोच्छिद्यते । उक्तं च । उच्छेद्यम् अपि विद्वाण्सो। वर्धयन्त्य अरिम एक्दा। गुडेन वर्धितः श्लेष्मा । यतो निःशेषतां ब्रजेत् ॥ 53 ॥ तथा c। स्त्रीणां शचीः कुमित्रस्य । पण्यस्त्रीणां vishesstH। यो भवेद एक्भावोत्र्। न स जीवति मानवः ॥ 54 ॥ कृत्यं देवद्विजातीनाम् । आत्मनश च गुरोस त्था। एकभावेन कर्तव्यं । शेषं भावद्वयाश्रितः ॥ 55 ॥ एको भावः सदा shsto। यतीनां भावितात्मनाम् । श्रीलुब्धानां न लोकानां । विशेषेण महीभुजाम् ॥ 56 ॥ त्त्ः। वैधीभावसंश्रितस् त्वं । स्वस्थाने वासम आप्स्य्सि। *लोभाश्रयाद् द्रुतं मृत्युः शत्रुम् उच्चाटयिष्यति ॥ 57 ॥ अपरम् । यदि किंचिच् छिद्रं तस्योत्पद्यते । तज ज्ञावा व्यापादयिष्यसि । इति । मेघवर्ण आह । तात । अहम अविदितसंश्रयस् तस्य । तत् कथं छिद्रं ज्ञास्यामि । स्थिरजीव्य आह । वत्स । न केवलं स्थानम् । छिद्रम् अपि प्रकटीकरिष्यामि प्र्न्निधिभिः। ytH। 21 gandhena गावः पश्यन्ति । वेदैः पश्यन्ति ब्राह्म्न्नाः। चरैः पश्यन्ति राजानश् । चक्षुआम् इतरे जनाः ॥ 18 ॥ तथा चोक्तम् अत्र विस्स्ये। यस तीर्थानि निजे पक्षे । परपक्षे विशेषतः । आप्तेश चरैर् नृपो वेत्ति । न स दुर्गतिम् आमुयात् ॥ 59 ॥ मेघवर्ण आह । तात । कानि तानि तीर्थानि । क्तिस्ण्ख्यानि। कीदृशाश च गुप्त्च्राः। 27 सर्व निवेद्यताम् । स आह । अथात्र विषये युधिष्ठिरेण प्रोक्तो नारदः प्रोवाच । य्था। शत्रुपक्षे ऽष्टादश तीर्थानि । स्वपक्षे पञ्चदश । त्रिभिस त्रिभिर् गुप्तचरेस तानि यानि। तैश च स्वपरपक्षौ वश्यौ भवतः । उक्तं c। 30 रिपोर् अष्टादशैतानि । स्वपक्षे दश पञ्च च । त्रिभिस त्रिभिर् अविज्ञातैर् । वेत्सि तीर्थानि चारकैः ॥ 60 ॥ तीर्थशब्देनात्रायुक्तकर्माभिधीयते । तद् यदि कुत्सितं भवति । तत स्वामिनो ऽपघाताय । 33 Page #193 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 180 Frame-story. Tale :: Birds elect a king. प्रधानं चेद् भवति । तदा नृपस्याभ्युदयाय । तद् यथा । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वशिक प्रशास्तसमाहर्तृसंनिधातृप्रदेष्ट्रवाध्यक्षकोशाध्यदंगजाध्यक्षपारिषदबलाध्यक्षुदुर्गपालप्रोत्कटभृत्याटविकादयः परपक्षे । एतेषां भेदेन रिपुः साध्यते । स्व्प्क्स्से। 3 य्था|देवीज्ञ्नी कञ्चकिमालिकशव्यापालकस्पशाध्यक्षसावत्सरिकभिषांजलवाहकताम्बल वाहकाचार्याङ्गरक्षकस्थानचिन्ताकरच्छवधारविलासिन्यश् च । इति । एतेषां द्वारेण स्वपक्षे विधात्ः। ततश च । *वैद्यसांवत्सराचार्याः । स्वपक्षे ऽधिकृताश च्राः। तथाहितुण्डिकोन्मत्ताः । सर्व जानन्ति शत्रुषु ॥ 61 ॥ मेघवर्ण आह । तात्। किंनिमित्तम् एवं प्राणान्तकरं वैरं वायसोलूकानाम् । स आह । " shruuytaam। // कथा 1 ॥ कदाचित् पूर्व हंससारसकोकिलमयूरचातकोलूककपोतपाराप- 12 ततित्तिरचाषभासभारद्वाजकरायिकाश्यामकाष्ठ कूटप्रभृति पक्षिगणैः समेत्य मन्त्रयितुम् आरब्धम् । अस्माकं तावद् वैनतेयः स्वामी। परम असो श्रीमन्नारायणपरिचर्यापरवशो ऽस्माकं चिन्तां न 15 करोति । तत किं तेन वृथास्वामिना । यो ऽस्माकं पाशबन्धनादिव्यसनव्याकुलितानां रक्षां न विद्यते । उक्तं च । एको ऽपि को ऽपि सेव्यो यः । क्षीणं क्षीणं पुनर् न्व्म्। 18 अनुद्विग्नं करोत्य् एव । सूर्यश चन्द्रमसं यथा ॥ 62 ॥ अन्यस तु स्वामी नाममात्रेणैव । यथाह । यो न रक्षति विवस्तान । पीड्यमानान परैः सदा । जनान पार्थिवरूपेण । स कृतान्तो न संशयः ॥ 63 ॥ तथा c। षड् इमान पुरुषो जह्याद् । भिन्नां नावम इवाम्भ्सि। अप्रवक्तारम आचार्यम् । अनधीयानम् Rtvijam ॥ 64 ॥ 21 Page #194 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 181 Tale i: Birds elect a king. अरक्षितारं राजानं । भार्यां चाप्रिय्वादिनीम्। यामकामं च गोपालं । धनकामं च नापितम् ॥ 65 ॥ युग्म्म्॥ तच चिन्तनीयो ऽन्यः कश्चिद् विहंगमानां राजा । अथ तैर् : भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम् । एष कौशिको ऽस्माकं राजा भवतु । इति । तद् आनीयतां नृपाभिषेकोचितः समस्तवस्तुसंभारसारः । अथानीतेषु तीर्थोदकेषु । प्रगुणीकृते च : चक्राङ्कितासहदेवीप्रभृत्यष्टोत्तरशतमूलिकासंघाते । स्थिरीकृते च सिंहासने । वर्तिते च *सप्तद्वीपसमुद्रभूधरविचित्रे ध्र्न्नीम्न्न्द्द्ले। प्रसारिते च व्याघ्रचर्मणि । पञ्चपल्लवकुसुमाक्षतापूरितेषु कनक- " कलशेषु ' सज्जीकृतेष्व् अर्धेषु । पठन्सु वन्दिमुख्येषु । चतुर्वेदोच्चारणचतुरेषु पठत्सु विप्रेषु । कलमङ्गलगीतप्रधाने युवतीजने । सितसिद्धार्थलाजाक्षतरोचायथितकुसुमशहादिविचित्रे पुरः सज्जी- 12 कृते ऽक्षतपात्रे । उपढौकिने नीराजनादिविधौ । निनदत्सु मङ्गलतूर्येषु । यवारकालंकृतवेदिकामध्ये तिष्ठन्तं सिंहासनम् अभिषेकार्थम् उलूको यावत् समलंकरोति । तावत् कुतो ऽपि 15 क्रूरक्रेङ्कारसंसूचितनिजप्रवेशो वायसस तं समाज समाजगाम । अचिन्तयच् च । अहो । किम् एष सकलपक्षिसमागमो महोसवश च । अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । अयं 18 पक्षिणां मध्ये ऽतिचतुरः श्रूयते । तद् अस्यापि वचनसमवायो गृह्यते । उक्तं c। नराणां नापितो धूर्तः । पक्षिणां चैव वायसः । चतुष्पदां शृगालस तु । श्वेतभिक्षुस तपस्विनाम् ॥ 66 ॥ 1 Page #195 -------------------------------------------------------------------------- ________________ 182 Book III. THE WAR OF TIIE CROWS AND TIIE OWLS. Tale i: Birds elect a king. anyac ca / बहुधा बहुभिः सार्ध । चिन्तिताः सुनिरूपिताः॥ न कथंचिद् विलीयन्ते । विवद्भिर् योजिता नयाः ॥ 6 ॥ 4 इति विचिन्य पक्षिणस तं वायसं प्रत्य् आहुः । भोः । नास्ति कश्चिद् विहंगमानां राजा । तद् अस्यैवोलूकस्य सकलविहगराज्याभिषेकः समस्तपक्षिभिर् निरूपित आस्ते । तत् त्वम् अपि स्वमतं देहि । समये प्राप्तो ऽसि । अथासौ विहस्य प्राह । भोः । / न युक्तम् एतत् । हंसमयूरकोकिलचकोरचक्रवाकहारीतसारसादिषु प्रधानेषु विद्यमानेष्व् अस्य दिवान्धस्य करालवदनस्य यद् अभिषेकः kriyate । tana na mama matama / ytH|| *वक्रनासं सुजिह्माक्षं । क्रूरम अप्रियदर्शनम् । अक्रुद्धस्येदृशं वक्तं । भवेत् क्रुद्धस्य कीदृशम् ॥ 6 ॥ 12 त्था। 18 स्वभावरौद्रम् अन्युग्रं ' क्रूरम् अप्रिय्वादिन्म्॥ उलूकं नृपतिं कृत्वा । का नु सिद्धिर् भविथति ॥ 69 ॥ 15 अपरम । वैनतेये स्वामिनि सति किम् अनेन प्रयोजनम् । यछ् अपि गुणवान भवति । तथाप्य एकस्मिन सति नान्यो भूपः प्रशस्तः । उक्तं च । / एक एव हितार्थाय । तेजस्वी पार्थिवो भुव्ः। युगान्त इव भास्वन्तो । बहवो ऽच विपतये ॥ 70 ॥ तत् तस्यैव नाना यूयं परेषाम अगम्याः । उक्तं ca । ytH। 1 गुरूणां नाममात्रे ऽपि । गृहीते स्वामिसंभवे । दुष्टानां पुरतः क्षेमं । तत्क्षणाद् एव जायते ॥ 71 ॥ Page #196 -------------------------------------------------------------------------- ________________ TIIE WAR OF THE CROWS AND THE OWLS. Book III. 183 Tale i: Birds elect a king. Tale il: Elephant and rabbit and moon. - उक्तं च । व्यपदेशेन महतां । सिद्धिः संप्राप्यते प्रा। शशिनो व्यपदेशेन । वसन्ति शशकाः सुखम् ॥ 72 ॥ पक्षिणः पृच्छन्ति । कथम् एतत् । वायसः कथयति । ॥ कथा 2 ॥ } *कस्मिंश्चिद् वनोद्देशे चतुर्दन्तो नाम हस्तिराजो ऽनेकगजैः परिवृतः प्रतिवसति स्म । तस्य च गजयूथं परिपालयतः कालो ऽतिवर्तते । अथ कदाचिद् द्वादशवार्षिक्य अवृष्टिः संजाता । यया तडागदपत्वलसरांसि शोषम् उपगतानि । अथ तैः समस्तगजैः । स यूथाधिपतिः प्रोक्तः । देव । पिपासाकुलाः कलभाः केचिन मृतावस्थाः सन्ति । मृताश चापरे । तच चिन्यतां कश्चित् पिपासापनयनायोपायः । ततस तेनाष्टास्व् अपि दिखूदकान्वेषणाय 12 वेगचण्डानुचराः प्रेषिताः । अथ ये पूर्वदिग्भागे गताः । तैर् उपलब्धं मुनिनिचयसंनिकृष्टे ऽध्वनि हंसंसारसंकुररकारण्डवंचक्रवाकबलाकाजलचरोपशोभितं विविधतरुकुसुमभरावन शाखा- 15 किसलयनिकरान्वितं पादपैर् अलंकृतोभयतट पवनतरलतटस्खलितविमलजलोर्मिसंघटुंजायमानफेननिकरोपसेवितपारं गजपतिसलिलावगाहनोत्पतितमधुपनिधीतकरटतटव्युतमदसलिलवा- 18 सितजलं तटरूहतरुदलनिकरातपर्वशतसततनिवारिततरणितापं मज्जपुलिन्दयुवतिपृथुजघननितम्बस्तनतटाघातव्यावर्तितवीचिनिचयविरचितंगम्भीररवं विमलजलसंपूर्ण प्रोत्फुल्लकमलवनगहनो- 4 पशोभितम् । किं बहुना । व्योमैकदेशपरिमाणं चन्द्रसरो नाम सरः । तच् च दृष्ट्वा वरिततरम आगत्य निवेदितं हस्तिराजाय । Page #197 -------------------------------------------------------------------------- ________________ Book III. TIIE WAR OF THE CROWS AND THE OWLS. 184 Taleii: Elephant and rabbit and moon. atha tac छुत्वा चतुर्दशनस तैः सह क्रमेण प्राप्तश चन्द्रसरः । अवतरद्भिश च तैः समन्तात् सुखावतारे सरसि तत्तटपूर्वकृतालयाः संपिष्टशिरोपीवाकरचरणाः सहस्रशः शशकाः कृताः । पीत्वावगाह्य च पयः सपरिवार एव द्विरदपतिर अपक्रम्य स्ववनगहनम् अनुप्रविवेश । अथ ते हतशेषाः शशकाः परं संप्रहारं चक्रुः । किम् अधुनास्माभिः कर्तव्यम् । दृष्टमार्गाः प्रत्यहम अमी समागमिष्यन्ति । यावच् च पुनर् इह नायान्ति । तावन निवारणोपायश चिन्यताम् । अथ तब विजयो नाम शशकस् तान भीतान प्रपिष्टपुचकलत्रबान्धवान सुदुःखितान वीक्ष्यानुकम्पयेदम' आह । न भेतव्यं भवद्भिः । न ते पुनर् इहागमिष्यन्ति । इति मे प्रतिज्ञा । यतो मम कर्मसाक्षिणा प्रसादः कृतो ऽस्ति । तच च श्रुत्वा शिलीमुखो नाम शशकराजो विजयम अब्रवीत् । भद्र । 12 असंशयम एतत् । यत्कारणम् । 3 नीतिशास्त्रार्थतस्त्रज्ञो । देशकालविभागवित् । विजयः प्रेयते यत्र । तत्र सिद्धिर् अनुतमा ॥ 73 ॥ अपि c। हितवक्ता मितवक्ता । संस्कृतवक्ता न चापि बहुवक्ता । ___ अर्थान विमृश्य वक्ता । स हि वक्ता सर्वकार्यकरः ॥ 74 ॥ अर् 18 भवतो बुद्धिप्रागल्भ्यम् उपलभ्य मम दूरस्थस्यापि शक्तिवयं हस्तिनी ज्ञास्यन्ति । ytH। दूतं वा लेखं वा । दृष्ट्वाहं नरपतेर् अदृष्टस्य । जानामि तं नरेन्द्र । प्राशं प्रज्ञाविहीनं vA ॥ 5 ॥ Page #198 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale li: Elephant and rabbit and moon. उक्तं च । दूत एव हि संदध्याद् ' दूतो भिन्द्याच् च संहतान् । दूतस् तत् कुरुते कर्म । येन सिध्यन्ति शत्रवः ॥ 76 ॥ त्वयि च गते स्वयम् एवाहं गत इव । इति । यत्कारणम् । यद् व्याकरणसंयुक्तं ' यच् च मन्येत साधुभिः । ब्रूयाद् अनुमतः सर्वम् अस्मद्वचनम् एव तत् ॥ 77 ॥ . किं च । अयं दूतार्थसंक्षेपः । प्रत्यर्थनियता गिरः । प्रयोजनं क्रियोत्पादि । कियच् छक्येत भाषितुम् ॥ 78 ॥ तत् ' भद्र ' गम्यताम् । अयम् एव ते द्वितीयः कर्मसाक्षी भवतु । इति । 185 3 6 अथ स गत्वा puSpita'karNikArezA khoyakisalayeracita'srastararajaHpuJjapiJjarita'zarIraM विद्युत्प्रभापटलसंविष्टसजलजलदसदृशं prAvRTrAla'prabala'capalaM marIciMvidyunnavaha'saMghaTTa'gambhIraMbhairavaM रवं वि मलंकुवलये पटलंदलच्छविं pravara'bhujagaindrA'kAra'saMveSTitaMkaram ऐरा - 16 vata'sama'mahimAnaM mdhu'vnne'su'jaat'snigdhopcito'bhy'vissaannN karatoDrAnta'mada'jala'su'rabhi'parimalAkRSTaMbhramaraMgagIta'rama'NIya'mukhamaNDalaM ताण्डविर्तकणपल्लवानां यूथपतीनां च सहस्रैः परिवृतं तं गजेन्द्रं तस्यैव सरसो ऽभिमुखम् आयान्तं दृष्ट्वा विजय चिन्तयाम् आस । अशक्यो ऽनेन सहास्मद्दिधानां समागमः । यत्कारणम् । स्पृशन्न् अपि गजो हन्ति । इत्य् उक्तम् एव । (विश्. ई. त्यो) तत् सर्वथा प्रधृष्यायां भूमौ संदर्शनम् अस्य प्रयच्छामि । इति विचिन्त्योच्चैस्तरविषमशिलासंघातोपरि स्थित्वाब्रवीत् । विरदपते । अपि भवतः शिवम् । तच् छ्रुत्वा सुनिपुणं वीक्ष्य gajapattir Bb 9 12 18 21 24 Page #199 -------------------------------------------------------------------------- ________________ 186 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale ii: Elephant and rabbit and moon. अब्रवीत् । को भवान । शशक आह । दूतो ऽहम । इति । स आह । केन भवान् प्रेषितः । दूत आह । भगवता चन्द्रेण । गजपतिः पृष्टवान । कथय कार्यम् । इति । शशकः कथयति । जानात्य *एव भवान् । यथार्थवादिनो दूतस्य न दोषः क्र्न्नीय्ः। दूतमुखा हि राजानः सर्व एव । उक्तं च । है उद्धृतेष्व् अपि शस्त्रेषु । बन्धुवर्गवधेष्व् अपि । है परुषाण्य् अपि जल्पन्तो । वध्या दूता न भूभुजा ॥ 79 ॥ सो ऽहं भवन्तं चन्द्राज्ञया ब्रवीमि । कथं नाम । मनुष्य । आत्मानं परं चापरिच्छिद्य शक्तितः परापकारैर् वर्तितः । इति । उक्तं c। " परेषाम आत्मनश चैव । यो ऽविचार्य ब्लाब्ल्म्। है कार्यायोतिष्ठते मोहाद् । आपदः स समीहते ॥ 10 ॥ तत् त्वयास्मन्नामप्रसिद्धं चन्द्रसरो ऽन्यायेन धर्षितम् । तच चा- 12 स्मदीयाङ्कलालितशशकेन्द्रजातीया अस्मत्संरक्षणीयाः शशका व्यापादिताः। तद् एतद् अयुक्तम् । अन्यच च । किं न ज्ञातवान असि । यल् लोके प्रख्यातनामास्मि । शशाङ्कः । इति । तत् किं 15 बहुना प्रलपितेन । यदि त्वम् अस्माद् व्यापारान न निव्र्त्से। ततो ऽस्मत्सकाशान् महान्तम् अनर्थ प्राप्स्यसि । इति । यदि त्वम् अद्यदिवसाद् आरभ्य निवर्तसे । तत् ते महान विशेषो 18 भविष्यति । यत्कारणम् । अस्मासक्तया ज्योत्स्नयाप्यायितशरीरः सपरिवारः सुखेनास्मिन वने यथेष्टचेष्टं विहरियसि । अन्यथास्मत्कृतरश्मिसंरोधाद् धर्मेण परितापितशरीरः सपरिवारो विनाशम् एथसि । इति श्रुत्वा हस्तिराजो ऽतीवक्षुभितहृदयश चिरं । विचिन्याब्रवीत् । भद्र । सत्यम् । मयापकृतं भगवतश चन्द्रमसः । सो ऽहम् अधुना नेन सह विरोधं न करिथामि । tad Azu 24 Page #200 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 187 Tale il: Elephant and rabbit and moon. Tale i: Birds elect a king. darzaya पन्थानम् । येनाहं तत्र गत्वा भगवन्तं चन्द्रमसं क्षमयामि । शशको ऽब्र्वीत्। आगच्छतु भवान एकाकी । येनाहं तं drshyaami। है इत्य् उक्ला चन्द्रसरो गत्वा स्फुरितप्रभामण्डलं रुचिरच्छायं विपुलगगनतलोल्लासितग्रहसप्तर्षितारकगणपरिवृतं संपूर्णकलाकलापाखण्डमण्डलम् उदकप्रतिबिम्बित रात्री चन्द्रमसम् अदर्शयत् । असाव् अपि दृष्ट्वा । शुचिर् भूत्वा देवताप्रणामं करोमि । इति । पुरुषहयबाहुग्राह्यप्रमाणं करम् अम्भसि क्षिप्तवान । अथ संक्षुभितोदकवशाद इतश चेतश च चक्रारूढ इव भ्रमति चन्द्रमण्डले चन्द्रसहस्रम् अपश्यत् । अथ विजयः सुतराम उद्विग्रहृदयः प्रति- " निवृत्य हस्लिराजम अब्रवीत् । देव । कष्टं कष्टम् । भवता * द्विगुणम् आरोषितश चन्द्रः । स आह । केन हेतुना भगवांश चन्द्रो मयि प्रकुपितः । विजयो ऽब्रवीत् । स्पर्शनाद् अस्य पानीयस्य । 12 अथ तच छुत्वा संलीनकों गजपतिर अवनितलनतशिरसा प्रणम्य भगवन्तं चन्द्रमसं क्षमयाम आस । भूयश च विजयं प्रत्य एवम् आह । भ्द्र्। अशेष कार्येष्व् अपि मवचनाद् भगवांश 15 चन्द्रो ममोपरि प्रसादयितव्यः । न चाहं पुनर् इहाग्मिस्स्यामि। इति । एवम उत्ला यथागतम एव प्रायात् ॥ __अतो ऽहं ब्रवीमि । व्यपदेशेन महताम् । इति । अपि च । 18 क्षुद्रो ऽयं दुरात्मा पापबुद्धिः । अशक्तश च प्रजां पाल्यितुम्। तद् दूरे तावद् अस्माद् रक्षणम् । यावद् इत एव भयम् अपि संभाव्यते । उक्तं c। क्षुद्रम् अर्थपतिं प्राय । कुतो विवदतां सुख्म्। उभाव् अपि क्षयं प्राप्तौ । मार्जाराच् छतितिरी ॥ 1 ॥ पक्षिण ऊचुः । कथय । कथम् एतत् । वायस Aha । Page #201 -------------------------------------------------------------------------- ________________ 188 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iil: Cat as judge between partridge and hare. // कथा 3 ॥ अस्ति । कस्मिंश्चिद् वृक्षे पुरा स्वयम् अहम अवसम् । अथ तस्यैव वृक्षस्याधस्तात् तितिरिपक्षी प्रतिवसति । तत आवयोर् एकावा- : सगुणाद् अभेद्या प्रीतिर उत्प्न्ना। प्रतिदिनं च कताहारविहार. योः प्रदोषसमये ऽनेकसुभाषितपुराणादिकाप्रश्नप्रहेलिकादानादिभिर् विनोदैः कालोऽतिवर्तते । अथ कदाचिद् अन्यैः पक्षिभिः । सह तितिरिः पक्वशालिग्रायं कम् अपि देशं प्राणयात्रार्थ गतो है वेलायां न समायातः । तद् अहम् अपि तद्वियोगदुःखितश चिन्तितवान् । अहो । किम अद्य मम मिचं तितिरिर् नायात्ः। तत् किं केनापि पाशेन बद्धो व्यापादितो वा भविष्यति । इति मम व्याकुलितमनसो बहूनि दिनानि व्यतिचक्रमुः । अथ कदाचित् तत्रैव कोटरे ऽस्तसमये शीघ्रगो नाम शशकः प्रविष्टः । 12 मयापि तित्तिरिसमागमनिराशेन न निवारितः । अथान्यस्मिन्न अहनि स तितिरिः शालिभक्षणाद् अतीव पीवरतनुः स्वाश्रयं संस्मृत्य तत्रैव समायातः । युक्तं चैतत् । 15 है न तादृग् जायते सौख्यम् । अपि स्वर्गे shriirinnaam। है दारिद्रये ऽपि हि यादृक् स्यात् । स्वदेशे स्वगृहे पुरे ॥ 12 ॥ अथासो कोटरगतं शशकं दष्ट्रा साक्षेपम् इदम आह । भो भोः 18 शशक । न त्वया सुन्दरं कृतम् । यन् ममावसथे प्रविष्टो ऽसि । तच् छीघ्रम् अपगम्यताम् । सो ऽब्रवीत् । मूर्ख । किं न ते विदितम् । यद् उपस्थानमात्रभोग्य एवावासः । तितिरिर् अब्रवीत् । / / यद्य एवम् । तर्हि । प्रातिवेश्मिकाः पृच्छचन्ताम् । उक्तं ca dhrmshaastre| Page #202 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale iii: Cat as judge between partridge and hare. 189 वापीकूपतडागानां । गृहस्योपवनस्य च । सामन्तप्रत्यया सिद्धिर् । इत्य एवं मनुर् अब्रवीत् ॥ 3 ॥ तथा c। गृहक्षेचविवादेषु । कूपोप्व्न्भूमिस्सु। ___ समुत्पन्ने विवादे तु । सामन्तात् प्रत्ययो भवेत् ॥ 4 ॥ अथ शशकः प्राह । मूर्ख । किं त्वया न श्रुतं स्मृतिवचः । / यद् आः। प्रत्यक्षं यस्य यद् भुक्तं । क्षेत्राचं दश वत्सरान । प्रमाणं नाक्षराण्य् अत्र । साक्षी वा तस्य तद् भवेत् ॥ 5 ॥ " तथा । मूर्ख । त्वया न श्रुतं नारदस्य मतम् । मानुषाणां प्रमाणं स्यात् । भक्तिर् वै dshvaarssikii। विहगानां तिरश्चां च । यावद् एव समाश्रयः ॥ 16 ॥ तद् यद्य् अपि तवायम् आश्रयः । तथापि शून्यः सन् myaashritH। इति मदीय एवायम् । तित्तिरिः प्राह । भोः । यदि स्मृति प्रमाणीकरोषि । तद् आगच्छ मया सह । स्मार्तान पृच्छावः । तैर् 15 दत्तं तव मम वा भवतु । तथा । इति प्रतिपद्य व्यवहारप्रत्ययार्थम अभिप्रस्थितौ । अहम् अपि कौतुकात तयोर् एव पृष्ठतो ल्ग्न्ः। पश्याम्य अत्र किं भविष्यति । इति । अथ नातिदूरं गत्वा शशकस 18 तित्तिरिम अपृच्छत् । भद्र । को नामावयोर् व्यवहारं द्रक्ष्यति । सो ऽब्रवीत् । नन्व् अयं प्रबलमारतोडूतसलिलचलतरङ्गभङ्गसंघट्टजनिकलकलारवाया भगवत्या गङ्गायाः पुलिने गतस । तपोनियमव्रतयोगसंस्थितः सत्वजातानुकम्पो दधिकों नाम मार्जारः । इति । अथ दुष्वा च तं भयप्रणोदितान्तरात्मा शशकः पुनर् अब्रवीत् । अलम अनेन शुद्रेण । उक्तं ca । Page #203 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iii: Cat as judge between partridge and hare. 33 na hi विश्वसनीयं स्यात् । तपश्छद्मस्थिते ऽधमे । दृश्यन्ते चैव तीर्थेषु । *गलवार्तास् तपस्विनः ॥ तो ॥ तदुक्तं श्रुत्वा सुखोपायवृत्तिप्रसाधनच्छद्मरूपो दधिकर्णस् तयोर् विश्वासनार्थ सुतराम् आदित्याभिमुखो भूत्वा द्विपादावस्थित ऊर्ध्वबाहुर निमीलितनयन: शुभबुड्या तयोर् वञ्चनार्थम् एवं धर्मदेशनाम् अकरोत् । अहो' असारो ऽयं संसारः । क्षणभङ्गुराः * प्राणाः । स्वप्नसदृशाः प्रियसमागमाः । इन्द्रजालवत् कुटम्चपरियहः । तद् धर्म मुक्तवान्या गतिर् नास्ति । उक्तं च । 1 यस्य धर्मविहीनानि । दिनान्य् आयान्ति यान्ति च । स लोहकारभस्त्रेव ' श्वसन्न् अपि न जीवति ॥ 44 ॥ तथा च । नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छम् इवानर्थ' पाण्डित्यं धर्मवर्जितम् ॥ 49 ॥ अनु च । संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय परपीडनम् ॥ 93 ॥ 1 190 पुलाका इव धान्येषु' कूतिका इव पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥ 90 ॥ श्रेयः पुष्पफलं वृक्षाद् । दभः श्रेयो घृतं स्मृतम् । श्रेयस् तैलं च पिण्याकाच् । छ्रेयो धर्मश च मानुषात् ॥ 91 ॥ 18 स्थैर्यं सर्वेषु कृत्येषु ' शंसन्ति नयपण्डिताः । बहून्तराययुक्तस्य ' धर्मस्य त्वरिता गतिः ॥ 92 ॥ 9 12 15 अथ तस्य तां धर्मदेशनां श्रुत्वा शशक आह । भोस् तित्तिरे । एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तद् एनं पृच्छावः । तित्तिरिः 24 21 Page #204 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 191 Tale ill: Cat aa judge between partridge and hare. प्राह । ननु स्वभावशत्रुभूतो ऽयम अस्माकम् । तद् दूरे स्थिती पृच्छावः । तत उभाव् अपि तं प्रष्टुम् आरब्धौ । भोस् तपस्विन धर्मदेशक । आवयोर् विवादो वर्तते । तद् धर्मशास्त्रेणावयोर् : निर्णयं देहि । यो हि मिथ्यावादी भवति । स ते भक्ष्यः । इति । सो ऽब्रवीत् । भद्रौ । मा मैवं वदतम् । निर्विणो ऽहं नरकमार्गप्रदर्शयितुर् हिंसाकर्मणः । उक्तं च । अहिंसापूर्वको धर्मो । यस्मात् सर्वहिते र्त्ः॥ ___ यूकामत्कुणदंशादींस । तस्मात् तान अपि रक्षयेत् ॥ 14 ॥ हिंसकान्य अपि भूतानि । यो हिनस्ति स निर्गुन्न्ः। 5 स याति नरकं घोरं । किं पुनर् यः शुभानि च ॥ 5 ॥ एते ऽपि । ये यज्ञकर्मणि पशून व्यापादयन्ति । ते ऽपि मुग्धाः परमार्थ श्रुतेर् न जानन्ति । यच् च केनचिद् उक्तम् । अजैर् 12 यष्टव्यम् । इति । तबाजा बीहयः सप्तवार्षिका उच्यन्ते । न जाय्न्ते। } इत्य् अन्वर्थबलात् । उक्तं च । है वृक्षांश छित्वा पशून हत्वा । कृत्वा रुधिर्क्र्द्म्म्। 15 यद्य् एवं गम्यते स्वर्गे । नरके केन गम्यते ॥ 96 ॥ तन नाहं भक्षयिष्यामि । किं त्व् अहं वृद्धो दूराद् युवयोर् भाषान्तरं न सम्यक शृणोमि । तत् कथं जयपराजयं करिष्यामि । एवं 18 ज्ञात्वा *समीपवर्तिनी भूत्वा मम न्यायं निवेदयतम् । येन विज्ञा. तविवादपरमार्थ *वचो वदतो मे परलोकबाधा न भवति । उक्तं च । मानाद् वा यदि वा लोभात् । क्रोधाद् वा यदि वा भयात् । / यो न्यायम् अन्यथा ब्रूते । स याति नरकं नरः ॥ 7 ॥ Page #205 -------------------------------------------------------------------------- ________________ 192 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale lii: Cat as judge between partridge and hare. Tale i: Birds elect a king. तथा c। पञ्च पश्वनृते हन्ति । दश हन्ति गवानृते । शतं कन्यानृते हन्ति । सहस्रं पुरुषानृते ॥ 9 ॥ तस्माद् विश्रब्धौ भूत्वा मम कर्णोपालिके स्फुटम् आवेदयतम् । किं बहुना । तथा तेन शुद्रेण तो विश्वासितौ । यथा तदन्तिकम उपगतौ । ततश च समकालम एकः पादेनाक्रान्तः । द्वितीयो 1 दंष्ट्राक्रकचेन । एवं दाव् अपि गतप्राणौ भक्षितौ ॥ अतो ऽहं ब्रवीमि । क्षुद्रम् अर्थपतिं प्राप्य । इत्यादि । तद् भवन्तोऽप्य् एनं दिवान्धं क्षुद्रम् अधिपतिं कृत्वा * राथन्धाः सन्तः " शशतित्तिरिमार्गेण यास्यन्ति । इति विचार्य यद् उचितम् । तद् विधीयताम् । अथ तस्य वचनम् आकर्ण्य ' साध्व अनेनाभिहित्म्। इत्य् उक्त्वा । भूयो ऽपि नृपार्थे समेत्यान्योन्यं मन्त्रयियामहे । इति 12 ब्रुवाणाः सर्वपक्षिणो यथागतं जग्मुः । केवलं भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च । कः को ऽब । भोः। किम् अद्याप्य अभिषेको न क्रियते । इति श्रुत्वा 15 कृकालिकयाभिहितम् । भद्र । कृतस ते ऽभिषेकविनोपायो वायसेन । गताश च ते विहगा यथेष्टं दिक्षु । केवलम् अयम एव वायस एकाकी केनापि हेतुना तिष्ठति । तत् त्वरितम् उत्तिष्ठ । 13 येन त्वां स्वाश्रयं प्रापयामि । तच् छ्रुत्वा सविषादम उलूकः प्राह । भो दुष्टात्मन । किं मया ते ऽपकृतम् । येन राज्याभिषेको विनितम् त्वया । तद् अद्यप्रभृत्य आवयोर् वैरम् । उक्तं c। / रोहति सायकविद्धं । वनं परशुना हतम् । वाचा *दुरुक्तं बीभत्सं । न प्ररोहति वाकृतम् ॥ 9 ॥ Page #206 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Tale : Birds elect a king. Frame-story. atha कृकालिकया सह तस्मिन् स्वाश्रयं गते वायसो ऽय् अचिन्तयत् । अहो ' अकारणवैरम् आसादितम् । यद् इदं व्याहृतं मया । उक्तं च । अदेशकालज्ञम् अनायतिक्षमं यद् अप्रियं लाघवकारि चात्मनः । यो भाषते कारणवर्जितं वचो न तद् वचः स्याद् विषम् एव तद् भवेत् ॥ 100 ॥ तथा । बलोपपन्नो ऽपि हि बुद्धिमान् नरः परं नयेत् न स्वयम् एव वैरिताम् । भिषग् ममास्तीति विचिन्त्य भक्षयेद् अकारणे को हि विचक्षणो विषम् ॥ 101 ॥ Book III. किं च । सुहृद्भिर् आर् असकृद विचारितं स्वयं च बुद्या प्रविचारिताश्रयम् । करोति कार्ये खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥ 103 ॥ एवं विचिन्त्य काको ऽपि ततः स्थानात् प्रायात् ॥ परपरिवादः परिषदि । न कथंचित् पण्डितेन कर्तव्यः । सत्यम् अपि तन् न वाच्यं । यद् उक्तम् असुखावहं भवति ॥ 102 ॥ उप Ce 193 3 वम्स C वम्स 12 9 अर् 15 तत् । वत्स । अस्माकम् इत्थं कौशिकः सहान्वयवैरम् । इति । मेघवर्ण आह । तात । 21 एवं गते किं कृत्यम् अस्माभिः । स प्राह । एवं गते ऽपि षाण्याद् अपरः स्थूलोऽभिप्रायो ऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्विजयाय यास्यामि । वञ्चयित्वा तान् रिपून वध्यान् करिष्यामि । उक्तं ca । 18 24 Page #207 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iv: Brahman, goat, and three rogues. Frame-story. bahu बुद्धिसमायुक्ताः । सुविज्ञाना बलोत्कटाः । शक्ता वञ्चयितुं धूर्ता ! छागकब्राह्मणं यथा ॥ 104 ॥ मेघवर्ण आह । कथम् एतत् । सो ऽब्रवीत् । 194 ॥ कथा 4 ॥ 6 1 9 कस्मिंश्चिद् अष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिश्रमः प्रतिवसति स्म । तेन कदाचिन् माघमासे प्रवाति सौम्या - निले मेघाच्छादितगगने मन्दं मन्दं वर्षति पर्जन्ये पशुयाचनार्थं किंचिद्रामान्तरं गत्वा कश्चिद् यजमानो याचितः । भो यजमान । आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि पशुम् एकम् । अथ तेनापि तस्य शास्त्रोक्तः पीवरः पशुर् दत्तः । तम् अपि समर्थम् इतश चेतश च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे । अथ तस्य मार्गेण गच्छतस् त्रयो 12 धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः । तैश च तं पीवरपशुं स्कन्धारूढम् अवलोक्य मिथो ऽभिहितम् । अहो ' अस्य पशोर् भक्षणाद् अद्यदिनजो हिमपातो व्यर्थतां नीयते । तद् एनं 15 वञ्चयित्वा पशुम् आदाय शीतत्राणं कुर्मः । अथ तेषाम् एकतमो वेषप्रावर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे । भो भो अग्निहोचिन् । किम् एवं जनविरुद्धं हास्यकरम् 18 अनुष्ठीयते यद् एष सारमेयो ऽपवित्रः * स्कन्धाधिरूढो नीयते । उक्तं च ' यतः । 1 3 श्वानकुर्कुटचाण्डालाः ' समस्पर्शाः प्रकीर्तिताः । रासभोष्ट्राविशेषेण । तस्मात् तान् न तु संस्पृशेत् ॥ 105 ॥ ततश च तेन कोपाभिभूतेनाभिहितम् । किम् अन्धो भवान् यत् पशोः सारमेयत्वं प्रतिपादयसि । सो ऽब्रवीत् । brahman ' " " 21 Page #208 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale iv: Brahman, goat, and three rogues. Frame-story. kopas त्वया न कार्यः । यथेच्छं गम्यताम् ' इति । अथ यावत् किंचिद् अध्वान्तरं गच्छति । तावद् द्वितीयो धूर्तः संमुखम् अभ्येत्योवाच । अहो कष्टं कष्टम् । भगवन् । यद्य् अपि वल्लभो : 'यं ते मृतवत्सः । तद् अपि स्कन्धम् आरोपयितुं न युक्तः । उक्तं 3 च । यतः । तिर्यश्वं पुरुषं वापि यो मृतं संस्पृशेत् कुधीः । 1 1 पञ्चगव्येन शुद्धिः स्यात् । तस्य चान्द्रायणेन च ॥ 106 ॥ अथासौ सकोपम् आह । अहो ' किम् अन्धो भवान् ' यत् पश्रुं वत्सं वदसि । सो ऽब्रवीत् । भगवन् मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्मरुचितं समाचर । इति । अथ यावत् स्तोकं वनान्तरं गच्छति । तावत् तृतीयो धूर्तो वेषपरिवर्त कृत्वा संमुखम् उपेत्योवाच । भोः ' अयुक्तम् एतत् ' यत् त्वं रासभं 12 स्कन्धारूढं नयसि । उक्तं च । यः स्पृशेद् रासभं मर्त्यस् ' v अज्ञानाज् ज्ञानतो ऽपि वा । सचेलं स्नानम् उद्दिष्टं । तस्य पापस्य शान्तये ॥ 107 ॥ तत् त्यज्यताम् अयम् ' यावद् अन्यः कश्चिन् न पश्यति । अथासौ तं पशुरूपं राक्षसं मत्वा भूमौ प्रक्षिप्य भयाद् गृहम् उद्दिश्य प्रपलायितः । ते ऽपि च त्रयो ऽपि मिलित्वा तं पशुम् आदाय 18 यथाचिन्तितं कृतवन्तः ॥ अतोऽहं ब्रवीमि । बहुबुद्धिसमायुक्ताः । इति । अथवा साध्व् इदम् उच्यते । अभिनवसेवकविनयैः । प्राघुणकोक्तेर् विलापिनीरुदितैः । धूर्तजनवचननिकरेर् । इह कञ्चिद् अवञ्चितो नास्ति ॥ 108 ॥ किं च । दुर्बलैर् अपि बहुभिः सह विरोधो न कार्यः । उक्तं च । बहवो न विरोद्धव्या । दुर्जयो हि महाजनः । 195 स्फुरन्तम् अपि नागेन्द्रं । भचयन्ति पिपीलिकाः ॥ 109 ॥ मेघवर्ण आह । कथम् एतत् । स्थिरजीवी kathayati । ar 15 21 24 Page #209 -------------------------------------------------------------------------- ________________ 196 Book III. THE WAR OF THE CROWS AND TIE OWLS. Tale v: Serpent and ants. Frame story. // कथा 5 ॥ अस्ति कस्मिंश्चिद् वल्मीके महाकायः कृष्णसर्पो ऽतिदर्पो नाम्। स कदाचिद् बिलानुसारमार्गम उत्सृज्यान्येन लघुहारेण निष्क्र- : मितुम आरब्धः । निष्कामतश च तस्य महाकायत्वाद् दैववशाच् च लघुविवरतया शरीरे व्रणः समुत्पन्नः । अथ व्रणशोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्नो व्याकुलीकृतश च । कति व्यापादयति । कति वा ताडयति । अतिप्रभूतत्वाद् विस्तारितबहुव्रणाभिः क्षतसर्वाङ्गो ऽतिदर्पः पञ्चत्वम उपगतः ॥ अतो ऽहं ब्रवीमि । बहवो न विरोद्धव्याः । इति । अपरं च । देव । अस्ति किंचिन् । मे वक्तव्यम् । तच् चावधार्य विचार्य चानुष्ठेयम् । मेघवर्ण आह । तात । ब्रूहि । यत् ते हृदि स्थितम् । स्थिरजीव्य् आह । वत्स । आकर्णय । तर्हि । सामादीन् अतिक्रम्य यः पञ्चमोपायो मया निरूपितः । यथा । मां विपक्षीकृत्यातिनिष्ठुरवचनैर् निर्भर्त्य विप- 12 क्षप्रयुक्त*प्रणिधीनां प्रत्ययार्थम् आहृतरुधिरैर् आलिप्यास्यैव न्यग्रोधस्थाधस्तात प्रक्षिप्य*णूंमूकपर्वते गम्यताम् । तत्रैव च सपरिवारेण भवता स्थातव्यम् । यावद् अहं समस्तान रिपून सुप्रणीतेन विधिना विश्वास्य ज्ञाततदुर्गमध्यो दिवसान्धान व्यापादयामि । अनु- 15 मानतोऽपि ज्ञातं मयेदम् । यत् तदीयदुर्गम अपसाररहितं केवलं भविष्यति । उक्तं c। अपसारसमायुक्तं । नयज्ञैर् दुर्गम् उच्य्ते। अपसारपरित्यक्तं । दुर्गव्याजेन बन्धनम् ॥ 110 ॥ न च त्वया मां प्रति कृपा कार्या । उक्तं च । अपि प्राणसमान इस्स्त्तान्। पालितांल लालितान् अपि । भृत्यान युद्धे समुत्पन्ने । पश्येच कुष्कम् इवेन्धनम् ॥ 111 ॥ तत् त्वयात्र विषये नाहं निषेधनीयः । ytH। रक्षेद् भृत्यान् यथा प्राणान् । स्वकायम इव पोषयेत् । सदैकदिवसस्यार्थे । यत्र स्याद् रिपुसंगमः ॥ 112 ॥ इत्य उक्त्वा तेन सह शुष्ककलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खलतया राजानं प्रति जल्पन्तम् आलोक्य तद्वधाय समुद्यता मेघ्व्र्न्नेनाभिहिताः। अहो। अपसर्पत यूयम् । अहम् एवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं kari- 27 Page #210 -------------------------------------------------------------------------- ________________ 197 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. ष्यामि । इत्य् अभिधाय तस्योपरि समारुह्य लघुभिश चञ्चप्रहरिः प्रहृत्याहृतरुधिरालोडितं कृत्वा तदुपदिष्टम् ऋष्यमूकपर्वतं सपरिवारो ज्गाम्। एतस्मिन्न अन्तरे कृकालिकया *शत्रुप्रणिधिभूतया तत् सर्वं मेघवर्णस्यामात्यव्यसनम् : उलूकाधिपतेर् गत्वा निवेदितम् । अथोलकाधिपो ऽपि तद् आकास्तमनवेलायां सपरिवारो वायसवधार्थ कृतप्रयाणकः प्रोवाच । अहो। त्वर्यतां त्वर्यताम् । भीतः शत्रु: पलायनपरः पुण्यैर् लभ्यते । उक्तं c। शत्रोः पलायने छिद्र्म्। एकम् अन्यत्र sNshrym। कुर्वाणो जायते vshyo। व्यग्रत्वे राजसेविनाम् ॥ 113 ॥ एवं ब्रवाणाः समन्तान् न्यग्रोधपादपाभिमुखं प्र्स्थिताः। यावन न कश्चिद वायसो dRshyte। तावद् वृक्षशाखाम् अधिरुह्य *हृष्टमना वन्दिभिः स्तूयमानो ऽरिमर्दनः प्रोवाच । अहो। ज्ञायते तेषां मार्गक्रमणम् । कतमेन मार्गेण ते नष्टाः । यावद् दुर्ग नाश्रयन्ति । तावद् । एव पृष्ठतो गत्वा व्यापाद्यामि। 12 ____ अथैतस्मिन प्रस्तावे स्थिरजीवी चिन्तयाम आस । यद्य् एते शत्रवोऽनुलब्धास्मवृत्तान्ता यथागतम् एव यान्ति । ततो मया न किंचित् कृतं भवति । उक्तं च । अनारम्भो हि कार्यान्नां। प्रथमं buddhilkssnnm। प्रारब्धस्थान्तगमनं । द्वितीयं बुद्धिलक्षणम् ॥ 114 ॥ तद वरम् अनारम्भः । न चारम्भविघातः । तद अहम् एतान शब्द संश्राव्यात्मानं दर्शयामि । इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तं च श्रुत्वा त उलकास 18 तद्धार्थम् अभ्युद्यताः । स्थिरजीविनाभिहितम् । अहो। अहं मेघवर्णमन्त्री स्थिरजीवी नाम मेघवर्णेनेवेदृशीम अवस्थां niitH। tan निवेद्यताम् आत्मस्वामिनः । तेन सह बहु वक्तव्यम् अस्ति । अथ तैर् आवेदित उलूकराजः सविस्मयो बहुव्रणकिणाङ्कितस्य 21 समीपं गत्वा प्रोवाच । भोः । कथम् एतां दशां गतोऽसि । तत् कथ्यताम् । स्थिरजीवी प्राह । देव । श्रूयताम् । अतीतदिवसे युष्माभिर् व्यापादितान अनेकवायसान् दृष्ट्वा कोपशोकाकुलमतिः स दुरात्मा मेघवर्णो युष्मदुर्ग प्रति चलितः । ततो मयाभिहितम् । आ न युक्त भवतस् तं प्रति गन्तुमा यतो बलवन्त एते। होनबलाश च व्य्म्। उक्त c। बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि कुर्यात् । न वध्यते ऽत्यन्तबलो हि यस्माद् एकान्तनाशो ऽस्ति पतङ्गवृत्तेः ॥ 115 ॥ तत् तस्योपप्रदानेन संधिर् एव युक्तः । तच् छ्रुत्वा दुर्जनजनप्रकोपितेन त्वत्पक्षपातिनं 80 माम आशङ्कमानेनेयं दशा मे विहिता। तत् तव पादाः सांप्रतं शरणं मे । किं भुना। यावद् अहं प्रचलितुं शक्तः । तावत् त्वां तस्यावासे नीत्वा सर्ववायसक्षयं विधास्यामि। इति श्रुत्वारिमर्दनः पितृपितामहकमागतमन्त्रिभिः सार्ध मन्त्रयां चके । तस्य च पञ्च 88 upa Page #211 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 198 Frame-story. Tale vi: Gold-giving serpent. मन्त्रिणः । तद् यथा । रक्ताक्षः । क्रूराक्षः । दीप्ताक्षः । वक्रनासः । प्राकारकर्णश् च । इति । तबादी रक्ताक्षं पृष्टवान् । भद्र । किम् एवं गते कार्यम् । सो ऽब्र्वीत्। देव । किम 3 अत्र चिन्यते । अविचारम अयं हन्तव्यः । ytH। हीनः शत्रुर् निह्न्त्व्यो। यावन् म बलवान् भवेत् । संजातपौरुषबलः । पश्चाद् भवति दुर्ज्य्ः॥116॥ किं च । स्वयम उपगता श्रीस त्यज्यमाना शपति । इति लोकप्रवादः । उक्तं च । कालो हि सकृद अभ्येति । यन नरं काल्कान्ग्गिन्न्म्। दुर्लभः स पुनस तेन । कालः कर्म *चिकीर्षता ॥ 117 ॥ श्रूयते च । य्था। चितिकां दीपितां पश्य । स्फुटां भमां ममेव c। __ भिन्नविष्टा तु या प्रीतिर् । न सा लेहेन वर्धते ॥ 11 ॥ अरिमर्दन आह । कथम् एतत् । रक्ताक्षः कथयति । ॥ कथा 6 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि ब्राह्मणः । तस्य च कृषि 15 कुर्वतः सदैव निष्फल एव कालो ऽतिवर्तते । अथैकस्मिन् दिवसे ब्राह्मण उष्णकालावसाने धर्मातः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तः । अनतिदूरे वल्मीकोपरि प्रसारितबृहत्फटाटोपं 18 भीषणं भुजंगमं दृष्ट्वा चिन्तयाम आस । नूनम् एषा क्षेत्रदेवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषिकर्म विफलीभवति । तद् अस्याः पूजाम अहं करिष्यामि । इत्य् अवधार्य कुतो 1 'पि क्षीरं याचित्वा शरावे निक्षिय वल्मीकान्तिकम् उपगम्योवाच । भोः क्षेत्रपाल । मयैतावन्तं कालं न ज्ञातम् । यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् सांप्रतं क्षमस्व । इति । 5 एवम् उत्ला दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति । तावद् दीनारम् एकं शरावे दृष्टवान् । Page #212 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 199 Tale vi: Gold-giving serpent. Tale vii: Gold-giving birds. एवं प्रतिदिनम एकाकी समागत्य तस्मै क्षीरं ददाति । एकैकदीनारं च गृह्णाति । अथैकस्मिन दिवसे वल्मीके शीरानयनाय पुचं निरूप्य ब्राह्मणो यामं जगाम । पुत्रो ऽपि तत्र क्षीरं नीत्वा : संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारम एकं च दृष्ट्वा चिन्तितवान । नूनं दीनारपूर्णो ऽयं व्ल्मीक्ः। तद एनं हत्वा सर्व *ग्रहीयामि । एवं संप्रधार्यान्येआः क्षीरं ददता : ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः । कथम् अपि दैववशाद् अमुक्तजीव एव रोषात तम एव तीक्ष्णायदशनेस तथादशत । यथा सद्यः पञ्चत्वम उपगतः । स्वजनैश च नातिदूरे , क्षेत्रस्य काष्ठसंचयैः संस्कृतः । अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान । अब्रवीच c। 12 भूतान यो नानुगृह्णाति । गृह्णाति shrnnaagtm। भूतार्थास तस्य नश्यन्ति । हंसाः पद्मवने यथा ॥ 119 ॥ मानुषैर् उक्तम् । कथम् एतत् । ब्राह्मणः कथयति । 15 15 ॥ कथा 7 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने राजा चित्ररथो नाम । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस तिष्ठति । तत्र च प्रभूता जाम्बू- 13 नदमया हंसास तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं त्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः । तेश चोक्तः । अस्माकं मध्ये त्वया न वास्तव्यम् । येन कारणेनास्माभिः 21 1 षण्मासान्तपिच्छइ कदान*दात्या गृहीतम् एतत् सरः । एवं ca । Page #213 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Frame-story. Tale viii: Self-sacrificing dove. किं ' परस्परं द्वैधम् उत्पन्नम् । स च राज्ञः शरणं गतो ऽब्रवीत् । देव । एते पक्षिण एवं वदन्ति । यद् अस्माकं राजा किं करिष्यति । न कस्याप्य् आवासं दद्मः । मया चोक्तम् । न शोभनं युष्माभिर् अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यान् अब्रवीत् । भोः । गच्छत । सर्वान् पक्षिणो गतासून कृत्वा शीघ्रम् आनयत । राजा। देशानन्तरम् एव प्रचेलुस ते । अथ लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम् । भोः स्वजन्धः । न शोभनम् आपतितम् । ततः सर्वैर् एकमतीभूय शीघ्रम् उत्पतितव्यम् । तैश } च तथानुष्ठितम् ॥ 9 Book III. Tale vi: Gold-giving serpent. Tale vil: Gold-giving birds. ato ऽहं ब्रवीमि । भूतान् यो नानुगृह्णाति । इत्य् उक्ता पुनर् अपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा सर्पप्रत्यायनार्थं निवेदितवान् । यन् मदीयपुत्रः स्वबुद्ध्या पञ्चत्वम् उपगतः । ततो भुजंगो ऽब्रवीत् । चितिकां दीपितां पश्य । इत्यादि ॥ श्रूयते हि कपोतेन । शत्रुः शरणम् आगतः । पूजितश् च यथान्यायं । स्वैश् च मांसैर् निमन्त्रितः ॥ 120 ॥ अरिमर्दनो ऽब्रवीत् । कथम् एतत् । क्रूराचः कथयति । तद् अस्मिन् हते ऽयत्नाद् एव राज्यम् अकण्टकं भवतो भवति । तस्यैतद्वचनं श्रुत्वा क्रूराचं पप्रच्छ । भद्र । त्वं तु किं मन्यसे । सो ऽब्रवीत् । देव निर्दयम् एतत् । यद् अनेनाभिहितम् । यत्कारणम् । शरणागतो न वध्यते । सुष्ठु खल्व इदम् आख्यानम् । ॥ कथा t ॥ कश्चित् * क्षुद्रसमाचारः । प्राणिनां कालसंमितः । विचचार महारण्ये ' घोरः शकुनिलुब्धकः ॥ 121 ॥ 200 12 15 18 21 24 Page #214 -------------------------------------------------------------------------- ________________ 201 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale viii: Self-sacrificing dove. naiva kazcit सुहृत् तस्य । न संबन्धी न बान्धवः । स तैः सर्वैः परित्यक्तम । तेन रौद्रेण कर्मणा ॥ 122 ॥ अथ्वा। ये नृशंसा दुरात्मानः । प्राणिनां प्राणनाशकाः । उद्देजनीया भूतानां । व्याला इव भवन्ति ते ॥ 123 ॥ स पञ्जरकम आदाय । पाशं च लगुडं त्था। नित्यम् एव वनं गछेत् । सर्वप्राणिविहिंसकः ॥ 124 ॥ अथ कृष्णा दिशः सर्वा । वनस्थस्याभवन धनैः । वातवृष्टिश च महती । क्षयकाल इवाभवत् ॥ 125 ॥ ततः संबस्तहृदयः । कम्पमानो मुहुर् मुहुः । अन्वेषयन परिचाणम् । आससाद वनस्पतिम् ॥ 126 ॥ यावद् आस्ते मुहूतेकं । वियद् विमलतारकम् । 12 स तु प्राप्यावदद् बुद्ध्या । देवता शरणं मम ॥ 127 ॥ अथ तस्य तरोः स्कन्धे । कपोतः sussirossitH। भार्याम् अपश्यन मुचिराद् । विललाप सुदुःखितः ॥ 12 ॥ 15 वातवर्षो महान आसीन । न चागच्छति मे प्रिया। तया विरहितं ह्य् एतच् । छून्यम् अद्य गृहं मम ॥ 129 ॥ न गृहं गृहम इत्य् आहुर् । गृहिणी गृहम उच्यते । गृहं च गृहिणीहीनम् । अरण्यसदृशं मम ॥ 130 ॥ पतिव्रता पतिप्राणा । पत्युः प्रियहिते र्ता। यस्य स्याद् ईदृशी भार्या । धन्यः स पुरुषो भुवि ॥ 131 ॥ पञ्जरस्था ततः श्रुत्वा । भर्तुर् दुःखान्वितं वचः । कपोतिका सुसंतुष्टा । वाक्यं चेदम अथाह ca ॥ 132 ॥ DI Page #215 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 202 Tale viii: Self-sacrificing dove. na sA स्त्रीत्य अभिम्न्त्व्या। यस्या भतां न तुष्यति । तुष्टे भर्तरि नारीणां । तुष्टाः स्युः सर्वदेवताः ॥ 133 ॥ दावाग्मिनेव निर्दग्धा । सपुष्पस्तबका ल्ता। भस्मीभवतु सा नारी । यस्या भर्ता न तुथति ॥ 134 ॥ पुनश चाब्रवीत् । शृणोत्व अवहितः कान्तो । यत् ते वक्ष्याम्य अहं हित्म्। 7 प्राणैर् अपि त्वया नित्यं । संरक्ष्यः शरणागतः ॥ 135 ॥ एष शाकुनिकः शेते । तवावासं smaashritH। शीतार्तश च शुधार्तश च । पूजाम् अस्मै समाचर ॥ 136 ॥ " श्रूयते c। यः सायम् अतिथिं प्राप्तं । यथाशक्ति न पूज्येत्। तस्यासौ दुष्कृतं दत्वा । सुकृतं चापकर्षति ॥ 137 ॥ मा चास्मै त्वं कृथा द्वेषं । बद्धानेनेति म्त्प्रिया। स्वकृतैर् एव बद्धाहं । प्राक्तनैः कर्मबन्धनैः ॥ 13 ॥ ytH। दारिद्यरोगदुःखानि । बन्धनव्यसनानि च । आत्मापराधवृक्षस्य । फलान्य एतानि देहिनाम् ॥ 139 ॥ तस्मात् त्वं वेषम् उत्सृज्य । महन्धनसमुद्भवम् । धर्मे मनः समाधाय । पूजयेनं यथाविधि ॥ 140 ॥ ततस तवचनं श्रुत्वा । धर्मयुक्तिसमन्वितम् । उपगम्य ततो धृष्टः । कपोतः प्राह लुब्धकम् ॥ 141 ॥ 21 भद्र सुस्वागतं ते ऽस्तु । ब्रूहि किं करवाणि ते । संतापश च न कर्तव्यः । स्वगृहे वर्तते भवान् ॥ 142 ॥ Page #216 -------------------------------------------------------------------------- ________________ 203 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale vill: Self.sacrificing dove. tasya tad वचनं श्रुत्वा । प्रत्युवाच विहंगहा । कपोत खलु शीतं मे । हिमत्राणं विधीयताम् ॥ 143 ॥ स गत्वाङ्गारकर्मान्तम् । आनयाम आस पावकम् । ततः शुष्केषु पर्णेषु । तम आशु समदीपयत् ॥ 144 ॥ प्रतापयस्व विश्रब्धं । स्वगात्राण्य् अत्र निर्भ्य्ः। न चास्ति विभवः कश्चिद् । येन ते *नाशये क्षुधम् ॥ 145 ॥ 6 सहस्रं बिभर्ति कश्चिच् । छतम् अन्यो दशपरः । मम त्व् अकृतपुण्यस्य । क्षुद्रस्यात्मापि दुर्भरः ॥ 146 ॥ एकस्याप्य अतिथेर् अन्नं । यः प्रदातुं न शक्तिमान । तस्यानेकपरिक्लेशे । गृहे किं वसतः फलम् ॥ 147 ॥ तत् तथा साधयाम्य एतच् । छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि । नास्तीत्य अर्थिसमागमे ॥ 14 ॥ 12 . स निनिन्द किलात्मानं । न तु तं लुब्धकं पुनः । उवाच तर्पयिये त्वां । मुहूर्त प्रतिपालय ॥ 149 ॥ एवम उक्त्वा स धर्मात्मा । प्रहृष्टेनान्तरात्मना । तम् अग्निं संपरिक्रम्य । प्रविवेश स्ववेश्मवत् ॥ 150 ॥ ततस तं लुब्धको दृष्ट्वा । कृपया भृशपीडितः । कपोतम अग्नौ पतितं । वाक्यम् एतद् अभाषत ॥ 151 ॥ 18 यः करोति नरः पापं । न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापम् । आत्मनैव हि भुज्यते ॥ 152 ॥ सो ऽहं पापमतिश चैव । पापकर्मरतिः सदा । पतियामि महाघोरे । नरके नात्र संशयः ॥ 153 ॥ नूनं मम नृशंसस्य । प्रत्यादर्शस तु दर्शितः । प्रयच्छता स्वमांसानि । कपोतेन महात्मना ॥ 154 ॥ THEHREATRNA Page #217 -------------------------------------------------------------------------- ________________ 204 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale viii: Self-sacrificing dove. 12 अद्यप्रभृति देहं स्वं । सर्वभोगविवर्जितम् । तोयं स्वल्पम् इव *ग्रीष्मे । शोषयिष्याम्य अहं ततः ॥ 155 ॥ शीतवातातपसहः । कृशाङ्गो मलिनस त्था। उपवासैर् बहुविधैश । चरिष्ये धर्मम उत्तमम् ॥ 156 ॥ नतो *यष्टिं शलाकां च । जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां । कपोती च मुमोच ताम् ॥ 157 ॥ लुब्धकेन ततो मुक्ता । दृष्ट्राग्नी पतितं पतिम् । कपोती विललापार्ता । शोकसंबस्तमानसा ॥ 15 ॥ न कार्यम अद्य मे नाथ । जीवितेन त्वया विना। दीनायाः पतिहीनायाः । किं नार्या जीविते फलम ॥ 159 ॥ मानो दर्पस व अहंकारः । कुलपूजा च बन्धुषु । दासभृत्यजनेष्व् आज्ञा । वैधव्येन प्रणश्यति ॥ 160 ॥ एवं विलय बहशः । कुपणं bhshduHkhitaa। पतिव्रता सुसंदीप्तं । तम एवाग्निं विवेश सा ॥ 161 ॥ ततो दिव्याम्बरधरा । दिव्याभ्र्न्न्भूस्सिता। भर्तारं सा विमानस्थं । ददर्श च कपोतिका ॥ 162 ॥ सो ऽपि दिव्यतनुर् भूत्वा । यथार्थम् इदम अब्रवीत् । अहो ममानुगच्छन्या । कृतं साधु शुभे त्वया ॥ 163 ॥ तिम्रः कोट्यो ऽर्धकोटी च । यानि रोमाणि मानवे । नावकालं वसेत् स्व्र्गे। भर्तारं यानुगच्छति ॥ 164 ॥ एवं हर्षाविष्टस् तां विमानम् आरोय परिष्वज्य च सुखेन तस्थौ । 21 लुब्धको ऽपि परमनिर्वेदं कृत्वा मरणाभिमुखो महद् वनं vivesh। तत्र दावानलं दृष्ट्वा । निविष्टो विरताशयः । निर्दग्धकल्मषो भूत्वा । devavad divi modate // 165 // Page #218 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 205 Frame-story. Tale ix: Old man, young wife, and thief. अतोऽहं ब्रवीमि । श्रूयते च कपोतेन । इति । तच् छ्रुत्वारिमर्दनो दीप्तादं पृष्टवान् । एवम् अवस्थिते किं भवान मन्यते । सो ऽब्र्वीत्। या ममोद्विजते नित्यं । सा माम् अद्यावगूहते । प्रियकारक भद्रं ते । यन ममास्ति हरव तत् ॥ 166 ॥ चौरेणाप्य उक्त्म्। हर्तव्यं ते न पश्यामि । हर्तव्यं चेद् भविष्यति । पुनर् अप्य् आगमिष्यामि । यदीयं नावगूहते ॥ 167 ॥ अरिमर्दनः पृष्टवान् । का च नावगूहते । कश् चायं चौरः । इति विस्तरतः श्रोतुम् 1 इच्छामि। दीप्ताचः कथयति । 15 - ॥ कथा 9 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्धवणिक् । तेन च 12 कामोपहतचेतसा मृतभार्येण काचिन निर्धनवणिक्सुता प्रभूतधनं दत्त्वोहाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत् । श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तद् एव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपम् इव दूरतरं तरुण्यः ॥ 16 ॥ तथा c। . गात्रं संकुचितं गतिर विगलिता दन्ताश च नाशं गता 1 दृष्टिर् भ्रश्यति रूपम अय् उपहतं वक्तं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते हा कष्टं जरसाभिभूतपुरुषं पुत्रो ऽप्य् अवज्ञायते ॥ 169 ॥ सर्द 24 अथ कदाचित् सा नेन सहेकशयने परामखी यावत् तिष्ठति । 18 vasa Vasa Page #219 -------------------------------------------------------------------------- ________________ ____Book III. THE WAR OF THE CROWS AND THE OWLs. 206 Tale ix : old man, young wike, and thief. Frame-story. Tale x : ogre, thief, and Brahman. तावत् नगृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भयव्याकुलिता वृद्धम अपि तं पतिं समालिलिङ्ग । सो ऽपि विस्मयात पुलकाकितसर्वगावश चिन्तयाम आस । अहो । किम एषा माम: अद्यावगूहते । यावन निपुणतया पश्यति । तावद् गृहकोणैकदेशे चौरं दृष्ट्वा व्यचिन्तयत् । नूनम् एषास्य भयान *माम् आलिगति । इति ज्ञात्वा तं चौरम आह । या ममोहिजते नित्यं । सा *माम अद्यावगूहते । इति । तच छत्वा चौरो ऽप्य् आह । हर्तव्यं ते न पश्यामि । इति ॥ ___तस्माच् चौरस्याप्य उपकारिणः श्रेयश चिन्यते । किं पुनर् न शरणागतस्य । अपि । च । अयं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय वा । इति । अनेन कारणेनायम् अवध्यः । इति । एतद् आकरिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र । सांप्रतम् एवं स्थिते किं 12 कर्तव्यम् । सो ऽब्रवीत् । deva । avadhyo 'yam / ytH| zatravo 'pi hitAva / vivadantaH prsprm| चौरेण जीवितं दत्तं । राक्षसेन तु गोयुगम् ॥ 170 ॥ अरिमर्दनः प्राह । कथम् एतत् । वक्रनासः कथयति । ॥ कथा 10 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्री ब्राह्मणः प्रतियहधनः सततं 18 विशिष्टवस्त्रानुलेपनगन्धमाल्यालंकारताबूलादिभोगपरिवर्जितः प्ररूढ केशश्मश्रुनखरोमोपचितः शीतोष्णवर्षादिभिः prishossitshriirH| तस्य च केनाप्य अनुकम्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन । च बालत्वाद् आरभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृत्म्। तच च दृष्ट्वा सहसैव कश्चिच् चौरश चिन्तितवान् । अहम अस्य ब्राह्मणस्य गोयुगम इदम अपहरिष्यामि । iti nizcitya 24 Jain Education International Page #220 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 207 Tale x: Ogre, thief, and Brahman. निशायां बन्धनपाशं गृहीत्वा यावत् प्रस्थितः । तावद् अर्धमार्गे प्रविआलतीक्ष्णदन्त पङ्किर उन्नतनासावंशविषमीकृतनयन *उपचितस्नायुसंततगात्रः शुष्ककपोलः सुहुतहुतवहपिङ्गश्मश्रुशरीरः । कश्चिद् दुस्स्त्त्ः। दृष्ट्रा च तं तीव्रभयोत्रस्तश चौरो ऽब्रवीत । को भवान । इति । स आह । सत्यवचनो ऽहं ब्रह्मराक्षसः । भवान अय् आत्मानं निवेदयतु । सो ऽब्रवीत् । अहं क्रूरकर्मा चौरः । 7 दरिद्रब्राह्मणगोयुगं हर्तु प्रस्थितो ऽस्मि । अथ जातप्रत्ययो राक्षसो ऽब्रवीत् । भद्र । षष्ठान्न कालिको ऽहम् । अतस् तम् एव ब्राहाणम अद्य भक्षयिष्यामि । तत् ' सुन्दरम् इदम् । एककार्याव एवावाम् । अथ तो तत्र गत्वैकान्ते कालम अन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तगक्षणार्थ प्रस्थितं राक्षसं दृष्ट्वा चौरो ऽब्रवीत् । भद्र । नैष न्यायः । यतो गोयुगे 12 मयापहने पश्चात् त्वम एनं ब्राह्मणं भक्षय । सो ऽब्रवीत् । कदाचिद् अयं प्रतिशब्देन ब्राह्मणो बुध्येत्। तदानर्थको ऽयं ममारम्भः स्यात् । चौरो ऽब्रवीत् । तवापि यदि भक्षणायोपस्थितस्यान्तरा 15 को ऽप्य् अन्तरायः स्यात् । तदाहम् अपि न शक्नोमि गोयुगम अपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात् त्वया ब्राह्मणो भक्षयितव्यः । इत्थं चाहमहमिकया तयोर् विवदतोः समुत्पन्ने 18 वैधे प्रतिरववशाद् ब्राह्मणो जजागार । अथ तं चौरो ऽब्रवीत् । ब्राह्मण । त्वाम् अयं राक्षसो भक्षयितुम् इच्छति । राक्षसो ऽप्य् आह । ब्राह्मण । चौरो ऽयं गोयुगं ते ऽपहर्तुम् इच्छति । एवं । श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेवतामन्त्रध्यानेनात्मानं राक्षसाद् उद्गुर्णलगुडेन च चौराद् गोयुगं ररक्ष ॥ Page #221 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 208 Frame-story. Tale xi: Prince with serpent in his belly. अतोऽहं ब्रवीमि । शत्रवो ऽपि हितायैव । इति । अपि च । शिबिनापि स्व्माण्सानि। कपोतार्थे म्हात्म्ना। श्येनाय किल दत्तानि । श्रूयन्ते पुण्यकाम्यया ॥ 171 ॥ तन् नायं धर्मः । यच् छरणागतो हन्यते । इति ॥ ___अथ तस्य वचनम् अवधार्य प्राकारकर्णम् अपृच्छत् । कथय । किम् अत्र मन्यते भवान् । सो ऽब्रवीत् । देव । अवध्य एवायम् । यतो रक्षितेनानेन कदाचित् परस्परप्रीत्या 6 कालः मुखेन गच्छति । उक्तं च । परस्परस्य मर्माणि । ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति । वल्मीकोदरसर्पवत् ॥ 17 ॥ अरिमर्दनो ऽब्रवीत् । कथम् एतत् । प्राकारकर्णः कथयति ॥ ॥ कथा 11 ॥ अस्ति कस्मिंश्चिन नगरे राजा देवशक्तिर् नाम । तस्य च पुत्रो 12 जठरवल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं धीयते । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः । कस्मिंश्चिन नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर 15 नाम राजास्ते । तस्य च वे दुहितरौ यौवनस्थे तिष्ठतः । अथ तयोर् एका प्रतिदिवसं पितुः पादान्तिकम् आगत्य । विजयस्व महाराज । द्वितीया तु । विहितं भुत महाराज । इति ब्रवीति । 18 नच् छ्रुत्वा प्रकुपितो राजाब्रवीत् । भो मन्त्रिणः । एनां दुष्टभाषिणी कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत । येन विहितम इयम् एव भुङ्क्ते । अथ । तथा । इति प्रतिपद्याल्पपरिवारा सा 1 कुमारिका मन्त्रिभिस तस्य देवकुलाश्रितराजपुत्रस्य प्र्तिपादिता। सापि हृष्टमानसा तं पतिं देववत् प्रतिपादाय चान्यविषयं 4 गता । ततः कस्मिंश्चिट् दूरतरनगरप्रदेशे नडागतटे राजपुत्रम Page #222 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 209 Tale xi: Prince with serpent in his belly. Frame-story. आवासरक्षणे निरूप्य स्वयं च घृततैललवणतण्डुलार्दिक्रयनिमित्तं सपरिवारा गता । कृत्वा च क्रयविक्रयं यावद् आगच्छति । तावत् स राजपुत्रो वल्मीकोपरिकृतमूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगफणा निष्क्रम्य वायुम अश्वाति । तवैव च वल्मीके ऽपरः सर्पो निष्क्रम्य तथैवासीत् । अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर् मध्याद् वल्मीकस्थेन सर्पणोक्तम् । भो दुरात्मन् । कथं 7 सुन्दरसर्वाङ्गं राजपुत्रम् इत्थं कदर्थयसि । मुखस्यो ऽब्रवीत् । त्वयापि दुरात्मना कथम् इदं दूषितं हाटकपूर्ण कलशयुगलम् । इति । एवं परस्परमर्माण्य उद्घाटितवन्तौ । पुनर् वल्मीकस्यो , 'ब्र्वीत्। भो दुरात्मन । किं को ऽपि भेषजम इदं न जानाति । यद् राजिकायानेन भवान् विनाशम उपयाति । अथोदरस्थोऽब्रवीत् । तथाप्य् एतद् भेषजं किं कश्चिद् अपि न वेति । यथोष्णोदकेन 12 तव विनाशः स्यात् । इति । एवं च सा राजकन्या विटपान्तरिता तयोः परस्परालापम आकर्ण्य तथैवानुष्ठितवती । विधायाव्यङ्गं भारम् ऋद्धिं च पराम आसाद्य स्वदेशभिमुखं प्रायात् । 15 पितृमातृस्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनाव्स्थिता॥ 18 अतोऽहं ब्रवीमि । परस्परस्य मर्माणि । इत्यादि। तच् च श्रुत्वारिमर्दनो ऽप्य एवं समर्थितवान् । तथा चानुष्ठितं दृष्ट्वान्तर्लोनम अवहस्य रतातः पुनर अब्र्वीत्। कष्टं कष्टम् । विनाशितो ऽयं भवद्भिर् अन्यायेन खामी। उक्तं c। अपूज्या यत्र पूज्यन्ते । पूज्यानां तु विमान्ना। चीणि तत्र प्रवर्तन्ते । दुर्भिचं मरणं भयम् ॥ 173 ॥ तथा c। प्रत्यक्षे ऽपि कृते पापे । मूर्खः साम्ना प्रतुष्यति । रथकारः स्वकां भार्या । सजारां शिरसावहत् ॥ 174 ॥ मन्त्रिणः प्राहुः। कथम् एतत् । रक्ताक्षः kathayati । Ee Page #223 -------------------------------------------------------------------------- ________________ 210 Book III. TIIE WAR OF THE CROWS AND TIIE OWLS. Tale xii: Cuckold wheelwright. // कथा 12 ॥ अस्ति कस्मिंश्चित् स्थाने रथकारः । तस्य भार्या पुंश्चली जनापवादसंयुक्ता च । सो ऽपि तस्याः परीक्षणार्थम अचिन्तयत् । कथं 4 मयास्याः परीक्षणं कर्तव्यम् । उक्तं च । यतः । यदि स्यात पावकः शीतः । प्रोष्णो वा शशलाञ्छनः । स्त्रीणां च तत् सतीत्वं स्याद । यदि स्याद् दुर्जनो हितः ॥ 175 ॥ 6 . जानामि चैनां लोकवचनाद असतीम् । उक्तं च । यच् च वेदेषु शास्त्रेषु । न दृष्टं न च sNshrutm॥ तत् सर्वं वेति लोको ऽयं । यत् स्याद् ब्रह्माण्डमध्यगम् ॥ 176 ॥ " एवं संप्रधार्य भार्याम अवोचत् । प्रिये । प्रभाते ऽहं यामान्तरं यास्यामि । तत्र दिनानि कतिचिल लगिष्यन्ति । तत् त्वया किंचित् पाथेयं मम योग्यं विधेयम् । तस्य वचनं श्रुत्वा हर्षित- 12 चित्ता सोत्सुका सर्वकार्याणि संत्यज्य सिद्धम् अन्नं घृतशर्कराप्रायम अकरोत् । अथवा साध्व् इदम उच्यते । _ दुर्दिवसे घनतिमिरे । दुःसंचारेषु न्ग्र्मार्गेस्सु। पत्युर् विदेशगमने । परमसुखं जघनचपलायाः ॥ 177 ॥ अर् अथासौ प्रत्यूष उत्थाय स्वगृहान निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसंस्कारकर्म कुर्वाणा कथंचिद् दिनम् 18 अत्यवाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्य उक्त्व्ती॥ स दुरात्मा मे पतिर् यामान्तरं गतः । तत् त्वयास्मद्गृहे प्रसुप्ते जन आगन्तव्यम् । तथानुष्ठिते स रथकारो ऽरण्ये दिनम् अति- 21 वाह्य प्रदोषे स्वगृहे उपहारेण प्रविश्य शय्याधस्तले निभृतो Page #224 -------------------------------------------------------------------------- ________________ 211 THE WAR OF THE CROWS AND THE OWLS. Book III. Tate xii: Cuckold wheelwright. भूत्वा स्थितः । एतस्मिन्न अन्तरे स देवदत्तः समागत्य तत्र शयन उपविष्टः । तं दृष्ट्वा कोपाविष्टचित्तो रथकारो व्यचिन्तयत् । किम् एनम उत्थाय हन्मि । अथ हेलयैव प्रसुप्तौ हाव अपि व्यापादयामि । यद् वा । पश्यामि तावद् अस्याश चेष्टितम् । शृणोम्य अनेन सहालापान । एतस्मिन् अन्तरे सा गृहद्वारं निभृतं *पिधाय शयनतलम् आरूद्धा॥ अथारोहन्या रथकारशरीरे पादो विलग्नः । ततो व्यचिन्तयत् । नूनम् एतेन दुरात्मना रथकारेण मत्परीक्षार्थ भाव्यम् । तत् स्त्रीचरितविज्ञानं किम् अपि करोमि । एवं तस्याश चिन्त- " यन्या देवदतः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलिपुटयाभिहितम । भो महानुभाव । मे शरीरं त्वयास्पर्शनीयम् । स आह । यद्य् एवम् । तर्हि । किम् अहं त्वयाहतः । साब्रवीत् । भोः । अहं 12 प्रत्यूषे देवतादर्शनार्थ चण्डिकायतनं ग्ता। तत्राकस्मिकी खे वाचा स्ण्जाता। पुत्रि । किं करोमि । भक्तासि मे त्वम् । परं षण्मासा. भ्यन्तरे विधिनियोगाद् विधवा भविष्यसि । ततो मयाभिहितम् । 15 भगवति । यथा त्वम आपदं वेत्सि । तथा प्रतीकारम अपि जानासि । तद् अस्ति कश्चिद् उपायः । येन मे पतिः शतसंवासरजीवी भवति । ततस् तयाभिहितम् । अपि चास्ति । यतस् 18 तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितम् । देवि । यदि मम प्राणैर् भवति । तद् आदिश । येन करोमि । अथ देव्याभिहितम । यद्य *अन्येन पुरुषेण सहकस्मिज शयनीय आरुह्या- 21 लिङ्गनं करोषि । तत् तव भर्तुः सक्तो ऽपमृत्युर् अस्य संचरति । भर्ता च पुनर् वर्षशतं जीवति । तेन त्वं म्याभ्य्र्थित्ः। तद् यत् किंचित् कर्तुमनाः । तत् कुरु । न हि देवतावचनम् अन्यथा 24 Page #225 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 212 Tale xii: Cuckold wheelwright. Frame-story. भविष्यति । इति निश्चयः । ततो ऽन्तासविकाशमुखः स तदुचितम आच्चार्। सो ऽपि रथकारो मूर्खस तस्या वचनम् आकर्ण्य पुलकि- 8 ततनुः शय्याधस्तलान निष्क्रम्योवाच । साधु । पतिव्रते । साधु । कुलनन्दनि । अहं दुर्जनवचनशङ्कित हृदयस् त्वत्परीक्षानिमितं यामव्यानं कृत्वात्र खदाधस्तले निभृतं लीनः स्थितः । तद् एहि । / आलिङ्ग माम् । एवम उक्त्वा ताम आलिङ्गय स्कन्धे कृत्वा तम् अपि देवदतम उवाच । भो महानुभाव । मत्पुण्यैस त्वम् इहागतः । त्वत्प्रसादान मया प्राप्तं वर्षशतप्रमाणम् आयुः । तत् ' त्वम् अपि स्कन्धे समारुह । अनिच्छन्तम अपि तं बलात् स्कन्ध आरोपितवान् । ततश च नृत्यन सकलस्वजनगृहद्वारेषु ब्भ्राम्॥ अतोऽहं ब्रवीमि । प्रत्यक्षे ऽपि कृते *दोषे । इत्यादि । तत् सर्वथा मूलोखाता वयं 12 विनष्टाः स्मः । मुष्टु खल्व् इदम् उच्यते । मित्ररूपा हि रिपवः । संभाव्यन्ते विच्क्स्स्न्नैः। ये हितं वाक्यम् उत्सृज्य । विपरीतोपसेविनः ॥ 178 ॥ तथा च । सन्तोऽप्य अर्था vinshynti। deshkaalvirodhitaaH| अप्राज्ञान मन्त्रिणः प्राप्य । तमः सूर्योदये यथा ॥ 179 ॥ ततस तद्वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्विष्य स्वदुर्गम् आनेतुम् आर्ब्धाः। 18 अथानीयमानः स्थिरजीव्य् आह । देव । अद्याकिंचित्करेणैतदवस्थेन किं मयोपसंगृहीतेन । यत्कारणम् । इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् उद्धर्तुम् अमिदानेन । इति । अथ रक्ताक्षस तस्यान्तर्गतभावं ज्ञात्वाब्रवीत् । किमर्थम् अग्रिपतनम् इच्छसि । सो 21 'ब्रवीत् । अहं *भवदर्थ माम आपदां मेघवर्णेन प्रापित्ः। तद् इच्छामि तेषां *वैरयातनार्थम् उलूक्त्व्म्। इति। तच च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह । भद्र । कुटिलस त्वं कृतकवचनचतुरश् च । तत् त्वम् उलूकयोनिगतो ऽपि स्वकीयाम् एव वायसयोनिं 24 बहु मन्यसे । श्रूयते चैतद् आख्यान्क्म्। सूर्य भर्तारम् उत्सृज्य । पर्जन्यं मारुतं गिरिम्। स्वयोनि मूषिकी प्राप्ता । स्वजातिर दुरतिक्रमा ॥ 18 ॥ सोऽब्रवीत् । कथम् एतत् । रक्ताक्षः kathayati । Page #226 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Tale xiii: Mouse maiden will wed a mouse. Book III. // कथा 13 ॥ अस्ति viSama'zilAtarTaskhalitanu'nirghoSa'tra'varNasaMtrasta'matsya' परिवर्तन saMjanita'sita'phena'zabalataraGgAyA गङ्गायास् तटे japa'niyamaMta- : pHsvaadhyaayopvaas'yaag'kriyaa'nu'sstthaan'p'raay'nnaiH परिपूतं परिमितं जलं - जिघृक्षुभिः कन्दमूलफल'* शैवालाऽभ्यवहार' ka'rddhita'zarIrair valkala'kR'ta'kaupIna'mAtra'pracchAdanais तपस्विभिर् आकीर्णम् आश्रम - * पदम् । तच याज्ञवल्क्यो नाम कुलपतिः । तस्य जाहूव्यां स्नात्वोपस्प्रष्टुम् आरब्धस्य करतले श्येनमुखात् परिभ्रष्टा मूषिकी पतिता । तां दृष्ट्वा न्यग्रोधपत्रे ऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चि- 0 तादिक्रियां कृत्वा च तां मूषिकीं स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रमम् आशिवाय अनपत्यां च जायाम् आह । भद्रे ' गृह्यताम् ' इयं तव दुहितोत्पन्ना प्रयत्नेन संवर्धनीया । 12 इति । ततस् तया संवर्धिता लालिता च । यावद् द्वादशवर्षा संजज्ञे । अथ विवाहयोग्यां दृष्ट्वा भर्तारम् एवम् ऊचे । भो भर्तः । किम् इदं नावबुध्यसे । यथास्याः स्वदुहितुर् विवाहसम - यातिक्रमो भवति । असाव् आह । प्रिये ' साधूक्तम् । उक्तं च । स्त्रियः पूर्वं सुरैर् भुक्ताः ' सोमगन्धर्ववह्निभिः । भुञ्जते मानुषाः पश्चात् । तस्माद् दोषो न विद्यते ॥ 171 ॥ सोमस तासां ददौ शौचं । गन्धर्वाः शिक्षितां गिरम् । पावकः सर्वमेध्यत्वं । तस्मान् निष्कल्मषाः स्त्रियः ॥ 162 ॥ असंप्राप्तरजा गौरी ' प्राप्ते रजसि रोहिणी । अव्यञ्जना भवेत् कन्या । कुचहीना च ननिका ॥ 173 ॥ 15 213 18 21 Page #227 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Tale xiii: Mouse-maiden will wed a mouse. व्यञ्जनैस् तु समुत्पन्नैः । सोमो भुङ्क्ते हि कन्यकाम् । पयोधरेषु गन्धर्वा ' रजस्य् अग्निः प्रतिष्ठितः ॥ 174 ॥ तस्माद् विवाहयेत् कन्यां । यावन् नर्तुमती भवेत् । विवाहश चाष्टवर्षायाः ' कन्यायास् तु प्रशस्यते ॥ 185 ॥ व्यञ्जनं हन्ति वै पूर्वं परं चैव पयोधरौ । 1 I रतिर् इष्टांस् तथा लोकान् हन्याच् च पितरं रजः ॥ 16 ॥ * ऋतुमत्यां तु तिष्ठन्त्यां । स्वेच्छादानं विधीयते । तस्माद् उद्दाहयेन् नग्नां । मनुः स्वायंभुवो ऽब्रवीत् ॥ 17 ॥ पितृवेश्मनि या कन्या । रजः पश्यत्य् असंस्कृता । अविवाह्या तु सा कन्या । जघन्या वृषली स्मृता ॥ 168 ॥ श्रेष्ठेभ्यः सदृशेभ्यश च ' जघन्येभ्यो रजःस्वला । पित्रा देया विनिश्चित्य । यतो दोषो न विद्यते ॥ 149 ॥ अतोऽहम् एनां सदृशाय प्रयच्छामि । उक्तं च । ययोर् एव समं वित्तं । ययोर् एव समं कुलम् । तयोर् विवाहः सख्यं च । न तु पुष्टविपुष्टयोः ॥ 190 ॥ तथा । 214 3 9 12 कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर् वयश् च । उप एतान् गुणान् सप्त विचिन्त्य देया कन्या बुधैः शेषम् अचिन्तनीयम् ॥ 191 ॥ तद् यद्य् *अस्या रोचते । तदा भगवन्तम् आदित्यम् आहूय तत् 21 तस्मै प्रदीयते । साह । को दोषः । क्रियताम् एतत् । अथ मुनिना सवित्राहूतः । तत्क्षणाद् एवाभ्युपगत्य प्रोवाच । भगवन् किम् अहम् आहूतः । सो ऽत्रवीत् । एषा मदीया कन्यका तिष्ठति । 24 15 18 Page #228 -------------------------------------------------------------------------- ________________ TIIE WAR OF TIIE CROWS AND THE OWLS. Book III. Tale xiii: Mouse-maiden will wed a mouse. 215 tat tvam udvahasva / iti / evam उवा स्वदुहितरम उवाच । पुत्रि । किं तव रोचत एष भगवांस त्रैलोक्यदीपकः । पुत्रिकाब्रवीत् । तात । अतिदहनात्मको ऽयम् । नाहम एनम अभिल- 3 पामि । तद् अस्माद् अन्यः कश्चिद् उत्कृष्टतर आयताम् । अथ तस्यास तद् वचनं श्रुत्वा मुनिर भास्करम उवाच । भगवन । त्वद् अधिको ऽस्ति कश्चित् । भास्करः प्राह । अस्ति मट् अय् । अधिको मेघः । येनाच्छादितो ऽहम अदष्टो भवामि । अथ मुनिना मेघम् अय् आहूय कन्याभिहिता । पुत्रिके । अस्मै प्रयच्छामि । साह । कृष्णवर्णो ऽयं जडात्मा च । तद् अस्य ? सकाशाद् अन्यस्य प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघः पृष्टः । भो मेघ । त्वद् अप्य् अधिको ऽस्ति कश्चित् । मेघेनोक्तम् । मनो ऽप्य् अधिको ऽस्ति वायुः । अथ तेन वायुर् आहूत्ः। पुत्रिके। 12 अस्मै प्रयच्छामि । साब्रवीत् । तात । अतिचपलो ऽयम् । तद् अस्माद् अय् अधिकः कश्चिद् आनीयताम् । मुनिर् आह । भो वायो । त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् । पवनेनोक्तम् । 15 मतो ऽप्य् अधिको ऽस्ति पर्वतः । अथ मुनिः पर्वतम आहूय कन्याम उवाच । पुत्रिके । अस्मै त्वां प्रयच्छामि । साह । तात । कठिनात्मको ऽयं स्तब्धश च । तद् अन्यस्मै देहि माम् । मुनिना 18 पर्वतः पृष्टः । भोः पर्वतराज । त्वद् अय् अधिको ऽस्ति कश्चित् । गिरिणोक्तम् । मतोऽय् अधिकाः सन्ति मूस्स्काः। मुनिना मूषकम आहूय तस्या अदर्शयत् । आह च । पुत्रिके । एष प्रतिभाति ते 21 मूषकः । सापि तं दृष्ट्वा । स्वजातीयः । इति मन्यमाना पुलकोडुषितशरीरोवाच । तात । मां *मूषिकी कृत्वास्मै prayaccha । yena Page #229 -------------------------------------------------------------------------- ________________ 216 Book III. TIIE WAR OF TIIE CROWS AND TIIE OWLS. Frame-story. Tale xiv: Bird whose dung was gold. स्वजातिविहितं *गृहिणीधर्मम अनुतिष्ठामि । सो ऽपि स्वतपोबलेन तां मूषिकों कृत्वा तस्मै प्रादात् ॥ अतो ऽहं ब्रवीमि । सूर्य मर्तारम् उत्सृज्य । इत्यादि । अथ रक्ताक्षवचनम् अनादृत्य 3 तैः स्ववंशविनाशाय स स्वदुर्गम उपनीतः । नीयमानश चान्तानम् अवहस्य स्थिरजीवी व्य्चिन्त्य्त्। हन्यताम् इति येनोक्तं । स्वामिनो हित्वादिना। स एवैको ऽत्र सर्वेषां । नीतिशास्त्रार्थतत्त्ववित् ॥ 192 ॥ तद् यदि तस्य वचनम् *अकरिष्यन् एते । ततो न स्वल्पो ऽप्य अनर्थो ऽभविष्यद् एतेषाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनो ऽब्रवीत् । भो भो हितैषिणो ऽस्य स्थिरजीविनो" यथासमीहितं स्थानं प्रयच्छत । तच च श्रुत्वा स्थिरजीवी व्यचिन्तयत् । मया तावद एतेषां वधोपायश चिन्त्नीय्ः। स च मध्यस्थेन न साध्यते । यतो मदीयम इङ्गितादिकं विचारयन्तस ते ऽपि सावधाना भविष्यन्ति । दुर्गद्वारम् एवाश्रितो ऽभिप्रेतं साधयामि । 12 इति निश्चित्योलकपतिम् आह । देव । युक्तम् इदम् । यत् स्वामिना प्रोतम् । परम् अहम् अपि नीतिज्ञस ते हितश् च । यद्य अप्य अनुरक्तः शुचिः । तथापि दुर्गमध्य । आवासो नाहः । तद् अत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्यादपद्मारजःपवित्रीकृततनुः सेवां 15 करोमि । तथा । इति प्रतिपन्ने प्रतिदिनम् उलूकपतिसेवकास ते प्रकामम् आहारं तत्वोलकराजादेशात प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर व स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा 18 सविस्मयो मन्त्रिजनं राजानं च प्रत्य आह । अहो। mUl'yaM मन्त्रिजनो भवांश चेति। एवम् अहम् अवगच्छामि । उक्तं च । पूर्व तावद् अहं मूर्यो। द्वितीयः पाशबन्धकः । ततो राजा च मन्त्री च । सर्व वै मूर्खमण्डलम् ॥ 193 ॥ ते प्राहुः । कथम् एतत् । रक्तानः कथयति । - ॥ कथा 14 ॥ अस्ति कस्मिंश्चित पर्वतैकदेशे महावृक्षः । तच च को ऽपि पक्षी प्रतिवसति । यस्य पुरीषे सुवर्णम उत्पद्यते । अथ कदाचित् तम् उद्देशं व्याधः को ऽपि समाययौ । स च पक्षी तदयत एव 27 पुरीषम उत्ससर्ज । अथ पातसमकालम एव तत् सुवर्णीभूतं दृष्ट्वा Page #230 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xiv: Bird whose dung was gold. Frame-story. 3 व्याधो विस्मयम् अगमत् । अहो । मम शिशुकालाद् आरभ्य शकुनिबन्धव्यसनिनो ऽशीति वर्षाणि समभूवन् ' न च कदाचिद् अपि पक्षिपुरीषे सुवर्णे दृष्टम् । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासाव् अपि पक्षी मूर्खो विश्वस्तचित्तो यथापूर्वम् उपविष्टः । तत्कालम् एव पाशेन बद्धः । व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीत्वा चिन्तयाम् आस । किम् अनेन सापायेनाहं करिष्यामि । यदि कदाचित् को ऽय् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति । तन् नूनं मम प्राणसं - शयो ऽपि भवेत् । अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि । 1 इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा विकसितनयनकमलः परां तुष्टिम् उपागतः प्राह । हंहो ' आरक्षकपुरुषाः । एनं पक्षिणं यत्नेन रक्षत अशनपानादिकं चास्य यथेच्छं प्रयच्छत । अथ मन्त्रिणाभिहितम् । किम् anenAzrayavyAdha'vacana'pratyaya'mAtra'parigRhItenANDajena / किं कदाचित् पक्षिपुरीषे सुवर्ण संभवति । तन् मुच्यतां पञ्जरबन्धनाद् अयं पक्षी । 15 इति मन्त्रिवचनाद् राज्ञा मोचितो ऽसौ पक्ष्य् उन्नतद्वारतोरणे समुपविश्य सुवर्णमयीं विष्ठां कृत्वा पूर्वं तावद् अहं मूर्खो । इति श्लोकं पठित्वा यथासुखम् आकाशमार्गेण प्रायात् ॥ 1 अतोऽहं ब्रवीमि । पूर्व तावद् अहम् । इत्यादि । अथ ते पुनर् अपि प्रतिकूलदेवतया हितम् अपि रक्ताक्षवचनम् अनादृत्य भूयस् तं प्रभूतमांसादिविविधाहारेण पोषयाम् आसुः । अथ रक्ताक्षः स्ववर्ग्यान् आहूय रहः प्रोवाच । अहो। एतावद् एवास्मद्भूपतेः कुशलं दुर्गं च । तद् उपदिष्टं मया । यत् कुलक्रमागतः सचिवो ऽभिधत्ते । तद् वयम् अन्यत् पर्वतदुर्ग संप्रति समाश्रयामः । उक्तं च । यतः । 217 Ff 12 18 21 24 Page #231 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 218 Frame-story. Tale xv: Lion and wary jackal. अनागतं यः कुरुते स शोभते स *शोचते यो न करोत्य अनागतम् । वने वसन्न् एव जराम उपागतो बिलस्य वाचा न कदापि हि श्रुता ॥ 194 ॥ कथम् एत्त्। रक्ताक्षः कथयति । वम्स ॥ कथा 15 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः । कदाचिद् इतश चेतश च परिभ्रमन शुन्क्षामकण्ठो न किंचिद् अपि सत्तम आससाद । ततो ऽस्तसमये महती गिरिगुहाम आसाद्य प्रविष्टश . चिन्तयाम आस । नूनम् एतस्यां गुहायां रात्रौ केनापि स्त्वेनाग्न्त्व्य्म्। तन निभृतो भूत्वा तिष्ठामि । अथ गुहास्वामी दधिमुखो नाम शृगालो द्वारि *फूत्कर्तुम आरेभे । अहो *बिला3 / 12 अहो *बिला3 / इत्य उक्त्वा तूष्णीभूय भूयो ऽपि तथैव प्रत्यभाषत । भोः । किं न स्मरसि । यन मया त्वया सह समयः कृतो ऽस्ति । यन मया बाह्यायातेन त्वं वक्तव्यः । त्वया चाहम 15 आकारणीयः । इति । तद् अद्य मां नाह्वयसि । ततो ऽहं द्वितीयं तद एव बिलं यास्यामि । यत् पश्चान माम् आहास्यति । अथ तच् छ्त्वा सिंहश् चिन्तितवान् । नूनम् अस्यायातस्यैषा 18 गुहा सदा समाहानं करोति । परम अद्य मद् भयान न किंचिद् ब्रूते । युक्तं चैतत् । भयसंवस्तमनसां । हस्तपादादिका क्रिया। 21 प्रवर्तते न वाणी च । वेपथुश चाधिको भवेत् ॥ 195 ॥ तद् अहम् अस्याहानं करोमि । येन तदनुसारेण प्रविष्टो ऽयं मे भोज्यताम् एति । एवं संप्रधार्य सिंहस् तस्याहानम् akarot । 24 Page #232 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 219 Tale xv: Lion and wary jackal. Frame-story. atha सिंहशब्देन सा गुहा प्रतिरवपूर्णदिगाभोगान्यान् अपि दूरस्थान अरण्यजीवांस बासयाम आस । शृगालो ऽपि पला. यमान इमं शोकम् अपठत् । अनागतं यः कुरुते स शोभते । इत्यादि ॥ तद् एवं मत्वा युष्माभिर् मया सहागम्यताम् । इत्य अवधार्यात्मानुयायिपरिवारानुगतो रक्ताचो दूरदेशान्तरं जगाम । अथ रक्ताचे गते स्थिरजीव्य अतिहृष्टमना व्य्चिन्त्य्त्। अहो। कल्याणम् अस्माकम् उपस्थितम् । यद् रक्ताशो गतः । यतः स दीर्घदर्शी । एते च मूढमनसः । ततो मम सुखघात्याः स्ण्जाताः। उक्तं ca । ytH। na दीर्घदर्शिनो यस्य । मन्त्रिणः स्युर् म्हीप्तेः। क्रमायाता ध्रुवं तस्य । न चिरात् स्यात् परिक्षयः ॥ 196 ॥ अथवा साध्व् इदम् उच्य्ते। मन्त्रिरूपा हि रिपवः । संभाव्यन्ते विच्क्स्स्न्नैः। थे सन्तं नयम उत्सृज्य । सेवन्ते प्रतिलोमतः ॥ 197 ॥ एवं विचिन्त्य स्वकुलाय *एकैकां वनकाष्ठिकां गुहादीपनार्थ दिने दिने प्रक्षिपति । न 15 च ते मूर्खा उलूका जानन्ति । यद् एष कुलायम अस्मदाहाय वृद्धिं नयति । अथवा साध्व इदम् उच्य्ते। अमित्रं कुरुते मित्र । मित्रं वष्टि हिनस्ति य्ः। मित्राणि तस्य नश्यन्ति । अमित्रं नष्टम् एव च ॥ 198 ॥ अथ कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये संजाते सूर्योदये ऽन्धतां प्राप्तेषूलूकेषु स्थिरजीवी शीघ्रं गत्वा मेघवर्णम् आह । स्वामिन् । दाहसाध्या कृता मया रिपुगुहा । तत् 21 सपरिवारः समेत्यूकैकां वनकाष्ठिकां ज्वलन्तीं गृहीत्वा गुहाद्वारे ऽस्मत्कुलाये प्रक्षिप । येन सर्वशत्रवः कुम्भीपाकनरकप्रायेण दुःखेन नियन्ते । तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह । तात । कथयात्मवृत्तान्तम् । चिराद् दृष्टो ऽसि । स आह । वत्स । नायं वक्तव्यस्य काल्ः। / कदाचित तस्य रिपोः कश्चित् *प्रणिधिर् ममेहागमनं निवेदयिष्यति । तज्ज्ञानाद् अन्धो ऽन्यवापसरणं करिष्यति । तत् त्वर्यतां त्वर्यताम् । उक्तं c। ' शीघ्रकृत्येषु कार्येषु । विलीयो न्र्ः। तत् कृत्यं देवतास तस्य । ko5. विघ्नन्य असंशयम् ॥ 19 ॥ तथा c। यस्य तस्य हि कार्यस्य । फलित विशेषतः । क्षिप्रम् अक्रियमाणस्य । कालः पिबति तद्रसम् ॥ 200 / / तद् *गृहायातस ते हतशचोः सर्व निर्याकुलतया कथयिष्यामि । 18 Page #233 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Frame story: War of crows and owls. अथासौ तद्वचनम् आकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाष्ठिकां चञ्च्चयेण गृहीत्वा गुहाद्वारं प्राप्य स्थिरजीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्तातवाक्यानि स्मरन्तः कुम्भीपाकन्यायम् आपन्नाः । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस् तद् एव न्यग्रोधपादपदुर्ग जगाम । ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनम् अपृच्छत् । तात । कथं त्वया शत्रुमध्ये गतेन कालो यापितः । यतः । 6 वरम् अग्नौ प्रदीप्ते *तु । प्रपातः पुण्यकर्मणाम् । न चरिजनसंसर्गे । मुहूर्तम् अपि सेवितः ॥ 201 ॥ तद् आकर्ण्य स्थिरजीव्य् आह । भद्र । उपनतभयैर् यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा । करिकरनिभौ ज्याघाताङ्को महास्त्रविशारदौ रचितवलयैः स्त्रीवद् बद्दौ करौ हि किरीटिना ॥ 202 ॥ शक्तेनापि सदा नरेन्द्र विदुषा कालान्तरापेक्षिणा वास्तव्यं खलु वाक्यवज्रविषमे क्षुद्रे ऽपि पापे जने । दवव्यग्रकरेण धूममलिनेनायासयुक्तेन च भीमेनातिबलेन * मत्स्यभवने किं नोषितं सूदवत् ॥ 203 ॥ यद् वा तद् वा विषमपतितं साधु वा गर्हितं वा कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीवस्फुरदुरु गुणास्फालनक्रूरपाणिर् नासी लीलानटनविलसन्मेखलः सव्यसाची ॥ 204 ॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थेयं समीक्ष्य क्रमम् । देवेन्द्रद्रविणेश्वरान्तकसमैर अप्य् अर्चितो भ्रातृभिः किं क्लिष्टं सुचिरं चिदण्डम् अवहच् छ्रीमान न धर्मात्मजः ॥ 275 ॥ रूपाभिजनसंपन्नी * कुन्तीपुत्रौ बलान्विती । गोकर्म संख्या व्यापारे विराटप्रेष्यतां गती ॥ 206 ॥ रूपेणाप्रतिमेन यौवनगुणैर् वंशे शुभे जातया कान्त्या श्रीर् इव याच सापि विदशां कालक्रमाद् आगता । सैरन्ध्रीति गर्वितं युवतिभिः साक्षेपम् आज्ञप्तया षर्दु द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् ॥ 207 ॥ मेघवर्ण आह । तात । असिधाराव्रतम् इव मन्ये यद् अरिणा सह संवासः । सो ऽब्रवीत् । एवम् एतत् । परं न तादृग मूर्खसमागमः कापि मया दृष्टः । न न महाप्राज्ञम् hari Sardu 220 surdu 9 12 15 18 manda 21 24 27 30 Page #234 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 221 Frame-story. Tale xvi: Frogs ride a serpent. अनेकशास्त्रेष्ठ अप्रतिहतबुद्धिं रक्ताचे विना धीमान्। यत्कारणम् । तेन मदीयं यथावस्थितं चित्तं ज्ञ्यात्म्। ये पुनस् व अन्ये मन्त्रिणः । ते महामूर्खा मन्त्रिमात्रव्यपदेशोपजीविनोऽतत्त्वकुशलाः । यैर् इदम् अपि म ज्ञ्यात्म्। अरितो ऽभ्यागतो भृत्यो । दुष्टस् त्त्स्न्ग्ग्त्त्प्र्ः। अपसर्प्य सधर्मवान् । नित्योद्वेगी च दूषितः ॥ 208 ॥ आसने शयने याने । पान्भोज्ञ्व्स्तुस्सु। दृष्टादृष्टाः प्रमत्तेषु । प्रहरन्य अरयो ऽरिषु ॥ 20 ॥ तस्मात सर्वप्रयत्नेन । त्रिवर्गनिलयं बुधः । आत्मानम आदृतो रक्षेत् । प्रमादाद धि विनश्यति ॥ 210 ॥ साधु चेदम उच्य्ते। दुर्मन्त्रिणं कम उपयान्ति न नीतिदोषाः संतापयन्ति कम अपथ्यभुजं न रोगाः। कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषयाः परितापयन्ति ॥ 211 ॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलम् अर्थपरस्य ध्र्म्ः। ... विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ 212 ॥ वस 18 तत् । राजन् । असिधाराव्रतं मयाचरितम् अरिसंसर्गात् । इति यद् भवतोक्तम् । तन् मया साक्षाद् एवानुभूतम् । उक्तं c। स्कन्धेनापि वहेच छर्छ । कालम आसाद्य बुद्धिमान् । महता कृष्णसर्पण । मण्डूका बहवो हताः ॥ 213 ॥ मेघवर्ण आह । कथम् एतत् । स्थिरजीवी कथयति । वस 21 . ॥ कथा 16 ॥ अस्ति कस्मिंश्चित् प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं चितेन समर्थितवान् । कथं नाम मया सुखोपायवृत्त्या वर्तितव्यम् । इति । ततो बहुमण्डूकं हृदम उपगम्याधृतिपरीतम इवात्मानं दर्शितवान् । अथ तथा स्थिते तस्मिन्न उदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः । माम । किम अद्य यथापूर्वम आहारार्थ Page #235 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 222 Tale xvi: Frogs ride a serpent. na viharasi / so ऽब्रवीत् । भद्र । कुतो मे मन्दभाग्यस्याहारे ऽभिलाषः । यत्कारणम् । अद्य रात्रौ प्रदोष एव मयाहारार्थ विहरमाणेन दष्ट एको मण्डकः । तधणार्थ मया क्रमः स्ज्जित्ः। सो ऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानाम् अन्तर् अपक्रान्तो न विभावितो मया वापि गतः । तत्सादृश्यमोहितचितेन मया कस्यचिद् ब्राह्मणसूनोर् हृदतट जलान्तःस्थो । 'ङ्गाष्ठो दष्टः । ततो ऽसौ सपदि पञ्चत्वम उपगतः । अथ तत्पित्रा दुःखितेनाहं शप्तः । यथा । दुरात्मन । त्वया निरपराधो यन् मत्सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भ्विय्सि। तत्प्रसादलब्धजीविकया वर्तिष्यसे । इति । ततो ऽहं युष्माकं वाहनार्थम् आज्गाम्। तेन च सर्वमण्डूकानाम् इदम आवेदितम् । ततस तैः 12 प्रहृष्टमनोभिः सर्वैर् एव गत्वा जलपादनानो *da1रराजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रिपरिवृतः । अत्यद्भुतम् । इति मन्यमानः ससंभ्रमं हृदा उत्तीर्य मन्दविषस्य फणप्रदेशम अधि- 15 रूढः । शेषा अपि यथाज्येष्ठं तत्पष्ठोपरि स्मारुरुह्ः। किं भ्ना। तदपरे स्थानम् अनाप्नुवन्तस तस्यानुपदम् एव धावन्ति । मन्दविषो ऽप्य् आत्मपुष्ट्यर्थम् अनेकप्रकारगतिविशेषान अदर्श- 18 यत् । अथ जलपादो लब्धतदङ्गसंस्पर्शसुखम तम आह । न तथा करिणा यानं । तुरगेण रथेन वा। नरयानेन वा यानं । यथा मन्दविषेण मे ॥ 214 ॥ अथान्येधुर् मन्दविषश छद्मना मन्दं मन्दं विसर्पति । तद दष्ट्रा जलपादो ऽब्रवीत् । भद्र मन्दविष । यथापूर्व किम अद्य न माह्यते । मन्दविषो ऽब्रवीत् । देव । अद्याहारवैकल्यान na me Page #236 -------------------------------------------------------------------------- ________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xvi: Frogs ride a serpent. Tale xvii: Cuckold's revenge 223 वोढुं शक्तिर अस्ति । अथासाव् अब्रवीत् । भद्र । भक्षय क्षुद्रमण्डूकान । तच् छुत्वा प्रहर्षितसर्वगात्रो मन्दविषः ससंभ्रमम अब्रदीत् । ममायम एव *विप्रशापो ऽस्ति । तत् तवानेनाज्ञावचनेन प्रीणितो ऽस्मि । ततो ऽसौ नैरन्तर्येण मण्डूकान भक्षयन कतिपयैर् एवाहोभिर् बलवान संवृत्तः । प्रहृष्टश चान्तलींनम् अवहस्येदम अब्र्वीत्। .. मराडूका विविधा ह्य् et'chlpuurvopsaadhitaaH| कियन्नं कालम अक्षीणा । भवेयुः खादतो मम ॥ 215 ॥ जलपादो ऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः किम् अपि . नावबुध्यते । अत्रान्तरे ऽन्यो महाकायः कृष्णसर्पस् तम् उद्देशम आयातः । तं च मण्डूकैर वाह्यमानं दृष्ट्वा स विस्मयम अगमत् । आह च । वयस्य । यद् अस्माकम अशनम् । तैर् वाह्यसे । 12 विरुवम् एतत् । मन्दविषो ऽब्रवीत् । सर्वम एतद् विजानामि । यथावाह्यो ऽस्मि *d1रैः। किंचित्कालं प्रतीक्षे ऽहं । घृतान्धो ब्राह्मणो यथा ॥ 216 ॥ 15 सो ऽब्रवीत् । कथम् एतत् । मन्दविषः कथयति । ॥ कथा 17 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य 18 भार्या पुंश्चल्य अन्यासक्तमना अजस्रं विटाय सखण्डघृत पूरान कृत्वा भर्तुश चौरिकया प्रयच्छति । अथ कदाचिद् भर्चा दृष्टा । उक्ता च । भने । किम् एतत् परिपच्यते । कुब वाजलं नयसि । 21 कथय सत्यम । सा चोत्पन्नप्रतिभा कृतकवचनैर् bharima abrviit| Page #237 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 224 Tale xvii: Cuckold's revenge. Tale xvi: Frogs ride a serpent. asty atra नातिदूरे भगवत्या देव्या आयतनम् । तत्राहम उपोपिता सती बलिं भक्ष्यविशेषांश चापूर्वान नयामि । अथ तस्य पश्यतो गृहीत्वा देव्यायतनाभिमुखी प्रतस्थे । यत्कारणम् । देव्या : निवेदितनानेन मदीयो भतेवं मंस्यते । यन मम ब्राह्मणी भगवत्याः कृते भक्ष्यविशेषान् नित्यम् एव नयति । इति । अथ देव्यायतने गत्वा स्नानार्थ नद्याम अवतीर्य यावत् स्नानक्रियां करोति । तावद् भर्ता मार्गान्तरेणागत्य देव्याः पृष्ठतो ऽदश्यो ऽवतस्थे । अथ सा ब्राह्मणी स्नात्वा देव्यायतनम् आगत्य स्नानानुलेपनधूपबलिक्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत् । भगवति । " केन प्रकारेण मम भन्धिओ भविष्यति । तच छत्वा स्वरभेदेन देवीपृष्ठस्थितो ब्राह्मणो जगाद । यदि तस्य त्वम् अजस्रं घृतघृतपूरीदि भक्ष्यं प्रयच्छसि । ततः शीघ्रम अन्धो भविष्यति । सा 19 तु वन्धुकी कृतकवचनवञ्चितमनाम तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ । अथान्येधुर् ब्राह्मणेनाभिहितम् । भद्रे । नाहं सुतरां पश्यामि । तच् छ्रुत्वा चिन्तितम् अनया । देवीप्रसादो ऽयम् । 15 इति । अथ *तस्या हृदयवल्लभो विटस तत्सकाशम् । अन्धीभूतो ऽयं ब्राह्मण: किं मम करियति । इति निःशवं प्रतिदिनम् अभ्येति । अथान्येधुम तं प्रविशन्तम अभ्याशगतं दृष्ट्वा केशैर् 18 गृहीत्वा लगुडपार्णिप्रहारस तावद् अताडयत् । यावद असो पञ्चत्वम आप । ताम् अपि दुष्ट पत्नी छिन्ननासिकां कृत्वा विसमज ॥ अतो ऽहं ब्रवीमि । सर्वम एतद विजानामि । इत्यादि । अथ मन्दविषो ऽन्तलीनम अवहस्य पुनर अपि । मण्डका विविधाः स्वादाय । इति तद् एवाब्रवीत् । अथ जलपादन 4 . Page #238 -------------------------------------------------------------------------- ________________ 225 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xvi: Frogs ride a serpent. Frame-story. tac छ्रुत्वा सुतराम आविग्नहृदयः । किम् अनेनाभिहितम् । इति तम् अपृच्छत् । भद्र । किं त्वयाभिहितम् इदं विरुद्धवचः । अथासाव् आकारप्रच्छादनार्थम् । न किंचित् । इत्य् अब्रवीत् । तथैव : कृतकवचनव्यामोहितचितो जलपादस् तस्य दुष्टाभिसंधिं नावबुध्यते । किं बहुना । तथा तेन ते सर्वे ऽपि भक्षिताः । यथा बीजमावम् अपि नावशिष्टम् ॥ अतो ऽहं ब्रवीमि । स्कन्धेनापि वहेच छत्रुम् । इति । त्था। राजन् । यथा मन्दविषेण बुद्धिबलेन मण्डूका निहताः । तथा मयापि सर्वे वैरिणः । इति । साधु चेदम उच्यते । वने प्रज्वलितो वहिर् । दहन मूलानि रक्षति । समूलोन्मूलनं कुर्याद् । वार्योघो मृदुशीतलः ॥ 217 ॥ मेघवर्णो ऽब्रवीत् । एवम् एतत् । अपि c। महत्त्वम एतन महतां । न्याल्ण्कार्धारिन्नाम्। न मुञ्चन्ति यद् आरबं । कच्छ्रे ऽपि व्यसनोदये ॥ 218 ॥ सो ऽब्रवीत् । एवम् एतत् । उक्तं च । ऋणशेषम् अपिशेषं । शत्रुशेषं तथैव c। व्याधिशेषं च निःशेष । कृत्वा प्रावो न सीदति ॥ 219 ॥ देव । भाग्यवांस त्वम् एवासि । यस्यारब्धं सर्वम् अपि संसिध्यति । तन न केवलं शौर्य कृत्यं साधयति । किं तु प्रज्ञया यत् क्रियते । तद् एव विजयाय भवति । उक्तं c। शस्त्रैर् हता न हि हता रिपवो भवन्ति प्रज्ञाहतास तु रिपवः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरम् एकं प्रजा कुलं च विभवं च यशश च हन्ति ॥ 220 ॥ तद एवं प्रचापुरुषकाराभ्यां युक्तस्यायनेन कार्यसिद्धयः संभवन्ति । यतः । प्रसरति मतिः कार्यारम्भ दृढीभवति मृतिः स्वयम् उपनमन्त्य अर्था मन्त्रो न मच्छति विसवम् । स्फुरति सफलस् तर्कश चित्तं समुन्नतिम् अग्नुते भवति च रतिः स्वाध्ये कृत्ये नरस्य भविष्यतः ॥ 21 ॥ हरि 27 तथा मयत्यागशौर्यसंपन्ने पुरुषे राज्यम् । इति । उक्तं c। त्यागिमि शूरे विदुषि च । संसर्मरुचिर बनो गुणी भवति । . गुणवति धन धनाच धीः । श्रीमत्य आजा ततो राज्यम् ॥ 222 ॥ ar 30 Gg vasa Page #239 -------------------------------------------------------------------------- ________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 226 Frame-story: War of crows and owls. मेघवर्ण आह । नूनं सद्यःफलानि नीतिशास्त्राणि । यत् त्वयानुकूल्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्य आः। तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस तस्याप्य आदी संश्रयः साधु युक्त्ः। उत्तुङ्गायः सारभूतो वनानां नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ 223 ॥ सलि 6 अथवा । स्वामिन् । किं तेनाभिहितेन । यद् अनन्तरकाले क्रियारहितम् असुखसाध्यं वा भवति । साधु चेदम उच्य्ते। अनिश्चितैर् अध्यवसायभीरुभिः पदे पदे दोषशतानि दर्शिभिः । फलैर् विसंवादम उपागता गिरः प्रयान्ति लोके परिहास्थवस्तुताम् ॥ 224 ॥ Vamsa 12 न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कार्यः । यतः । *शक्ष्यामि कर्तुम् इदम अल्पम् अयत्नसाध्यम अनादरः क इति कृत्यम् *उपेक्स्स्मान्नाः। केचित् प्रमत्तमनसः परितापदुःखम् आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ 225 ॥ तद् अब जितारेर् मद्विभोर् यथापूर्व निद्रालाभो भविष्यति । उच्यते चेतत् । निःसर्प बद्धसर्प वा । भवने सुप्यते सुखम् । दृष्टनष्टभुजंगे तु । निद्रा दुःखेन लभ्यते ॥ 226 ॥ तथा c। विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमताम् इच्छाप्दारोहिन्नाम्। मानोत्सेकपराक्रमव्यसनिनः पारं न यावद् गताः सामर्षे हृदये ऽवकाशविषया तावत् कथं निर्वृतिः ॥ 227 ॥ अर्दि अत् तद् अवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छवासनश्रीश् चिरं भुज । अपि c॥ प्रजा न रञ्जयेद् यस तु । राजा रक्षादिभिर गुणैः । अजागलस्तनस्येव । तस्य राज्यं निरर्थकम् ॥ 228 ॥ किण्च्। गुणेषु रागो व्यसनेष्व अनादरो रतिः सुनीतेषु च यस्य भूपतेः । चिरं स भुङ्गे चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥ 229 ॥ वम्स न च त्व्या। प्राप्तराज्योऽहम् । इति मत्वा श्रीमदनात्मा व्यंसयितव्यः । यत्कारणम् । 33 vase 21 Page #240 -------------------------------------------------------------------------- ________________ 227 THE WAR OF THE CROWS AND THE OWLS. Book III. ___Frame-story: War of crows and owls. चला हि राज्ञां विभूतयः । वंशारोहणवद् राज्यलक्ष्मीर् दुरारोहा। क्षणविनिपातरता प्रयत्नशतैर् अपि धार्यमाणा दुर्धरा । वाराधिताप्य अन्ते विप्रलम्भिनो । वानरजातिर् हानेक्चित्ता। पद्मपत्त्रोदकम् vaaghttitsNshlessaa| पवनगतिर् द्वातिचपला । *अनार्य-3 संगतम् वास्थिरा। आशीविष व दुरुप्चारा। संध्याभ्रलेखेव मुहूर्तरागा । जलबुबुदालीव स्वभावभकुरा । शरीरप्रकृतिर् व कृतघ्ना । स्वप्नलब्धद्रव्यराभिर् व क्षणदृष्टनष्टा । अपि च । यदैव राज्ये क्रियते ऽभिषेकस तदेव बुद्धिर व्यसनेषु योज्या। घटा हि राज्ञाम अभिषेककाले पदम उद्गिरन्ति ॥ 230 ॥ उपे 9 न च कश्चिद् अनधिगमनीयो नामास्त्य आपदाम् । उक्तं c॥ रामस्य व्रजनं बलेर् नियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । नाट्याचार्यकम् अर्जुनस्य पतनं संचिन्त्य lar3एश्वरे सर्व कालवशाज जनो ऽत्र सहते कः कं परिवायते ॥ 21 ॥ सर्दु क्व स dshrth। स्वर्ग भूत्वा महेन्द्रसुहृद गतः 15 क्क स जलनिधेर वेलां बद्धा नृपः सगरस तथा । क्व स करतलाज जातो देण्यः क्व सूर्यतनुर् मनुर् ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ 232 ॥ हरि 18 अपि c। मान्धाता क्व गतस त्रिलोकविजयी राजा क्व सत्यव्रतो देवानां नृपतिर गतः क्व नघुषः सच्छास्त्रवित् केशवः । मन्ये ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः कालेनैव महात्मना ननु कृताः कालेन निर्नाशिताः ॥ 233 ॥ अर्दि अपि c। स च नृपतिस ते सचिवास । ताः प्रमदास तानि काम्न्व्नानि। सच ते च ताश च तानि च । कृतान्तदष्ठानि नष्टानि ॥ 234 ॥ अर् 24 एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीम अवाप्य न्यायैकनिष्ठो भूत्वोपभुत ॥ . समाप्तं चेदं संधिविग्रहादिषाडण्यसंबद्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् aadyshlokH। 27 न विश्वसेत् पूर्वविरोधितस्य शत्रोस तु मित्रत्वम् उपागतस्य । दुग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतन हुताशनेन ॥ 3 ॥ उप Page #241 -------------------------------------------------------------------------- ________________ कर SUMAN S SAROM TOURNA // अहम् ॥ अङ्कदम आरभ्यते लब्धप्रणाशं नाम चतुर्थ तन्त्रम् । यस्थायम आद्यश्लोकः । प्राप्तम् अर्थ तु यो मोहात् । सान्त्वनैः प्रतिमुञ्चति । स तथा वध्यते मूद्धो। मकरः कपिना यथा ॥ 1 ॥ राजपुचाः पृच्छन्ति । कथम् एतत् । विष्णशर्मा कथयति । अस्ति समुद्रोपकण्ठे महान् सदाफल जम्बूपादपः । तत्र रक्तमुखी नाम वानरः । प्रतिवसति स्म । अथ कदाचित् तस्य तरोर् अधस्तात् समुद्रसलिलान् निष्क्रम्य विकरालमुखो नाम मकरः सुकोमलवालुकासनाथे तीरोपान्ते nyvisht। ततश च रक्तमुखेन प्रोक्तः । भवान् अतिथिः । तद् भक्षय मया दत्तान्य् अमृततुल्यानि जम्बूफलानि । उक्तं च । 1 प्रियो वा यदि वा द्वेष्यो । मूर्खः पण्डित एव वा। वैश्वदेवे तु संप्राप्ते । सो ऽतिथिः स्वर्गसंक्रमः ॥ 2 ॥ न पृच्छेद गोत्रचरणं । स्वाध्यायं देशम् एव वा । अतिथिं वैश्वदेवान्ते-श्राद्धे च मनुर अब्र्वीत्॥3॥ तथा c। दायातं पथथान्तं । वैश्वदेवान्तम् आग्त्म्। अतिथिं पूजयेद् यस तु । स याति परमां गतिम् ॥ 4 ॥ अन्यच् c। अपूजितो ऽतिथिर् यस्य । गृहाद याति विनिःश्वसन् । गच्छन्ति पितरस तस्य । विमुखाः सह दैवतैः ॥ 5 ॥ एवम् उत्वा जम्बूफलानि तस्मै प्रददौ । सो ऽपि तानि भक्षयित्वा तेन सह चिरं 18 गोष्ठीसुखम् अनुभूय भूयो ऽपि स्वगृहम् अध्यास्ते । एवं नित्यम् एव ती वानरमकरी जम्बूच्छायाश्रितो विविधसाधुगोठ्या कालं नयन्तौ सुखेन तिष्ठतः । सो ऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्याः प्रयच्छति । अथ तयान्यतमस्मिन्न अहनि 21 स पृष्टः । नाथ । क्ववंविधा अमृतमयफलानि प्राप्नोषि । सो ऽब्रवीत् । भद्रे । ममास्ति परमसुहृद् रक्तमुखो नाम वानरः । स प्रीतिपूर्वम् मानि फलानि प्रयच्छति । अथ तयाभिहितम् । यः सदैवेदृशान्य अमृतफलानि भक्षयति । तस्य हृदयम् अमृतमयं bhavi- 24 Page #242 -------------------------------------------------------------------------- ________________ 12 THE LOSS OF ONE'S GETTINGS. Book IV. 229 Frame-story: Ape and crocodile. Syati / tad yadi मया भार्यया प्रयोजनम् । तत् तस्य हृदयं मे प्रयच्छ । येन तद् भक्षयित्वा जरादिरहिता त्वया सह क्रीडामि । सो ऽब्रवीत् । भद्रे । एकं तावत् प्रतिपन्नधाता सो ऽस्माकम् । अपरं फलदाता । ततो व्यापादयितुं न शक्यते । तत् 3 त्यजामं मिथ्याग्रहम् । उक्तं c। एका प्रसूयते माता । द्वितीया वाक् प्र्सूय्ते। वाग्जातम् अधिकं प्रोचुः । सोदर्याद् अपि बान्धवात् ॥ 6 ॥ साब्रवीत् । त्वया मवचनं कदाचिन् नान्यथा कृतम् । तन मूनम् एषा वानरी भविष्यति । तदनुरागतस त्वं सकलम् अपि दिनं तत्र गमयसि । ततो मे वाञ्छितं न प्रयच्छसि । अतः कारणान मया सह संगमे प्राप्ते रात्री प्रायो हुतवहज्वालासमं प्रोसिसि । कण्डाश्लेषे चुम्बने च मयि शिथिलताम् आलम्बसे । तन नूनं तव हृदये काचिद् अपरा महिला स्थिता । अथासौ स्वपत्न्याः पुरतः सुदीनम् उवाच । मयि त्वत्पादपतिते । किंकरत्वम् उपागते । त्वं प्राणवल्लभे कस्मात् । कोपने कोपम् एष्यसि ॥ 7 ॥ सापि तवचनम् आकर्याश्रुप्लुतमुखी तम् उवाच । सार्धं मनोरथशतैस तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम्भाव्र्म्या। अस्माकम् अस्ति न च किंचिद दहावकाशस तस्मात् कृतं च्र्न्न्पात्विद्द्म्ब्माभिः॥8॥ वस18 अपरम् । यदि ते न वल्लभा सा । तत् किं मया प्रोक्तो ऽपि न व्यापादयसि । अथ स मर्कटः । तत् कस् तेन सह तव लेहः । तत् किंबहुना । यदि तस्य हृदयं न भ्क्स्स्यामि। तदा तवोपरि प्रायोपवेशनं कृत्वा प्राणांस त्य्च्यामि। 21 एवं तस्या निश्चयं ज्ञात्वा चिन्ताकुलितचित्तः स प्राह । अहो । साध्व इदम उच्य्ते॥ वज्रलेपस्य मूर्ख्स्य्। मारीणां ककटस्य c। एको बहस तु मीनानां । नीलीमद्यपयोस तथा ॥ ॥ सत् किं क्रोमि। कथम् असौ मे वध्यः स्यात् । इति विचिन्त्य वानरपार्श्वम् अगमत् । वानरो ऽपि तं चिरायातं सोगम् द्वालोक्य प्राह । भो मित्र । किम् अद्य चिरपेक्षया समायातो ऽसि । कथं साह्लादं नालपसि । न च सुभाषितादि पठसि । सो ऽब्रवीत् । 27 मित्र । अद्याहं तव भ्रातृजायया निष्ठुरगिराभिहितः । यथा । भोः कृतघ्न । मा मे खं स्वमुखं दर्शय । यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । म च तस्य स्वगृहद्वारदर्शनेनापि प्रत्युपकारं करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं c। 30 ब्रह्मघ्ने चं सुरापे च । चौरे भपव्रते तथा । निष्वतिर विहिता स्द्भिः। कृतघ्ने नास्ति निष्कृतिः ॥ 10 ॥ तत् स्वं मम देवरं प्रत्युपकारार्थ गृहम आन्य्। नो चेत् । खया saha me paraloke darzanam / 3 Page #243 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS; Frame-story: Ape and crocodile. tad अहं तया प्रोक्तस् तव सकाशम् आगतः । तेन मे तया सह त्वदर्थे कलहायमान निश्येयती वेला बभूव । तद् आगच्छ मे गृहम् । तव भ्रातृजाया रचितचतुष्का प्रगुणिर्तवस्त्रं maNimAfNArbucita'satkAra'dvAraderzabaddhavandanamAlikA सोत्कण्ठा तिष्ठति । मर्कट आह । भो अ मित्र । उचितम् अभिहितं मे भ्रातृपत्न्या । उक्तं च । यतः । ददाति प्रतिगृह्णाति । गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव । षड्विधं प्रीतिलचणम् ॥ 11 ॥ परं वनचरा वयम् । युष्मदीयं च जलान्तर् गृहम् । तत् कथं तत्र गन्तुं शक्यते । तस्मात् ताम् अपि भ्रातृपत्नीम् अत्रानय । येन प्रणम्य तत्या आशीर्वादं गृह्णामि । सो ऽब्रवीत् । मित्र । अस्ति समुद्रान्तः सुरम्ये पुलिनप्रदेशे ऽस्मद्गृहम् । तन् मम पृष्ठम् आरूढः सुखेनाकु- 2. तोभयो गच्छ । सो ऽपि तच् छ्रुत्वा सानन्दम् आह । भद्र । यद्य एवम् । तर्हि । त्वर्यताम् । किं विलम्बितेन । एषो ऽहं तव पृष्ठम् आरूढः । तथानुष्ठिते ऽगाधे जलधौ गच्छन्तम् आलोक भयत्रस्तमना वानरः प्रोवाच । भ्रातः । शनैर् गम्यताम् । लाव्यते जलकल्लोले 12 मे शरीरम् । तच् छुला मकरश् चिन्तयाम आस । एष तावन् मत्पृष्ठच्युतो ऽगाधसलिलत्वात् तिलमात्रम् अपि गन्तुं न शक्तः । इति मम वशीभूतः । तत् कथयाम्य् अस्य स्वामिप्रायम् । येनाभीष्टदेवताम् अनुस्मरति । उक्तवांश् च । भद्र । मया त्वं भार्या - 15 वाक्येन विश्वास्य वधार्थम् आनीतः । तत् स्मर्यताम् अभीष्टदेवता । सो ऽब्रवीत् । भ्रातः । किं मयापकृतं तस्या भवतो वा । येन वधोपायश् चिन्तितः । मकर आह । भोः । तस्यास् तावद् अमृतरस फलास्वादनसुस्वादतस् तव हृदयस्य भक्षणे दौहृदः संजातः । 18 तेनैतद् अनुष्ठितम् । ततः प्रत्युत्पन्नमतिर् वानरः प्राह । भद्र । यद्य एवम् किं त्वया *तत्रैव मम न कथितम् । येन जम्बूकोटरान्तरस्थापितं सुस्वादु हृदयं सहैव समानेष्यम् । तद् वृथाहं स्वादुहृदयेन विना शून्यहृदयो 'आनीतः । तच्छ्रुत्वा मकरः सानन्दम् 21 आह । भद्र' / यद्य् एवम् । तद् अर्पय मे तद् एव हृदयम् । येन सा दुष्टपत्नी तद् भक्षयित्वा त्व अनशनान् निवर्तते । अहं च त्वां च तम् एव जम्बूपादपं प्रापयामि । 230 एवम उक्का निवृत्य तद् एव जम्बूतरुतलम् अगमत् । वानरो ऽपि जल्पित विविध - 24 देवतोपयाचितशतः कथम् अपि जलधितीरम् आसाद्य दीर्घदीर्घतरक्रमचङ्क्रमणेन तम् एव जम्बूपादपम् आरूढश् चिन्तयाम् आस । अहो। मया लब्धाः प्राणाः । अथवा साध्व् इदम् उच्यते । न विश्वसेद् अविश्वस्ते । विश्वस्ते ऽपि न विश्वसेत् । विश्वासाद् भयम् उत्पन्नं । मूलाद् अपि निकृन्तति ॥ 12 ॥ तन् ममैतद् अद्य पुनर्जन्मदिनम् इव संजातम् । मकर आह । भो मित्र । अर्पय मे 30 हृदयम् । येन ते भ्रातृपत्नी तद् भचयित्वानशनाद् उत्तिष्ठति । अथ विहस्य निर्भर्त्समानो मर्कट आह । धिग मूर्ख । विश्वस्तघातक । किं कस्यचिद् धृदयं द्वितीयं भवति । तद् गम्यतां स्वस्थानम् । अस्य बम्बूवृक्षस्याधस्तान् न पुनर् आगन्तव्यम् । इति । उक्तं ca । 27 33 Page #244 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. 231 Frame-story. Tale i: Frog's revenge overleaps itself. सकृद् दुष्टं च यो मित्रं । पुनः संधातुम् इच्छ्ति। स मृत्युम उपगृह्णाति । गर्भम् अश्वतरी यथा ॥ 13 ॥ तच् कृखा सविलक्षो मकरश् चिन्तितवान् । अहो । किं मूढेनास्य खाभिप्रायो निवेदित्ः। 3 तद् यदि कथंचित् पुनर अपि विश्वासं गच्छति । त । 'पि विश्वासयामि । इति विचिन्य प्रोवाच । मित्र । *अस्था न किंचिद् धृदयेन प्रयोजनम् । मया तव हृदयाभिप्रायपरीक्षणार्थ हास्येनेदम अभिहितम् । तद् आगच्छ प्राघुणकन्यायेनास्मदावासम् । 6 त्वनातुपत्नी त्वां प्रत्य उत्कण्ठोत्कण्ठा तिष्ठति । वानर आह । भो दुष्ट । गम्यताम अधुना । नाहम आगमिष्यामि । यतः । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥ 14 ॥ उप 12 मकर आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 1 ॥ अस्ति कुत्रापि कूपे गङ्गादत्तो नाम मराडूकराजः । स कदाचिद् 15 दायादैर् उद्देजितो ऽरघट्टघटीमालाम आरुह्य कूपात क्रमेण निष्क्रान्तः । अथ तेन चिन्तितम् । कथं तेषां दायादानां मया प्रत्यपकरणीयम् । उक्तं च । / 18 आपदि येनोपकृतं । येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः । पुनर् अपि जातं नरं मन्ये ॥ 15 ॥ इति । एवं चिन्तयन स बिले प्रविशन् प्रियदर्शनाभिधं कृष्णसर्पम् । अपश्यत् । तं दृष्ट्वा भूयो ऽप्य् अचिन्तयत् । एनं कृष्णसर्प तत्र कूपे नीत्वा सकलदायादानाम उच्छेदं करोमि । उक्तं ca । ytH। zatruma उत्पाटयेत् प्राज्ञस् । तीक्ष्णं तीक्ष्णेन shtrunnaa। *व्यथाकरं सुखाय । कण्टकेनेव कण्टकम् ॥ 16 ॥ एवं संपरिभाव्य बिलहारं गत्वा तम आहूतवान् । es ehi । Page #245 -------------------------------------------------------------------------- ________________ 232 Book IV. THE LOSS OF ONE'S GETTINGS ; Talel: Frog's revenge overleaps itself. priyadarzana / ehi / iti / tac छ्रुत्वा सर्पश चिन्तयाम आस । य एष माम आइयति । स स्वजातीयो न भवति । नैषा च स्र्प्वान्नी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति । तद् अत्रैव स्थितस् तावद् वेद्मि । को ऽयं भविष्यति । उक्तं ca । ytH। yasya na ज्ञायते शीलं । न कुलं न पराक्रमः । न तेन संगतिं कुर्याद् । इत्य् उवाच बृहस्पतिः ॥ 17 ॥ कदाचिन को ऽपि मन्त्रवाद्य ओषधिचतुरो वा माम् आहृय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम अनुस्मृत्य कस्यचित् । पाक्षिकस्यार्थ आहयति । आह च । को भवान । स आह । अहं गङ्गदत्तो नाम मराडूकाधिपतिस् त्वत्सकाशं मैयर्थम अभ्यागतः । तच् छ्रुत्वा सर्प आह । भोः । अश्रद्धेयम् एतत् । 12 तृणानां वहिना सह प्रेमबन्धः । उक्तं च । यो यस्य जायते वध्यः । स स्वप्ने ऽपि कथंचन । न तत्समीपम अभ्येति । तत् किम एतत् प्रजल्पसि ॥ 1 ॥ 15 गङ्गादत्त आह । भोः । सत्यम् इदम् । स्वभाववैरी भवान अस्माकम् । परं परिभवाद् अहं त्वत्सकाशं प्राप्तः । उक्तं ca । ytH। सर्वस्वनाशे संजाते । प्राणानाम् अपि संशये । 15 अपि शत्रु प्रणम्योच्चै । रक्षेत प्राणान धनानि च ॥ 19 ॥ सर्प आह । अथ कस्मात् ते परिभवः । स आह । दायादेभ्यः । सर्पो ऽब्रवीत् । तत् क्व त आश्रयः । इदे । कूपे । वायाम् । तडागे 21 वा । स आह । कूपे ममाश्रयः । सर्प आह । तन नास्ति तच मे प्रवेशः । प्रविष्टस्य स्थानं नास्ति । यष स्थितस तव दायादान व्यापादयामि । तद् गम्यताम् । इति । उक्तं ca । 24 Page #246 -------------------------------------------------------------------------- ________________ 233 on. THE APE AND THE CROCODILE. Book IV. Tale i: Frog's revenge overleaps itself. yaca छक्यं ग्रसितुं यासं । यस्तं परिणमेच च यत् । हितं च परिणामे यत् । तद् भक्ष्यं भूतिम इच्छता ॥ 20 ॥ गङ्गादत आह । भोः । समागच्छ त्वम् । अहं सुखोपायेन तव तत्र प्रवेशं करिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरम अस्ति । तत्र स्थितस् त्वं लीलया तान दायादान साधयिष्यसि । तच् छ्रुत्वा सर्को व्यचिन्तयत् । अहं तावद् वृद्धः । कदाचित् । कथंचिन मूषकम एकं प्राप्नोमि । न वा । अथवा साध्व् इदम उच्यते । यो हि प्राणपरिक्षीणः । सहायैः प्रिव्र्जित्ः। . सो ऽति सर्वमुखोपायां । वृत्तिम् आरभते बुधः ॥ 21 ॥ एवं विचिन्य तम् आह । भो गङ्गदत्त । यद्य् एवम् । तद् अये भव । येन तब गच्छावः । गङ्गदत आह । भोः प्रियदर्शन । अहं 12 त्वां सुखोपायेन तब नयामि स्थानं च दर्शयिष्यामि । परं त्वयास्मत्परिजनो रक्षणीयः । केवलं यान अहं दर्शयामि । त एव भक्षणीयाः । इति । सर्प आह । भद्र । सांप्रतं वं मे मित्रत्वम् 15 उपागतः । तन न भेतव्यम् । यद् एव तवाभिरुचितम् । तद एवाचरियामि । इति । एवम् उला बिलान् निष्क्रम्य तम आलिङ्गा च तेनैव सह प्र्स्थित्ः। अथ कूपान्तम् आसाद्यारघट्ट- 18 घटिकामार्गेण सर्पस तेन सह तस्यालयं गतः । ततश च गङ्गादतेन कृष्णसर्प कोटरे धृत्वा दर्शितास ते दायादाः । तेन च ते सर्वे शनैः शनैर् भक्षिताः । नदभावे केचित् तदीया अपि 21 साशझं विश्वास्य निःशेषिताः । अथ सर्पणाभिहितम् । भद्र । निःशेषितास ते रिपवः । तत् प्रयच्छ मे किंचिद् भोजनम् । यतो ऽहं त्व्यानीत्ः। गङ्गदत आह । भद्र । कृतं त्वया मित्रकृत्यम् । Hh Page #247 -------------------------------------------------------------------------- ________________ 234 Book IV. THE LOSS OF ONE'S GETTINGS; Tale i: Frog's revenge overleaps itself. tat सांप्रतम अनेनैव घटिकामार्गेण गम्यताम् । इति । सर्प आह । भो गङ्गदत्त । न सम्यग् अभिहितं भवता । कथम् अहं तत्र गच्छामि । मदीयबिलदुर्गम् अन्यै रुवं भविथति । अत्र : स्थितस्य मे मराडूकम् एकैकं स्ववर्गीयम् अपि प्रयच्छ । नो चेत् । सर्वान अपि भक्षयिष्यामि । तच् छुत्वा गङ्गादत्तो व्याकुलितमना व्यचिन्तयत् । अहो । किम् एतन मया कृतम् एनम 0 आनीय । तद् यदि निषेधयिष्यामि । तत् सर्वान अपि भक्षयिष्यति । अथवा साध्व् इदम उच्यते । यो ऽमित्रं कुरुते मित्रं । वीर्याभ्यधिकम आत्मनः । स करोति न संदिग्धम् । आत्मना विषभक्षणम् ॥ 22 ॥ तत् प्रयछाम्य् अस्यैकैकं दिन प्रति सुहृदम अपि । उक्तं च । सर्वस्वहरणे शक्तं । शबुं बुद्धियुता नराः । तोषयन्य अल्पदानेन । वाडवं सागरो यथा ॥ 23 ॥ तथा c। सर्वनाशे समुत्पन्ने । अधैं त्यजति पण्डितः । अर्धेन कुरुते कार्य । सर्वनाशो हि दुःसहः ॥ 24 ॥ तथा c। न स स्वल्पकृते भूरि । नाशयेन मतिमान नरः । एतद् एव हि पाण्डित्यं । यत् स्वल्याद् भूरिरक्षणम् ॥ 25 ॥ एवं निश्चिन्यूकैकं मराडूकं नित्यम् एवादिशत् । सो ऽपि तं भक्षयित्वान्यम् अपि तस्य परोक्षं भक्षयति । अथवा साध्व् इदम् । उच्य्ते। यथा हि मलिनैर् वस्त्रैर् । यत्र तत्रोपविश्यते । एवं चलितवृत्तस तु ' वृत्तशेषं न रक्षति ॥ 26 ॥ 18 Page #248 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. Tale i: Frog's revenge overleaps itself. अथान्यस्मिन्न् अहनि तेन मण्डूकान् भक्षयता गङ्गदत्तसुतः सुनदत्तो नाम मण्डूको भक्षितः । तं दृष्ट्वा गङ्गदत्तः सुतारस्वरेण विललाप । ततः स्वपल्याभिहितम् । 235 किं क्रन्दसि निराक्रन्द ' स्वपक्षक्षयकारक । 9 1 स्वपक्षस्य क्षये जाते । परित्रां कः करिष्यति ॥ 27 ॥ तद् अद्यापि चिन्त्यताम् आत्मनो निष्क्रमणम् ' अस्य वधोपायो ' वा । अथ गच्छता कालेन समस्ता अपि निःशेषितास् ते मण्डूकाः । केवलं गङ्गदत्तस् तिष्ठति । ततश च प्रियदर्शनेनोक्तम् । भद्र गङ्गदत्त ' बुभुक्षितो ऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां किंचिद् भोजनं मे यतो ऽहं त्वयानीतः । स आह । भो मित्र । न त्वयात्र विषये मयि विद्यमाने चिन्ता कार्या । तद् यदि मां प्रेषयसि तद् अन्येषाम् अपि कूपानां विश्वास्य सर्वान् मण्डूकान् अचानयामि । सो ऽब्रवीत् । मम तावत् त्वम् अभक्ष्यो भ्रातृस्थाने । तद् यद्य् एवं करोषि ' तत् सांप्रतं पितृस्थाने भवसि । तद् एवं कृतोपायचित्तस् तस्मात् कूपान् निष्क्रान्तः । प्रियदर्शनो ऽपि तदागमनकाङ्क्षया तत्रस्थः * प्रतीक्षमाणस् तिष्ठति । अथ चिरात् प्रियदर्शनस् तस्मिन्न् एव कूपे ऽन्यकोटरवासिनीं गोधाम् उवाच । भद्रे । क्रियतां मे स्तोकं साहाय्यम् । यतश् चिरपरिचितस् ते गङ्गदत्तः । तद् गत्वा तत्सकाशं कुत्रचिज् जलाशये मम संदेशं कथय ' यद् आगम्यतां द्रुततरम् एकाकिनापि भवता । यद्य् अन्ये मण्डूका नागच्छन्ति । नाहं त्वया विनात्र वस्तुं शक्नोमि । तथाहं यदि त्वां प्रति विरुद्धम् आचरामि । तन् मदीयं जन्मसुकृतं तव । इति । गोधा च तस्य वचनाद् द्रुततरम् अन्विष्य गङ्गदत्तम् आह । भद्र' तव सुहृत् प्रियदर्शनस् तव मार्ग * समीक्षमाणस् तिष्ठति । :: 3 12 15 18 21 Page #249 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS; Frame-story. Tale i: Frog's revenge overleaps itself. Tale il Ass without heart and ears. ततः शीघ्रम् आगम्यताम् । अपरं च । तेन त्वां प्रति विरूपाचरणार्थे जन्मसुकृतम् अन्तरे धृतम् । तन् निःशङ्केन मनसा समागम्यताम् ' इति । तच् छ्रुत्वा गङ्गदत्त आह । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥ 28 ॥ एवम् उक्त्वा तां विसर्जयाम आस ॥ उप 236 8 तत् । भो दुष्ट जलचर । अहम् अपि गङ्गदत्त इव त्वगृहे न कथंचिद् अप्य् 1 आयास्यामि । तच् छ्रुत्वा मकर आह । भो मित्र । नैतद् युज्यते कर्तुम् । सर्वथैव मे कृतघ्नतादोषम् अपनय गृहागमनेन । अन्यथा तवोपरि प्रायोपवेशनं करिष्यामि । वानर आह । मूढ । किम् अहं लम्बकर्णो नाम * दृष्टापायो ऽपि स्वयम् एव तत्रैव गत्वात्मानं 12 व्यापादयिष्यामि । मकर आह । को ऽसौ लम्बकर्णो नाम । कथं * दृष्टापायो मृतः । तन् मे निवेद्यताम् । इति । वानर आह । 6 ॥ कथा 2 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे करालकेसरो नाम सिंहः । तस्य च धूसरको नाम शृगालः सदानुयायी परिचारको ऽस्ति । अथ कदाचित् सिंहस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतरप्रहाराः 18 संजाताः । तैः पदम् अपि चलितुं न शक्नोति । तस्य * * चाचलनाट् धूसरकः शुत्क्षामकण्ठो दौर्बल्यं गतो ऽन्यस्मिन्न् अहनि तम् अवोचत् । स्वामिन् ' बुभुक्षया पीडितो ऽहं पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि । सिंह आह । भो धूसरक' अन्वेषय किंचित् सत्त्वम् । येनेमाम् अवस्थां गतो ऽपि व्यापादयामि । तच् छ्रुत्वा शृगालो ऽन्वेषणं कुर्वन् किंचित् 24 21 15 Page #250 -------------------------------------------------------------------------- ________________ 237 OR, THE APE AND THE CROCODILE. Book IV. Tale it: Ass without heart and ears. समीपवर्तिनं यामम् आसाद्य लम्बकर्णनामानं रासभं तडागोपान्ते प्रविरलदूर्वाङ्कुराणि कृच्छ्राद् आस्वादयन्तं दृष्टवान् । ततश च तेन समीपवर्तिना भूत्वाभिहितः । माम । मदीयो ऽयं नमस्कारः 3 स्ण्भाव्य्ताम्। चिराद् दृस्स्त्त्ः। कथम एवं दुर्बलतां गतः । लम्बकर्ण आह । भो भगिनीसुत । किं करोमि । रजको ऽतिनिर्दयो माम अतिभारेण पीडयति । घासमुष्टिम् अपि न प्रयच्छति । केवलं ममात्र धूलिमिश्रितानि दूर्वाङ्कुराणि भक्षयतो नास्ति शरीरपुष्टिः । इति । शुगाल आह । माम । यद्य् एवम् । तद् अस्ति *मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयप्रदेशः । तवागत्य : मया सह सुभाषितगोष्ठीसुखम् अनुभवंस तिष्ठ । लम्बकर्ण आह । भो भगिनीसुत । युक्तम उक्तं भवता । परं ग्राम्याः पशवो ऽरण्यचराणां वध्याः । तत् किं तेन भव्यप्रदेशेन । शृगाल आह । 12 मा मैवं वद । मद्भुजपञ्जररक्षितः प्रदेशो ऽसौ । तन नास्ति कस्यचिद् अपरस्य तत्र प्रवेशः । परम अनेनैव भवदीयविधिना रजककर्थितास् तिस्रो रासभ्यो ऽनाथाः सन्ति । ताश च पुष्टिम् 15 आपन्ना यौवनोत्कटा माम् इदम् आहुः । भो मातुलक । त्वं कम अपि ग्रामं गत्वास्मदुचितं पतिम् आनय । तदर्थे च त्वाम् अहम आनेतुम आयातः । अथ शृगालवचनं श्रुत्वा कामपीडिताङ्गो 18 लम्बकर्णस तम उवाच । भद्र । यद्य् एवम् । तद् अधे भव । त्वरितं तत्र गच्छावः । युक्तं चैतत् । नामृतं न विषं किंचिद् । एकां मुक्त्वा नित्म्बिनीम्। 21 जीव्यते सङ्गतो यस्या । मियते च वियोगतः ॥ 29 ॥ शृगालेन सहासौ सिंहान्तिकम् उपगतः । सिंहो ऽय् अतिमूर्खतया क्रमान्तिकमाप्तम् अपि खरं दृष्ट्वातिहर्षाद् unnutya tadupari / Page #251 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS ; Tale ii: Ass without heart and ears. दूरं गत्वा पपात । गर्दभो ऽपि तं वज्रपातम् इव मन्यमानः । किं किम् इदम् । इति विचिन्तयन् अक्षततनुर् एव दैवात् कथम् अपि तस्माद् अपेतः । यावच् च पश्चाद् अवलोकयति नावत् क्रूरं रक्तान्तनयनम् अतिभयानकम् अदृष्टपूर्व सत्त्वं दृष्ट्वा भयार्तस् त्वरितपदं तद् एव नगरं जगाम । इति । 238 9 आ अथ गोमायुना सिंहो ऽभिहितः । भोः । किम् एतत् । दृष्टस् ते विक्रमो मया । अथ सिंहः सविस्मयम् आह । भोः । मया न क्रमः सज्जित आसीत् । तत् किम् अहं करोमि । किं मत्क्रमाक्रान्तो गजो ऽपि गच्छेत् । शृगालः प्राह । संप्रत्य् अपि त्वया सज्जितक्रमेण स्थातव्यम् । यतः पुनर् अप्य् अहम् एनं त्वदन्तिकम् आनेष्यामि । सिंहः प्राह । भद्र । यो मां प्रत्यक्षं दृष्ट्वा गतः स कथं पुनर् अत्र समेष्यति । तद् अन्यत् किंचित् सत्त्वम् आनय । शृगालः प्राह । किं तवानया चिन्तया । अत्रार्थे ऽहम् एव जागरूकस् तिष्ठामि । इत्य् उक्ता शृगालो रासभमार्गेण यावद् गच्छति । तावत् तत्रैव स्थाने चरंम् तिष्ठति । 15 अथ शृगालं दृष्ट्वा रासभः प्राह । भो भागिनेय । भव्यस्थाने त्वयाहं नीतः । यद् दैवान् मृत्युवशं न गतः । तत् कथय । किं तत् सत्त्वम् अतिरौद्रम् ' यस्य वज्रोपमप्रहाराद् अहं मुक्तः । तच् 18 छ्रुत्वा शृगालः प्रहसन्न् आह । माम्। सा रासभी विहिताद्भुतशृङ्गारा त्वाम् अवलोक्य सानुराग्रालिङ्गितुम् उत्थिता । त्वं च कातरतया नष्टः । तया पुनर् नश्यतो भवतो ऽवलम्बनार्थं हस्तः 21 प्रसारितः । न चान्यद् अत्र कारणम् । तद् आगच्छ । सा त्वत्कृते प्रायोपवेशन कृतमतिर् एतद् वदति । यदि मे लम्बकर्णो भर्ता न भवति । तद् अहम् अग्निं जलं * वा प्रविशामि । विषं vA 15 12 Page #252 -------------------------------------------------------------------------- ________________ 239 OR, THE APE AND THE CROCODILE. Book IV. Tale ii: Ass without heart and ears. Sardi B भक्षयामि । तथापि तद्वियोगं सोढुं न शक्नोमि । तत् प्रसादं कृत्वा तत्रागच्छ । नो चेत् । स्त्रीहत्या ते भविष्यति । मन्मथश च कोपं करिष्यति । उक्तं च । स्त्रीमुद्रां मकरध्वजस्य जयिनी सर्वार्थसंपादनीम् एनां ये प्रविहाय यान्ति कुधियः स्व्र्गाप्व्र्गेच्छ्या। तदोषैर् विनिहत्य ते द्रुततरं नग्नीकृता मुण्डिताः केचिद रक्तपटीकृताश च जटिलाः कापालिकाश चापरे ॥ 30 ॥ तथासौ तहचनप्रत्ययितो भूयो ऽपि तेन सह प्रस्थितः । साध्व् इदम उच्य्ते। जानन् अपि नरो दैवात् । प्रकरोति विहितम् । कस्मैचित् कर्म किं लोके । गर्हितं रोचते कृतम् ॥ 31 ॥ अवान्तरे धूर्नवचनशतविप्रतारितो रासभः पुनर् अय् उपान्तिकम् 12 आगतः प्राक्सज्जितक्रमेण सिंहेन तत्कालं व्यापादितः । ततश च तं हत्वा शृगालं रक्षपालं विधाय स्वयं स्नानार्थ नद्यां गते सिंहे शृगालेनातिलौल्यात् खरस्य कर्णहृदयं भक्षितम् । स्नात्वा च 15 कृतयथोचितविधिः सिंहो यावद् आगच्छति । तावत् कर्णहृदयरहितं खरं दृष्ट्रा कोपपरीतात्मा गालम आह । AH पाप । किम इदम अनुचितम अनुष्ठितम् । यत् कर्णहृदयभक्षणेनायम् 18 उच्छिष्टतां नीतः । शृगालः सविनयम आह । स्वामिन । मा मैवं वद । कर्णहृदयरहित एवायम् आसीत् । कथम् अन्यथेहागत्य स्वयं त्वाम् अवलोक्य भयाद् गत्वा भूयो ऽप्य् आगतः । अत 21 एवोच्य्ते। आगतश च गतश चैव । दृष्ट्वासौ त्वां भयानकम् । अकर्णहृदयो मूर्यो । गत्वा यः पुनर् आगतः ॥ 32 ॥ Page #253 -------------------------------------------------------------------------- ________________ 240 Book IV. THE LOSS OF ONE'S GETTINGS; Tale ii: Ass without heart and ears. ___Frame-story. Tale iii: Potter as warrior. atha प्रणालपपोन आतमध्यम सिंह सह सचिवमन्यात अथ शृगालवचनेन जातप्रत्ययः सिंहम तेनैव सह संविभज्याशकितमनास तं भक्षितवान् ॥ अतो ऽहं ब्रवीमि । नाहम् अपि लम्बकर्णो रासभः । इति । तत् । मूर्ख । कपटं कृतं 3 त्वया । परं युधिष्ठिरेणेव सत्यवचनेन विनाशितम् । साध्व् इदम् उच्यते । स्वार्थम् उत्सृज्य यो द्म्भी। सत्यं ब्रूते स मन्दधीः । स स्वार्थाद् भ्रश्यते नूनं । युधिष्ठिर द्वापरः ॥ 33 ॥ मकर आह । कथम् एतत् । वानरः कथयति । ॥ कथा 3 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि कुम्भकारः । स कदाचित् . प्रमतम् तीक्ष्णाग्रस्य भग्नभाण्डकपरस्योपरि महता वेगेन धावमानः पपात । ततश च कर्परकोट्या पाटितललाटतटो रुधिराप्लुतशरीरः कथंचिद् उत्थितः । ततश चापथ्यसेवनात कर्पर- 12 प्रहारः करालतां गतः । अथ कदाचिद् दुर्भिक्षपीडिते देशे शुक्षामो ऽसौ कैश्चिद् राजसेवकैः सह देशान्तरं गत्वा राजसेवको बभूव । स च राजा तस्य ललाटे ऽतिकरालाकारं कर्परप्रहारं 15 दृष्ट्वा चिन्तयाम आस । नूनं वीरपुरुषो ऽयं कश्चित् । तेन ललाटे ऽस्य संमुखः प्रहारः । इति विचिन्य मानदानादिभिः सर्वेषाम् अधिकं सप्रसादं तं पश्यति । ते ऽपि राजपुत्रास् तस्य प्रसादा- 18 तिशयं पश्यन्तः परम् ईर्थाधर्म वहन्तो ऽपि राजभयान न किंचिद् ऊचुः । अथान्यस्मिन्न् अहनि क्रियमाणायां वीरसंभावनायां *प्रकल्प्यमानेषु गजेषु संनयमानेषु वाजिषु विलोक्यमानेषु । योबृषु भूभुजा स कुम्भकारः प्रस्तावे पृष्टः । भो राजपुत्र । किं ते नाम । का च जातिः । कस्मिन संयामे प्रहारो ऽयं ते ललाटे Page #254 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. 241 Tale lit: Potter as warrior. Tale iv: Jackal nursed by lioness. लग्नः । सो ऽब्रवीत् । देव । युधिष्ठिराभिधः कुलालो ऽहं जात्या। न चायं शस्त्रप्रहारः । किं त्व् अनेककर्परसंकुले प्राङ्गणप्रदेशे मद्यपानविकलः प्रधावन कर्परोपरि पतितः । ततः कर्परप्रहारो ऽयं करालतां gtH। tato राजा व्यचिन्तयत् । अहो। वञ्चितो ऽहम अनेन राजपुत्रानुकारिणा कुलालेन । तद् दीयताम अस्यार्धचन्द्रः । तथानुष्ठिते कुम्भकारः प्राह । देव । मैवं कुरु । / पश्य मे समरे हस्तलाघवम् । राजा प्राह । भोः । सर्वगुणनिधिर् भवान् । तद् अपि गम्यताम् । उक्तं च । यतः । शूरो ऽसि कृतविद्यो ऽसि । दर्शनीयो ऽसि पुस्स्क्। . कुले यस्मिंस त्वम् उत्पनो । गजस् तत्र न हन्यते ॥ 34 ॥ कुलाल आह । कथम् एतत् । राजा कथयति । 12 ॥ कथा 4 ॥ 1 अस्ति कस्मिंश्चिद् वनोद्देशे सिंहमिथुनम् । अथ कदाचित् सिंही पुचड्वयं जनयाम आस । सिंहो ऽपि नित्यं मृगादीन व्यापाद्य । सिंह्या ददाति । अथ कदाचित् तेन वने परिभ्रमता न किंचिद् 15 आसादितम् । भगवान आदित्यो ऽस्तशिखरम उपेतः । अथ तेन स्वगृहम् आगच्छता मार्गे शृगालशिशुः प्राप्तः । स च । बालको ऽयम् । इति कृतानुकम्पेन दंष्ट्रामध्ये विधृत्य यत्नेन 18 जीवन्न आनीय सिंह्याः समर्पितः । ततश च सिंह्याभिहितम् । भोः कान्त । आनीतं किंचिद् भोजनं त्वया । सिंह आह । प्रिये । अद्येनं शृगालशिशुं विना न किंचिद् आसादितम् । अयम् अपि 1 च । स्वजातीयो बालकश च । इति मत्वा मया न हतः । उक्तं च । यतः । Ii Page #255 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS: 242 Tale iv: Jackal nursed by lioness. स्त्रीविप्रलिङ्गिबालेषु । प्रहर्तव्यं न कहिचित् । प्राणात्यये ऽपि संजाते । विश्वस्तेषु विशेषतः ॥ 35 ॥ इदानीं त्वम एनं भक्षयित्वा पथ्यं कुरु । प्रातर् *अन्यत् किंचिद् 4 आनेष्यामि । साब्रवीत् । कान्त । त्वयायम् । बालको ऽयम् । इति विचिन्य न व्यापादितः । तत् कथम अहम एनं स्वोदरार्थे विनाशयामि । उक्तं च । अकृत्यं नैव कृत्यं स्यात् । प्राणत्यागे ऽप्य् उपस्थिते । न च कृत्यं परित्याज्यम् । एष धर्मः सनातनः ॥ 36 ॥ तस्मान ममायं तृतीयः पुत्रो भवियति । इति । एवम् उत्ता' स्वस्तनक्षीरेण तं परां पुष्टिम उपानयत् । एवं ते वयो ऽपि शिशवः परस्परम् अज्ञातजातिविशेषा एकाचारविहारा बालकालं निर्वाहयां चक्रुः । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य- 12 गजः समायातः । तं दृष्ट्वा तो सिंहसुतौ प्रकुपितौ हन्तुकामौ तं प्रति प्रचलितौ । ततस तेन शृगालसुतेनाभिहितम् । अहो। गजो ऽयं युष्मत्कुलशत्रुः । तत् तत्र न गन्तव्यम् । एवम उवा 15 स्वगृहं प्रति प्रधावितः । ताव अपि ज्येष्ठबान्धवभङ्गान निरूसाहतां गतौ । साधु चेदम उच्यते । एकेनापि सुधीरेण । सोत्साहन रणं प्रति । सोत्साहं जायते सैन्यं । भग्ने भङ्गम अवाप्नुयात् ॥ 37 ॥ तथा c। अत एव हि वाञ्छन्ति । भूपा योधान महाबलान् । शूरान धीरान कृतोत्साहान् । वर्जयन्ति च कातरान ॥ 3 ॥ अथ हाव् अपि भ्रातरौ गृहं प्राप्य विहसन्तौ पितृभ्यां ज्येष्ठभ्रानृचेष्टितम् ऊचतुः । यत् किलायं गजं दृष्ट्वा दूरतो ऽपि प्रनष्टः । 24 Page #256 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. Tale iii: Potter as warrior. Tale iv: Jackal nursed by lioness. iti / so'pi tad आकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस् ताम्रलोचनस् त्रिशिखां भृकुटिं कृत्वा तौ निर्भर्त्सयमानः परुषम् उवाच । अथ सिंह्यैकान्ते नीत्वा प्रबोधितो ऽसौ । वत्स ' कदाचिद् अपि मैवं वादीः । भवदीयभ्रातराव् एतौ । अथासौ सान्त्ववचनेन प्रभूततर कोपाविष्टस् ताम् अय् उवाच । किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासकौशलेन वा हीनः । येनैतौ माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ । तच्छुत्वा तस्य जीवितम् इच्छन्ती सिंह्य् अन्तर् विहस्य प्राह । शूरो ऽसि कृतविद्यो ऽसि ' दर्शनीयो ऽसि पुत्रक । कुले यस्मिंस् त्वम् उत्पन्नो ' गजस् तत्र न हन्यते ॥ 39 ॥ तत् सम्यक् शृणु । वत्स । त्वं शृगालीसुतो मया कृपापरया स्वस्तनक्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्पुत्रौ शिशुत्वात् । त्वां शृगालं न जानीतः । तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेत् । एताभ्यां निहतो मृत्युपथम् एष्यसि । सो ऽपि तच् छुत्वा भीतभीतमनाः शनैः शनैर् अपसृत्य स्वजाती- 10 यानां मिलितः ॥ 12 Frame-story. तस्मात् त्वम् अपि यावद् एते सुभटास् त्वां कुलालं न जानन्ति । तावद् द्रुततरम् अपसर । नो चेत् । विडम्वनां प्राप्य 18 मरिष्यसि । इति । कुलालो ऽपि तद् आकर्ण्य सत्वरं प्रनष्टः ॥ 1 यदर्थे स्वकुलं त्यक्तं । जीवितार्ध च हारितम् । . सा मां त्यजति निःस्नेहा । कः स्त्रीणां विश्वसेन् नरः ॥ 40 ॥ मकर आह । कथम् एतत् । वानरः कथयति । 243 अतोऽहं ब्रवीमि । स्वार्थम् उत्सृज्य यो दम्भी । इत्यादि । धिग् मूर्ख यत् त्वया स्त्रियो ऽर्थ एतत् कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथंचिद् विश्वासम् 21 उपगच्छेत् । सुष्ठु खल्व् इदम् आख्यानकम् आख्यायते । 9 24 Page #257 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS; Tale v: How false wife rewards true love. // कथा 5 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने को स्पि ब्राह्मणः । तस्य च प्रियातिप्राणप्रिया । सापि कुटम्बेन सह प्रतिदिनं कलहं कुर्वाणा न विश्राम्यति । सो ऽपि ब्राह्मणः कलहम् असहमानो भार्यावालभ्यात् *स्वकुटम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्याभिहितम् । आर्यपुत्र' तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय । अथासौ तवचनानन्तरं यावद् उदकं गृहीत्वा समागच्छति । तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति । तावद् आकाशे वाचं शृणोति । तथा हि । यदि । ब्राह्मण । त्वं स्वकीयजीवितस्यार्ध ददासि ' ततस् ते जीवति ब्राह्मणी । तच् छ्रुत्वा ब्राह्मणेन शुची - भूय तिसृभिर् वाचाभिः स्वजीवितार्ध दत्तम् । * वाक्समम् एव 12 च जीविता सा ब्राह्मणी । अथ तौ जलं पीत्वा वनफलानि च भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रवेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान् । 15 भद्रे' यावद् अहं भोजनं गृहीत्वा समागच्छामि' तावत् त्वयात्र स्थातव्यम् । इत्य् अभिधाय प्रायासीत् । अथ तस्यां पुष्पवाटिकायां पङ्गुर् अरघट्टं खेटयमानो दिव्यगिरा गीतम् उहिरति । 18 तच् च श्रुत्वा कुसुमेषुणाभिहतया तत्सकाशं गत्वाभिहितम् । भद्र यदि मां न कामयसे । तन् मम सक्ता ब्रह्महत्या तव । पङ्गुर् अब्रवीत् । किं व्याधियस्तेन मया करिष्यसि । साब्रवीत् । किम् अनेनोक्तेन । अवश्यं त्वया सह संगमः कार्यः । तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत् । इतः प्रभृति यावज्जीवं मयात्मा 1 21 244 Page #258 -------------------------------------------------------------------------- ________________ or, THE APE AND THE CROCODILE. Book IV. 245 Tale v: How false wife rewards true love. bhavato दतः । इति ज्ञात्वा भवान अय् अस्माभिः सहागच्छतु । सो ऽब्रवीत् । एवम् अस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम : आरब्धः । साब्रवीत् । एष पङ्गुर बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि यासं देहि । इति । तथैवानुष्ठिते ब्राह्मण्याभिहितम् । ब्राह्मण । सहायहीनस त्वं यदा यामान्तरं गच्छसि । तदा मम वचनसहायो ऽपि नास्ति । तत एनं पहुं गृहीत्वा गच्छावः । सो ऽब्रवीत् । न शक्नोम्य आत्मानम अप्य् आत्मना वोढुम । किं पुनर् इमं पङ्गुम । साब्र्वीत्। पेटाभ्यन्तरस्थम अहं . नेयामि । अथ तत्कृतकवचनव्यामोहितचितेन तेन प्रतिपन्नम् । तथानुष्ठिते चान्यस्मिन दिने कूपोपकण्ठविश्रान्तौ ब्राह्मणस तया पङ्गपुरुषासक्तया संप्रेये कूपान्तः पातितः । सापि पङ्गं गृहीत्वा 12 कस्मिंश्चिन नगरे प्रविष्टा । तत्र च *शुल्कचौर्यरक्षानिमित्तं राजपुरुषैर् इतस् ततो भ्रमद्भिस तन्मस्तकस्था पेटा दृष्टा । बलाद् आच्छिद्य राजाये नीता। राजा च यावत् ताम् उद्घाटयति । 15 तावत् पङ्गं ddrsh। ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदम एव तत्रागता राज्ञा पृष्टा । को वृत्तान्तः । इति । साबवीत् । ममैष भर्ता व्याधिबाधितो दायादसमूहैर् उद्देजितो मया 18 स्नेहव्याकुलितमानसया शिरसि कृत्वा त्वत्सकाशम् आनीत्ः। तच् छुवा राजाब्रवीत् । मम वं भ्गिनी। यामवयं गृहीत्वा भर्ना सह भोगान भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैववशात् केनापि साधुना कूपाद् उन्ना- . रितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्टभार्यया दृष्टः । राज्ञे निवेदितश च । राजन । अयं मम भर्तुर् वैरी समा- 24 Page #259 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS; 246 Tale vi: Nanda and Vararuci as slaves of love. Frame-story. यातः । राज्ञापि वधादिष्टः सो ऽब्रवीत् । देव । अनया मम सक्तं किंचिद् गृहीतम् अस्ति । यदि त्वं धर्मवत्सलः । तदा दापय । राजाब्रवीत् । भद्रे । यत् त्वयास्य सक्तं किंचिद् गृहीतम् अस्ति । 3 तत् समर्पय । सा प्राह । देव । मया न किंचिद् गृहीतम् । ब्राह्मण आह । यन मया त्रिवाचिकं स्वजीविताध तव दतम् । तद् देहि । अथ सा राजभयात् तथैव विवाचिकम एव । जीवितं . मया दतम् । इति जल्पन्ती प्राणैर् विमुक्ता । ततः सविस्मयं राजाब्रवीत् । किम् एतत् । इति । ब्राह्मणेनापि पूर्ववृत्तान्तः सकलो ऽपि तस्मै निवेदितः ॥ अतो ऽहं ब्रवीमि । यदर्थे स्वकुलं त्यक्तम् । इत्यादि । वानरः पुनर् अप्य् आह । साधु चेदम उपाख्यानकं shruuyte। न किं दद्यान न किं कुर्यात् । स्त्रीभिर् अभ्यर्थितो न्र्ः। अनश्वा यत्र हेषन्त । शिरोपर्वणि मुण्डितम् ॥ 41 ॥ मकरः प्राह । कथम् एतत् । वानरः कथयति । 12 ॥ कथा 6 ॥ अस्ति प्रख्यातबलपौरुषो ऽनेकनरेन्द्रवृन्दमुकुटमरीचिंजालजटिलीकृतपादपीठः शरछशाङ्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा। तस्य सर्वशास्त्राधिगतसमस्ततत्वः 18 सचिवो वररुचिर् नाम । तस्य च प्रणयकलहेन जाया कुपिता। सा चातीववल्लभानेकप्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता । भद्रे । येन प्रकारेण तुष्यसि । तं वद । निश्चितं 21 करोमि । ततः कथंचित् नयोक्तम् । यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि । तदा प्रसादाभिमुखी भवामि । तथा चानुष्ठिते prsnnaasau। Page #260 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. 247 Tale vi: Nanda and Vararuci as slaves of love. Frame-story. Tale vii : Ass in tiger-skin. atha nandasya भार्या तथैव रुष्टा प्रसाद्यमानापि न तुथति । तेनोक्तम् । भद्रे । त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्र्साद्यामि। साब्रवीत् । यदि खलीनं मुखे प्रक्षियाहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् घेषसे । तदा प्रसन्ना भवामि । त्थैवानुस्स्त्थित्म्। अथ प्रभातसमये सभोपविष्टस्य राज्ञो वररुचिर् आयातः । तं च दृष्ट्वा *राजा पप्रच्छ । भो वररुचे । किम् अपर्वणि मुण्डितं शिरस ते । सो ऽब्रवीत् । न किं दद्यान न किं कुर्यात् । इति ॥ तत् । मूढ । त्वम् अपि नन्दवररुचिवत् स्त्रीवश्यः । ततस तद्भणितेन त्वया मां प्रति वधोपायप्रयासः प्रार्ब्ध्ः। परं स्ववाग्दोषेणैव प्र्क्त्तित्ः। अथवा साध्व इदम उच्यते । आत्मनो मुखदोषेण । बध्यन्ते shuksaarikaaH। बकास तत्र न ब्ध्य्न्ते। मौनं सर्वार्थसाधनम् ॥ 42 ॥ तथा c। मुगप्तं रक्ष्यमाणोऽपि । दर्शयन् दारुणं वपुः । व्याघ्र्च्र्म्प्र्तिच्छ्न्नो। वाकते रासभो htH॥43॥ makara Aha / katham etat / so ऽब्रवीत् । ॥ कथा 7 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः । तस्य च *गर्दभ एको ऽस्ति । सो ऽपि घासाभावाद् अतिदुर्बलतां गतः । 13 तेन च रजकेनाटव्यां भ्रमता मृतव्याघ्रो दृष्टः । चिन्तितं च । अहो । शोभनम् आपतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्री यवक्षेत्रेधूसृजामि । ते च क्षेत्रपाला व्याघ्रं मत्वा 21 न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छं यवभक्षणं करोति । प्रत्यूषे रजको भूयो ऽपि स्वाश्रयं नयति । एवं ca Page #261 -------------------------------------------------------------------------- ________________ 248 Book IV. THE LOSS OF ONE'S GETTINGS; Tale vii: Assin tiger.skin. Frame-story. gacchati काले स पीनतनुः संजातः । कृच्छ्राद् बन्धनस्थानम् अपि नीय्ते। ___अथान्यस्मिन्न् अहनि रासभो दूरस्थरासभीशष्टम अशृणोत् । / तच्छ्रवणमात्रेणैव स्वयं शब्दायितुम् आरब्धः । अथ तैः क्षेत्रपैः । रासभो ऽयं प्रतिच्छन्नः । इति ज्ञात्वा लगुडपाषाणशरमहारैर् व्यापादितः ॥ अतो ऽहं ब्रवीमि । सुगुप्तं रक्ष्यमाणोऽपि । इति । अथूतत् तेन सह वदतो जलचरेगेकनागत्याभिहितम् । भो मकर । खदीया भार्यानशन उपविष्टा मृता । सो ऽपि तच छूला व्याकुलितमनाः प्रालपत् । भोः । किम इदं संजातं मे मन्दभाग्यस्य । उक्तं c। 1 माता यस्य गृहे नास्ति । भार्या च प्रिय्वादिनी। अरण्यं तेन गन्तव्यं । यथारण्यं तथा गृहम् ॥ 44 ॥ तत् । मित्र । क्षम्यताम् । यत् किंचिन मयापराधम् । अहं तद्वियोगाद् वैश्वानर प्रवेशं 12 करिष्यामि । तच छूत्वा वानरः प्रहसन प्रोवाच । भोः । ज्ञातस् वं मया प्रथमम् एव । *आसीर यत् स्त्रीवश्यः स्त्रीजितश् च । सांप्रतं च प्रत्ययः संजातः । तत् । मूढ । आनन्दे ऽपि जाते त्वं विषादं gtH। तादृग्भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं c। 15 ytH। yA भार्या दुस्स्त्त्च्रिता। सततं क्ल्ह्प्रिया। भार्यारूपेण सा ज्ञ्येया। विदग्धैर् दारणा जरा ॥ 45 ॥ तस्मात् सर्वप्रयत्नेन । नामापि परिवर्जयेत् । स्त्रीणाम इह हि सर्वासां । य इच्छेत सुखम् आत्मनः ॥ 46 ॥ यद् अन्तस तन न जिह्वायां। यज जिह्वायां न तद भिः। यद बहिस तन न कुर्वन्ति । विचित्रचरिताः स्त्रियः ॥ 47 ॥ आस्तां तावत् किम् अन्येन । *दौरात्म्येनेह योस्सिताम्। विधृतं स्वोदरेणापि । घ्नन्ति पुत्रम् अपि स्वकम् ॥ 48 ॥ कक्षायां स्नेहसद्भावं । कठोरायां च मार्द्व्म्। नीरसायां रसं बालो। बालिकायां विकल्पते ॥ 4 ॥ मकर आह । भोः । अस्त्य् एतत् । परं किं करोमि । ममानर्थद्वयम् एव संजातम् । एकं तावद् गृहभङ्गः । अपरं मित्रेण सहासंतोषश् च । अथवा भवत्य् एवं दैवोपह- 27 तानाम् । उक्तं ca । ytH। यादशं मम पाण्डित्यं । तादृशं द्विगुणं तव । नाभूज जारो न भर्ता च । किं *नु पश्यसि नपिके ॥ 50 ॥ वानर आह । कथम् एतत् । सो ऽब्रवीत् । 80 Page #262 -------------------------------------------------------------------------- ________________ 249 OR, THE APE AND THE CROCODILE. Book IV. Tale vill: Adulteress tricked by paramour. // कथा ॥ कस्मिंश्चिद् अधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर् वृद्धभावान सदैवान्यचित्ता न कथंचिद् गृहे । स्थैर्यम् आलबते । केवलं परपुरुषरता सा । अथ केनचित् परवितापहारकेण धूर्तेनोपलक्ष्य प्रोक्ता sA । subhge। मृतभार्यो ऽहं त्वदर्शनेन स्मरपीडितश च । तद् दीयतां मे रतिसर्वस्वद-: क्षिणा । ततस तयाभिहितम् । भोः सुभग । यद्य एवम् । तद अस्ति मे पत्युः प्रभूतधनम् । स च वृद्धत्वात् प्रचलितुम अप्य् असमर्थः । तत् तद् आदायागच्छामि । यथा त्वया सहान्यत्र . गवा रतिसुखम् अनुभवामि । सो ऽब्रवीत् । रोचते मह्यम अप्य् एतत् । प्रत्यूषे ऽच स्थाने शीघ्रं समागन्तव्यम । येन सुन्दरं किंचिन नगरं गत्वा त्वया सह जीवलोकः सफलीक्रियते । सापि । 12 तथा । इति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुन्ने भर्तरि सर्व वित्तम् आदाय प्रत्यूषसमये कथितस्थानम् upaagmt। dhuuto 'pi ताम अये विधाय दक्षिणां दिशम आश्रित्य प्रस्थितः । 15 एवं च सप्रमोदं नया सह वार्तासुखम् अनुभवन योजनहये व्यतीते ऽये नदी दृष्ट्वा धूर्तश चिन्तयाम आस । किम् अहम अनयाईजरत्या करिष्यामि । किं च । कदाचिद् अस्याः पृष्ठतः 13 को ऽपि समेति । तन मे महानर्थः स्यात् । केवलम् अस्या वित्तम् आदाय ग्च्छामि। इति संचिन्य ताम उवाच । प्रिये । दुतरेयं महानदी । तद् । अहं द्रव्यमानां पारे धृत्वा समागच्छामि । यथा त्वाम् एकाकिनी स्वपृष्ठम् आरोप सुखेनोत्तारयामि । सा प्राह । सुभग । एवं Kk Page #263 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS : Tale viii: Adulteress tricked by paramour. 1 क्रियताम् । इत्य् उक्वा शेषं वित्तम् आदाय पुनर् अप्य् आह । भद्रे परिधानाच्छादनवस्त्रम् अपि समर्पय । येन जलमध्ये निःशङ्का व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्रयुगलं चादाय यथाचिन्तितविषयं गतः । गृध्रेणापहृतं मांसं । मत्स्यो ऽपि सलिलं गतः । मत्स्यमांसपरिभ्रष्टे । किं नु पश्यसि जम्बुकि ॥ 51 ॥ 6 सापि कण्ठनिवेशितहस्तयुगला सोडेगा नदीतीरे यावद् उपविष्टा तिष्ठति । तावत् काचिच् छृगालिका गृहीतमांसपि - रिडका तचाजगाम । आगत्य च यावत् पश्यति । तावन् नदीतीरे महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । तं च दृष्ट्वा सा मांसपिण्डम् उत्सृज्य तं मत्स्यम् अभिनयौ । अचान्तर आकाशात् को ऽपि गृधस् तं मांसपिण्डम् आदायोत्पपात । मत्स्यो ऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । अथ सा नृगालिका व्यर्थश्रमा गृध्रम् अवलोकयन्ती नग्निकया सस्मितम् 12 अभिहिता । Frame-story. तच्छ्रुत्वा शृगालिका ताम् अपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासम् आह । यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । * नाभूज् जारो न भर्ता च जले तिष्ठसि ननिके ॥ 52 ॥ मित्रं चामिचतां यातम् । अपरं मे प्रिया मृता । गृहम् अन्येन च व्याप्तं । किम् अद्यापि भविष्यति ॥ 53 ॥ 250 एवं तस्य कथयतः पुनर् अन्येन जलचरेणागत्य निवेदितम् । यद् अहो । त्वदीयगृहम् अप्य् अपरेण मद्दामकरण संगृहीतम् । तच् छुत्वासाव् अतिदुःखितमनास तं गृहान् 21 निःसारयितुम् उपायं cintayati sma । aho / pazyata me * daivahatakatvam / yat kila 15 13 24 Page #264 -------------------------------------------------------------------------- ________________ Frame-story. अथवा युक्तम् इदम् उच्यते । OR, THE APE AND THE CROCODILE. उपदेशो न दातव्यो । यादृशे तादृशे नरे । पश्य वानरमूर्खेण । सुगृहा निर्गृहीकृता ॥ 55 ॥ मकर आह । कथम् एतत् । सो ऽब्रवीत् । Book IV. Tale ix: Ape and officious bird. छिद्रेष्व् अनर्था बहलीभवन्ति ॥ इति । तत् किं करोम्य् अनेन सह युद्धम् । किं वा साम्म्रैव संबोध्य गृहान् निःसारयामि । किं वा भेदं दानं वा करोमि । अथवामुम् एव वानरमित्रं पृच्छामि । उक्तं च । यः पृष्ट्वा कुरुते कार्य । प्रष्टव्यान् स्वहितान् गुरून् । न तस्य जायते विघ्नः । कस्मिंश्चिद् अपि कर्मणि ॥ 54 ॥ 6 इति विचिन्त्य भूयोऽपि तं जम्बूवृक्षम् आरूढं कपिम् अपृच्छत् । भो मित्र । पश्य मे मन्दभाग्यताम् । यत् संप्रति गृहम् अपि मे बलवन्मकरेण रुद्दम् । तद् अहं त्वां पृच्छामि । कथय । किं करोमि । सामादीनाम् उपायानां मध्ये कस्यात्र विषयः । स आह । भोः 1 कृतघ्न । मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि ददामि । उक्तं च । यतः । ॥ कथा 9 ॥ कस्मिंश्चिद् अरण्ये वृक्षशाखाकृतकुलायौ पक्षिदम्पती प्रतिवसतः स्म । अथ कदाचिन् माघे मास्य् अकालकर कावृष्टिसमाहतः सौम्यवातकम्पिततनुः कश्चिद् वानरम् तद् एव वृक्षमूलम् उपागतः । सोऽपि दन्तवीणां वादयन्न् अतिदीनः संकुचितकरचरण *चटिकया सानुकम्पम् अभिहितः । यथा । 251 * 12 हस्तपादसमायुक्तो ' दृश्य से पुरुषाकृतिः । शीतवाताहतो मूढ कथं न कुरुषे गृहम् ॥ 56 ॥ 1 सोऽपि तद् आकर्ण्य व्यचिन्तयत् । अहो ' आत्मसंतुष्टो जीवलोकः । यद् एषापि शुद्रचटिकात्मानं बहुमन्यते । युक्तं चैतत् । " स्वचित्तकल्पितो गर्वः । कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभः पादौ । शेते भङ्गभयाद् दिवः ॥ 57 ॥ 15 18 21 Page #265 -------------------------------------------------------------------------- ________________ 252 Bdok IV. THE LOSS OF ONE'S GETTINGS%3 Tale ix: Ape and officious bird. Frame-story. Taler: Jackal's four foes. एवं विचिन्य ताम आः। सूचीमुखि दुराचारे । रण्डे पण्डितमानिनि । तूष्णीं भव करियामि । नो चेत् त्वां निर्गृहाम् अहम् ॥ 5 ॥ 1 एवं तेन सा निषिद्यापि यदा पुनः पुनर् आश्रयकरणोपदेशेन तम उद्देजयति । तदासौ तं वृक्षम आरुह्य तस्याः कुलायं खण्डश: कृत्वा बभञ्ज ॥ / अतो ऽहं ब्रवीमि । उपदेशो न दातव्यः । इति । तच् छ्रुत्वा मकरः प्राह । भो मित्र । सापराधस्यापि मे पूर्वस्नेहम् अनुस्मृत्य हितोपदेशं देहि । वानर आह । नाई ते कथयिष्यामि । यद् भार्यावाक्येन भवताह समुद्रे प्रक्षेपितुं niitH। yadya apy अतीववल्लभा भार्या । तद् अपि तद्वाक्येन मित्रबान्धवादयः समुद्रे किं प्रक्षिप्यन्ते । तच क्रुत्वा मकरः प्राह । भद्र । यद्य् एवम् । तथापि । सख्यं साप्तपदीनम् । इति विचिस्य्। किंचिन मे हितं समुपदिश । उक्तं च । यतः । उपदेशप्रदातृणां । नराणां हितम् इच्छताम् । परस्मिन्न इहलोके च । व्यसनं नोपपद्यते ॥ 5 ॥ तत् सर्वथा कृतागसो ऽपि मे कुरु प्रसादम उपदेशदानेन । उक्तं च । उपकारिषु यः साधुः । साधुत्वे तस्य को गुन्न्ः। अपकारिषु यः साधुः । स साधुः सनिर इष्यते ॥ 6 ॥ तद् आकर्ण्य वानरः प्राह । भद्र । यद्य एवम् । तर्हि तत्र गस्खा तेन सह युद्धं कुरु । उक्तं 18 ca । ytH। uttama प्रणिपातेन । शूरं भेदेन योजयेत् । नीचम् अल्पप्रदानेन । समशक्ति पराकमैः ॥ 6 ॥ मकर आह । कथम् एतत् । सो ऽब्र्वीत्। ॥ कथा 10 ॥ अस्ति कस्मिंश्चिद् वनोद्देशे महाचतुरको नाम शृगालः । तेन ॥ कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । परं तस्य समन्तात् परिभ्रमति । कठिनां त्वचं भेतुं न शक्नोति । अथात्रावसर इतश चेतश च परिभ्रमन कश्चित् सिंहस् tatraiva ? Page #266 -------------------------------------------------------------------------- ________________ OR, THE APE AND THE CROCODILE. Book IV. 253 Talex: Jackal's four foes. pradeze समाययौ । अथ तम् आगतं दृष्ट्वा स क्षितितलमिलन्मौलिमण्डलः संयोजितकरकमलः सविनयम उवाच । स्वामिन । त्वदीयो ऽहं लागुडिकः । त्वदर्थे गजम इमं रक्षामि । तद् एनं 4 भक्षयतु स्वामी । अथ सिंहः प्राह । भोः । नाहम अन्यहतं कदाचिद् अपि भक्षयामि । तत् तवेव गजो ऽयं मया प्रसादीकृतः । तच् छुत्वा शृगालः सानन्दम् आह । युक्तम् इदं । स्वामिनो निजभूत्येषु । ___ अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वा सो व्यचिन्तयत् । एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः । / तत् कथम इदानीम एनम अपवाहयिष्यामि । नूनं शूरो ऽय्म्। न खलु भेदं विना साध्यो भवति । उक्तं c। न यत्र शक्यते कर्तुं । साम दानम् अथापि वा। भेदस तत्र प्रकर्तव्यो । यतो ऽसौ वशकारकः ॥ 32 ॥ किं च । सर्वो ऽपि भेदेन बध्यते । उक्तं c। / *अन्तःस्थेनाविरुद्धेन । सुवृत्तेनातिचारुण । अन्तभेदेन संप्राप्तं । मौक्तिकेनापि बन्धनम् ॥ 63 ॥ एवं संप्रधार्य तदभिमुखो गत्वेषदुन्नतकन्धरः ससंभ्रमम् उवाच । माम । कथम् अत्र भवान मृत्युमुखे प्रविष्टः । येनैष सिंहेन गजो 18 व्यापादितः । स च माम् एतद्रक्षणे नियुज्य स्वयं स्नानार्थ गतः । तेन गच्छता समादिष्टम् । यदि कश्चिद् इह व्याघ्रः समेति । तत् त्वया सुगुप्नं ममावेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं 21 कर्तव्यम् । यतः पूर्वं व्याघेणैकेन मयापादितो गजः *शून्य उछिष्टतां नीतः । तदिनाद् आरभ्य व्याघ्रान प्रति प्रकुपितो ऽस्मि । अथ तच् छ्रुत्वा व्याघ्रः संत्रस्तस तम आह । भो भागिनेय । dehi । Page #267 -------------------------------------------------------------------------- ________________ 254 Book IV. THE LOSS OF ONE'S GETTINGS; Tale x: Jackal's four foes. me प्राणदक्षिणाम् । यतस् त्वया तस्यात्र चिरायातस्यापि मदीया कापि वार्ता नाख्येया । इति । एवम् अभिधाय सत्वरं पलायां च्क्रे। अथ गते व्याघ्र तत्र कश्चिद् हीपी प्राप । तम् अपि दष्ट्रासो व्यचिन्तयत् । दढदंष्ट्रो ऽयं चित्रकः । तद् अस्माद् एवास्य गजचर्मभेदं कारयामि । इति निश्चित्य तम उवाच । भो भगि-6 नीसुत । किम इति चिराट् दृष्टो ऽसि । कथं च बुभुक्षित इव लक्ष्यसे । तद् अतिथिर् असि मे । उक्तं च । समयाभ्यागतो ऽतिथिः । तद् एष गजः सिंहेन हतम् तिष्ठति । अहं चास्य तदादिष्टो रक्षपालः । परं तथापि यावद् असौ न समायाति । तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुतं ब्रज । स आह । 12 माम । यद्य् एवम् । तन न कार्य मे ऽस्य मांसेन । यतः । जीवन नरो भद्रशतानि पश्यति ॥ तत् सर्वथा तद् एव भुज्यते । यद् एव परिणमति । तद् अहम 15 इतो ऽपयास्यामि । शृगाल आह । भो *अधीर । विश्रब्धो भूत्वा भक्षय । तस्यागमनं दूरतो ऽपि तवाहम् आवेदयिष्यामि । अथ । वीपिना तथानुष्ठिते भिन्नां त्वचं विज्ञायाभिहितं जमुकेन । भो 18 भगिनीसुत । गम्यतां गम्यताम् । एष सिंहः समायाति । तच छुत्वा चित्रको ऽपि दूरं प्रनष्टः । अथ यावद् असो त दकृतहारेण मांसं भक्षयति । तावद् 21 अतिसंक्रुद्धो ऽपरः शृगालः समाययौ । अथ तम आत्मतुल्यं ज्ञातपराक्रमं दृष्ट्वा । उत्तमं प्रणिपातेन । इत्यादिश्लोकं पठंस Page #268 -------------------------------------------------------------------------- ________________ on, THE APE AND THE CROCODILE. Book IV. Tale x: Jackal's four foes. Frame-story. तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस् तं विदार्य दिगन्तभाजं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं bubhuje ॥ Tale xi: Dog in exile. एवं त्वम् अपि तं निजरिपुं सजातीयं युद्धेन परिभूय दिगन्तगतं कुरु । नो चेत् । 3 पश्चाद् बद्धमूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च । यतः । संभाव्यं गोषु संपन्नं । संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं । संभाव्यं ज्ञातितो भयम् ॥ 64 ॥ श्रूयते च । यतः । सुभिक्षाणि विचिचाणि । शिथिलाः पौरयोषितः । एको दोषो विदेशस्य । स्वजातिर् यद् विरुध्यति ॥ 65 ॥ मकर आह । कथम् एतत् । वानरो ऽब्रवीत् । 255 6 ॥ कथा 11 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च 12 चिरकालदुर्भिक्षं पतितम् । अन्नाभावाच् च सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षामकण्ठस् तद्भयाद् अन्यदेशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यच गृहमेधिनो गृहिण्याः प्रमादेन प्रतिदिनं गृहे प्रविश्य विविधान्नादि भक्षयन् परां तृप्तिं गच्छति । परं तगृहाद् बहिर निष्क्रामन्न् अन्यैर् मदोइतसारमेयैः सर्वदिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् 13 तेन विचिन्तितम् । वरं स्वदेशः । यत्र दुर्भिक्षेणापि सुखेन स्थीयते । न च को ऽपि युद्धं करोति । तद् वरं तद् एव स्वनगरं व्रजामि । इत्य् अवधार्य स्वस्थानं प्रति जगाम । I अथासौ देशान्तरायातः स्वजनैः पृष्टः । भोः । कथय कीदृग् देश: / किंचेष्टो लोकः । क आहारः । कश च व्यवहारस् तत्र इति । स आह । किं कथ्यते देशस्य तु । सुभिक्षाणि विचित्राणि । 2 इत्यादि 11 9 15 21 Page #269 -------------------------------------------------------------------------- ________________ Book IV. THE LOSS OF ONE'S GETTINGS. 256 Frame-story: Ape and crocodile. so 'pi तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरम अनुज्ञाप्य प्राप्य च निजाश्रयं तेन स्वगृहप्रविष्टनाततायिना सह विग्रहं कृत्वा दृढसत्त्वावष्टम्भाच् च तं व्यापाद्य खाश्रयं च लब्ध्वा सुखेन चिरकालम् अतिष्ठत् । / साध्व इदम् उच्य्ते। अकृत्वा पौरुषं या श्रीः । किं त्याल्स्भाग्य्या। कुरङ्गो ऽपि समन्नाति । देवाद् उपनतं तृणम् ॥ 66 ॥ समाप्तं चेदं लब्धप्रणाशं नाम चतुर्थ तन्त्रम् । यस्थायम आवलोकः । प्राप्तम् अर्थ तु यो मोहात् । सान्त्वनैः प्रतिमुञ्चति । स एव वध्यते मूद्धो। मकरः कपिमा यथा ॥ 4 ॥ Page #270 -------------------------------------------------------------------------- ________________ UNatra NSTAproutink NEPARTS ANIHOTI S ARRIAN NROLIDA 2000 para Con // aham // athedam Arabhyate ऽपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । यस्यायम आद्यवोकः । कुदृष्टं कुपरिज्ञातं । कुकृतं कुनिरीक्षितम् । तन नरेण न कर्तव्यं । नापितेनेह यत् कृतम् ॥ 1 ॥ राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये जनपदे पाटलीपुत्रं नाम नगरम् । तत्र च माणिभद्रो माम श्रेष्ठी । प्रतिवसति स्म । तस्य धर्मार्थकाममोक्षाणि कुर्वतो विधिवशाद धनक्षयः संजातः । - ततश् च विभवक्षयाद् अपमानपरंपरया परं विषादम उपगतो रात्रौ चिन्तितवान् । अहो धिग यं दरिद्रता । उक्तं च । यतः । शीलं शीचं शान्तिर् । दाक्षिण्यं मधुरता कुले जन्म । म विराजन्ति हि सर्वे । वित्तविहीनस्य पुरुषस्य ॥ 2 ॥ मानो वा दो वा । विज्ञानं विभ्रमः सुबुद्धिर् वा। सर्व नश्यति सहसा । विभवविहीमो यदा पुरुषः ॥ 3 ॥ प्रतिदिनम् उपति विलयं । वसन्तवाताहतेव शिशिरीः । बुद्धिर बुद्धिमताम् अपि । कुटम्बभरचिन्तया सततम् ॥ 4 ॥ विपुलमतेर अपि नश्यति । बुद्धिः पुरुषस्य विभवहीमस्य । घृतलवणतैलतण्डुलावस्त्रेन्धनचिन्तया सततम् ॥ 5 ॥ न विभाव्यन्ते लघवो । वित्तविहीनाः पुरोऽपि निवसन्तः । सततं जातविनष्टाः । पयसाम व बुद्बुदाः पयसि ॥ 6 ॥ विरस इति हसति न जनः । कामं गर्जन्तम अपि पतिं पयसाम् । सर्वम् अलज्जाकरम् दह । यद् यत् कुर्वन्ति परिपूर्णाः ॥ 7 ॥ अर् इति । एवं संप्रधार्य भूयो ऽपि व्यचिन्तयत् । तद् अहम् अनशनं कृत्वा प्राणान उज्यामि। किम् अनेम व्यर्थजीवितव्यसनेन । एवं निश्चयं कृत्वा prsptH। atha tasya svapne पानिधिः क्षपणकरूपी संदर्शनं गत्वा प्रोवाच । भोः श्रेष्ठिन् । 24 मा वं वैराग्यं गछ । अहं पद्मनिधिस् तव पूर्वपुरुषोपार्जितः । तद् अनेनैव रूपेण LI Page #271 -------------------------------------------------------------------------- ________________ 258 Book V. THE FRUITS OF RASHNESS; Frame-story: Barber who killed the monks. प्रातस तव गृहं समागमिष्यामि । तत् त्वयाहं शिरसि लगुडप्रहारेण हन्तव्यः । येन कनकमयो क्षयो भवामि । इति। __ अथ प्रातः संप्रबुद्धः स तं स्वप्नं चिन्तयंस तिष्ठति । अहो । स्वप्नो ऽयं सत्यो ऽसत्यो ? वा भविष्यति । इति न ज्ञायते । नूनं मिथ्यानेन भाव्यम् । यत्कारणात् । अहम् अहर्निशम एव वित्तम् एव केवलं चिन्तयामि । उक्तं च । यतः । व्याधितेन सशोकेन । चिन्ताग्रस्तेन ज्ञ्त्ना। कामातेनाथ मत्तेन । दृष्टः स्वप्नः फलोज्झितः ॥ 8 ॥ एतस्मिन्न अन्तरे तद्भार्यायाः कश्चिन् नापि यावन नखप्रक्षालनकर्म समाचरति । तावत् क्षपणकः सहसा प्रादुर्भूतः । अथ माणि- 7 भद्रस तं समालोक्य प्रहृष्टमना आसन्नकाष्ठदण्डेन शिरस्य अताडयत् । सोऽपि सुवर्णमयो भूत्वा तत्क्षणाद् एव भूमौ निप्पात्। अथ स वणिक् तं गृहमध्ये संस्थाप्य नापितं संतोष्य प्रोवाच । भद्र । न कस्यचिद् 12 आख्येयो ऽयम् अस्मद्गृहवृत्तान्तः । नापितो ऽपि तद्वचनम् अङ्गीकृत्य गृहं गत्वा व्यचिन्तयत् । नूनं सर्वेऽप्य एते नरकाः शिरसि काष्ठदण्डहताः काञ्चनमया भवन्ति । तद अहम् अपि प्रातस तान् प्रभूतान आमन्त्र्य लगुडैर् हन्मि । येन प्रभूतं हाटकं भवति । 15 इति । एवं तस्य चिन्तयतस तद दिनं निशा च कथम् अपि व्यतिचक्राम । अथ प्रभाते समुत्थाय क्षपणकविहारं गत्वोत्तरासङ्गं विधाय जिनस्य प्रदक्षिणावयं दत्त्वा जानुभ्याम् अवनीं गत्वा वतद्वारविन्यस्तोत्तरीयपल्लवः कृताञ्जलिस तारस्वरेणेमं 1s स्लोकम् अपठत् । ते जयन्ति जिना येस्सां। kevljnyaanshaalinaam| मनोभवाभिधे बीजे । मानसेनोपरायितम् ॥ 9 ॥ अन्यच् c। सा जिह्वा या जिनं स्तौति । तच् चित्तं यत् त्द्र्पित्म्। ताव एव केवलौ श्लाघ्यो । यो तत्पूजाकरी करी ॥ 10 ॥ इति । एवम् अन्यद् अपि बहुधा संस्तुत्य ततः प्रधानचपणकम आसाद्य क्षितितलनिहित- 24 जानुचरणः । नमो ऽस्तु । वन्दे । इत्य उक्त्वा लब्धधर्मवृद्ध्याशीर्वादः मुकुमारिकाभिग्रहलब्धव्रतादेशः सप्रश्रयम् इदम् आह । भगवन् । अद्य विहरणक्रिया समस्तमुनिस हितेनास्मगृहे कर्तव्या । इति । स आह । भोः श्रावक । धर्मज्ञो ऽपि किम् एवं वदसि । किं वयं 27 ब्राह्मणाः । यद् आमन्त्रणं करोषि । यतो वयं सदैव तत्कालचर्यया भ्रमन्तो भक्तिभाज श्रावकम् अवलोक्य तस्य गृहे गच्छामः । तद् गम्यताम् । न भूयोऽप्य एवं वाच्य्म्। तच कृत्वा नापितः प्राह । भगवन् । वेय् अहम् । एतत् क्रिस्स्यामि। परं भवतः प्रभूतश्रावका 30 अर्हणां कुर्वन्ति । अस्माभिस तु पुनः पुस्तकाच्छादनयोग्यपटिकर्पटानि प्रगुणीकृतानि सन्ति । पुस्तकानां च लेखनाय लेखकानां च वित्तं प्रदत्तम् आस्ते । तत् सर्वथा कालोचितं कर्तव्यम् । इति । एवम उक्त्वा स्वगृहं प्रति प्रस्थितः । 33 Page #272 -------------------------------------------------------------------------- ________________ 259 OF, THE BARBER WHO KILLED THE MONKS. Book v. Frame-story. Tale i: Brahmanee and faithful mongoos. tatra गत्वा खदिरमयांल लगुडान् सज्जीकृत्य कपाटकोणैकदेशे संस्थाप्य सार्धप्रहरोद्देशे भूयो ऽपि विहारद्वारम् आश्रित्य स्थितः । ततश च सर्वान् क्रमेण निर्गच्छतो गुरुप्रार्थनया स्वगृहम् अनयत् । ते ऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तान अपि परिचि. तश्रावकान् परित्यज्य प्रहृष्टास तस्य पृष्ठतो ज्ग्मुः। अथवा साध्व् इदम् उच्य्ते। एकाकी गृहसंत्यक्तः । पाणिपात्रो दिगम्बरः । सोऽपि संबाध्यते लोके । तष्णया पश्य कौतकम ॥ 11 ॥ ततो नापितो ऽपि गृहमध्ये तान् प्रवेश्य लगुडप्रहारैर् अताडयत् । ते ऽपि तायमाना एके पञ्चत्वम् उपगताः । अन्ये भिन्नमस्तकाः *फूत्कर्तुम् आरेभिरे । अत्रान्तरे तदाकन्दशब्दम आकर्ण्य पुरकोटपालपुरुषैर् अभिहितम् । भोः । किम् एष नगरमध्ये महान 1 कोलाहलः । तद् गम्यतां गम्यताम् । इति वदन्तस ते सर्वे यावद वेगाद् गत्वा पश्यन्ति । तावत् क्षपणका रुधिराप्लावितशरीरा नापितगृहात पलायमाना दृष्टाः पृष्टाश च । भोः । किम् एतत् । ते प्रोचुर यथावस्थितं नापितवृत्तान्तम् । तैर अपि नापितो दृढबन्ध- 12 नबद्धो हतशेषक्षपणकैः सह धर्माधिष्ठानं नीतः कारणिकः पृष्टश् च । भोः । किम एतद् भवता कुकृत्यम् अनुष्ठितम् । सो ऽब्रवीत् । भोः । किं करोमि । एतद् अभिधाय तेषां माणिभद्रवृत्तान्तम् अक्थ्य्त्। 16 तैश च माणिभद्राकारणाय कश्चित् प्रेषितः । तेन च गत्वा माणिभद्रः स्मानीत्ः। तैः पृष्टः । भोः श्रेष्ठिन् । किं त्वया कश्चित् क्षपणको व्यापादितः । ततस तेनापि सर्वक्षपणकवृत्तान्तः कथितः । अथ तैर् अभिहितम् । अहो । शूलायाम् आरोप्यताम् असौ 18 कुपरीक्षितकारी दुरात्मा नापितः । तथानुष्ठिते तैर् अभिहित्म्। कुकृतं कुपरिज्ञातं । कुश्रुतं कुपरीक्षितम् । तन नरेण न कर्तव्यं । नापितेनाच यत् कृतम् ॥ 12 ॥ अथवा साध्व इदम् उच्यते । अपरीक्षितं न कर्तव्यं । कर्तव्यं सुपरीक्षितम् । पश्चाद् भवति स्ण्तापो। ब्राह्मणीनकुलं यथा ॥ 13 ॥ माणिभद्रः प्राह । कथम् एतत् । ते प्रोचुः । ॥ कथा 1 ॥ . अस्ति कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः । तस्य भार्या पुत्रम् एकं नकुलं च सुषुवे । अथ सा मुतवत्सला sutavana Page #273 -------------------------------------------------------------------------- ________________ 260 Book v. THE FRUITS OF RASHNESS; Tale i: Brahmanee and faithful mongoos. nakulama api स्तन्यदानाभ्यङ्गमज्जनादिभिः पुपोष । परम । एष दुष्टजातित्वात् कदाचित् सुतस्य विरुद्धम आचरिणति । इति न नकुलस्य विश्वसिति । अथवा साध्व् इदम् उच्यते । कुपुत्रो ऽपि भवेत् पुंसां । हृदयानन्दकारकः । दुर्विनीतः कुरूपो ऽपि । मूल् 'पि व्यसनी खलः ॥ 14 ॥ अथ सा कदाचित् पुत्र शय्यायां सुस्थितं विधाय जलकुम्भं 6 चादाय पतिम उवाच । भो उपाध्याय । जलार्थम अहं यास्यामि । पुत्रो ऽयं भवता नकुलाद् रक्षणीयः । अथ गतायां तस्यां ब्राह्मणो ऽपि गृहं शून्यीकृत्य स्वयम अपि क्वचिद् भिक्षार्थ निर्य्यौ। ____ अवान्तरे कृष्णसर्पो बिलान निष्क्रम्य दैववशात् तस्य बालकस्य पर्यङ्कान्ति कम आगमत् । अथ नकुलस तं स्वभाव- 12 वैरिणं मत्वा स्वभ्रातृवधशङ्कयान्तराले संनिपत्य दुष्टसर्पण सह संग्रामं विधाय तं खण्डशः कृत्वा दरतश चिक्षेप । ततो निजशौर्यप्रमुदितो रुधिराप्लुतमुखः स्वव्यापारप्रकाशनाय मातुः संमु- 15 खम् आजगाम । मातापि रुधिरक्लिन्नमुखम् अतिसंरब्धं तम् आगच्छन्तम अवलोक्य । नूनं भक्षितो ऽनेन दुरात्मना मम दारकः । इति शङ्कितचिता कोपा अविमृश्य तस्योपरि जल- 18 कुम्भं चिक्षेप । कुम्भपातमात्रगतजीवितं तं नकुलं तवैवावगणय्य यावत् स्वगृहम आगच्छति । तावद् बालकस तथैवास्ते । पर्यकान्तिके च महान्तं कृष्णसर्प खण्डशः कृतं ददर्श । अथ सोपका- 21 रकपुत्रस्यानालोचितकृत वधशोकेनातहृदयात्मशिरोवक्षःस्थलादिताडनम् अकरोत् । एतस्मिन्न अवसरे ब्राह्मणो ऽपि कुतश्चिद् *गृहीतनिसावकः परिभ्रम्य यावद् आगतः । तावत् pazyati । 24 Page #274 -------------------------------------------------------------------------- ________________ OR, THE BARBER WHO KILLED TIIE MONKS. Book v. 261 Tale i: Brahmanee and faithful mongoos. Tale ii : Four treasure-seekers. पुत्रशोकाभिभूता ब्राह्मणी विलपति । भो भोः । लोभाभिभूतेन भवता यन न कृतं मम वचः । तद् अनुभव सांप्रतं निजदुष्कृतवृ. क्षस्य पुत्रमृत्युदुःखफलम् । अथवा भवत्य एवैतद् अतिलोभान्धा- 3 नाम । उक्तं च । य्था। अतिलोभो न कर्तव्यो । लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य । चक्रं भ्रमति मस्तके ॥ 15 ॥ ब्राह्मण आह । कथम् एतत् । ब्राह्मणी कथयति । ॥ कथा 2 ॥ इह कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं दृढसौहृदाः । प्रतिवसन्ति स्म । ते चातिशयदारिद्रोपहता मन्त्रयां चक्रिरे । अहो धिग अयं दरिद्रभावः । उक्तं c। स्वामी वेष्टि सुसेवितो ऽपि सहसा प्रोज्झन्ति सद्वान्धवा 12 द्योतन्ते न गुणास त्यजन्ति तनुजाः स्फारीभवन्य आपदः । भार्या नोतमवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमान अपि नरान येषां न हि स्याद् धनम् 15 ॥ 16 ॥ सर्दि किं c। शूरः सुरूपः सुभगश च वाग्मी शास्त्राणि सर्वाणि विदां करोतु । अर्थ विना नैव कलाकलापं प्राप्नोति मर्यो ऽत्र मनुष्यलोके ॥ 17 ॥ तद् वरं मरणम् । न च निर्धनत्वम् । उक्तं ca । indra 21 Page #275 -------------------------------------------------------------------------- ________________ 262 Book v. THE FRUITS OF RASHNESS%3B Tale ii: Four treasure-seekers. उत्तिष्ठ क्षणम एकम् उहह सखे दारिद्यभारं मम श्रान्तस तावद् अहं चिरान मरण सेवे त्वदीयं सुख्म्। इत्य उक्तो धनवर्जितेन सहसा गत्वा श्मशाने शवो दारियान मरणं परं सुखम् इति ज्ञात्वेव तूष्णी स्थित्ः॥1॥ सर्दि तत् सर्वथार्थार्जन एव यतितव्यम् । उक्तं च । है न हि तद् विद्यते किंचिद् । यद् अर्थेन न सिध्य्ति। / है यत्नेन मतिमांस तस्माद् । अर्थम् एकं प्रसाधयेत् ॥ 19 ॥ स चार्थः पुरुषाणां षद्भिर् उपायैर् भवति । तद् यथा । भिक्षया । नृपसेवया । कृषिकर्मणा । विद्यार्जनेन । व्यवहारेण वणिक्कर्मणा * च । परं सर्वेषाम् अय् एतेषां मध्ये वणिक्कर्मण निरर्गलो 1'र्थलाभः । उक्तं c। / हता भिक्षा ध्वाङ्घर् विचलति नृपाणाम् अपि मनः , कृषिः क्लिष्टा विद्या गुरुविन्य्वृत्त्यातिविस्स्मा। है कुसीदं दारिद्र्यं परकरगतार्थात्मकरणं । 1 न मन्ये वाणिज्यात किम् अपि च शुभं वर्तनम् अहो॥20॥ सिख 15 तच च वाणिज्यं सप्तधा वितागमाय स्यात् । तद् यथा । कूटतुलामानम् । मिथ्याक्रयकथनम् । निक्षेपप्रवेशः । परिचितयाहकागमः । गोष्ठिककर्म । गान्धिकव्यवहारो देशान्तरभाण्डनयनं च । 15 इति । उक्तं c। है पूर्णापूर्णे माने। परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य कथनं । स्वभावरूपं किराटानाम् ॥ 21 ॥ अन्यच् च । निक्षेपे गृहपतिते । श्रेष्ठी संस्तौति देवतां नित्यम् । / निक्षेपेशो म्रियतां । दास्याम्य उपयाचितं tubhyam ॥ 22 ॥ ars ar 21 Page #276 -------------------------------------------------------------------------- ________________ 263 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale li: Four treasure-seekers. tthaa| गोष्ठिककर्मनियुक्तः । श्रेष्ठी चिन्तयति चेतसा हृष्टः । __ वसुधा वसुसंपूर्णा । प्राप्ता हि मया kim anyena ॥ 23 // irs aprm| पण्यानां गान्धिकं पण्यं । किम अन्यैः काञ्चनादिकैः । गृह्यते हि यद् एकेन । तत् सहस्रेण दीयते ॥ 24 ॥ देशान्तरभाण्डानयनं वितवताम एवार्हति । उक्तं च । येषां स्याद् विपुलं वित्तं । श्रयन्ते ये ऽपि दूरतः । ते ऽथैर् अर्थान निबधन्ति । गजैर् इव महागजान ॥ 25 ॥ " द्विगुणं त्रिगुणं वितं । क्रयविक्रयकोविदाः । प्राप्नुवन्य उद्यमाल लोके । दूरदेशान्तरं गताः ॥ 26 ॥ किं c। सुभीताः परदेशेभ्यो । बहालस्याः प्रमादिनः । स्वदेशे निधनं यान्ति । काकाः कापुरुषा मृगाः ॥ 27 ॥ इति । एवं संप्रधार्य देशान्तरगमनं च निश्चित्य गृहं सुहृज्जनं च 11 परित्यज्य चत्वारो ऽपि प्रस्थिताः । अथवा साध्व् इदम उच्यते । / सत्यं परित्यजति मुञ्चति बन्धुवर्ग शीघ्रं विहाय जननीम् अपि ज्ञ्म्भूमिम्। संत्यज्य गच्छति विदेशम् अनिष्टलोकं विताकुलीकृतमतिः पुरुषः किम अन्यत् ॥ 28 ॥ एवं च क्रमेणावन्तिविषयं प्राप्ताः । तत्र च सिमाजले स्नात्वा 21 श्रीमहाकालदेवं च प्रणम्य यावद् अयतो गच्छन्ति । तावद् भैरवानन्दो नाम योगीन्द्रः संमुखो बभूव । तं च ब्राह्मणोचितविधिना संभाय ते सर्वे तेनैव सह तदीयं मठायतनं ज्ग्मुः। atha । 13 Vasa Page #277 -------------------------------------------------------------------------- ________________ 264 Book v. THE FRUITS OF RASHNESS; Tale ii: Four treasure-seekers. te योगिना पृष्टाः । कुतो भवन्तः । क्व वा यास्यथ । किं प्रयोजनम् । ततस तैर् अभिहितम् । वयं सिद्धयाधिकाः । तत्र यास्यामः । यत्र धनतृप्तिर् मृत्युर् वा भविष्यति । इति । एष : निश्चयः । उक्तं च । पतति कदाचिन नभसः । खाते पातालतो ऽपि जलम एति । दैवम् अचिन्यं बलवद् । बलवान ननु पुरुषकारोऽपि ॥ 29 ॥ अर् 6 त्था। अभिमतसिद्धिर् अशेषा । भवति हि पुरुषस्य पुरुस्स्कारेन्न्। देवम् इति यट् अपि कथयसि । पुरुषगुणः सो ऽप्य् अदृ- " टाख्यः ॥ 30 ॥ अर् क्लेशस्याङ्गम अदत्वा । सुखम् एव सुखानि नेह लभ्यन्ते । मधुभिन *मथनायस्तैर् 'आविष्यति बाहुभिर् लक्ष्मीम् ॥ 31 ॥ 4r 12 तत् कथ्यताम अस्माकं कश्चिद् द्रव्योपायः । विवरप्रवेशः । शाकिनीसाधनम । श्मशानसेवा । महामांसविक्रयप्रभृतिर् वा । त्वं *चा तसिद्धिः श्रूयसे । वयं चातिसाहसिकाः । उक्तं ca । ytH। 15 महान्त एव महताम् । अर्थ साधयितुं क्स्स्माः। ऋते समुद्राद अन्यः को। बिभर्ति वडवानलम ॥ 32 ॥ सो ऽपि तेषां शिष्याणां योग्यतां विज्ञाय सिद्धवर्तिचतुष्टयं कृत्वा 18 प्रत्येकम अर्पयाम आस । आह च । गम्यतां हिमाच्लोत्र्दिग्भागे। यत्र यस्य वर्तिः पतति । तत्र तेनासंदिग्धं निधिर् अवाप्यः । ततस तथैव तेषां गच्छताम अग्रेतनस्य वर्तिः क्षितौ प्तिता। 21 अथासौ यावत् तं प्रदेशं खनति । तावत् ताममयी भूमिः । ततस तेनाभिहितम् । अहो । गृह्यतां यथेच्छं ताम्रम् इदम् । अथान्ये प्राहुः । भो मूढ । किम अनेन । यत् प्रभूतम् अपि दारिद्र्यं na 4 Page #278 -------------------------------------------------------------------------- ________________ on, THE BARBER WHO KILLED THE MONKS. Book V. 265 Tale ii: Four treasure-seekers. नाशयति । तद् उतिष्ठ । अयतो गच्छामः । इति । सो ऽब्रवीत् । यान्तु भवन्तः । नाहम् अयतः समेष्यामि । एवम् अभिधाय ताम्रम आदाय प्रथमो निवृत्तः । शेषास् त्रयो ऽप्य् अग्रतः प्रस्थिताः । अथ किंचिन्मात्र गतस्यायेसरस्य वर्तिर् निपपात । सो ऽपि यावत् खनति । तावद् रूप्यमयी भूमिः । ततः प्रहर्षितः प्राह । भोः । गृह्यतां य्थेच्छ्ण्। रूपम् । नाये गन्तव्यम् । ताव ऊचतुः । भो मूर्ख । पृष्ठतम ताममयी भूमिः । अग्रे रूप्यमयी भूमिः । तन नूनम अये सुवर्णमयी भविषति । तद् अनेन प्रभूतेनापि न तथा दारिद्र्यनाशो " भवति । ततः स प्राह । यातां भवन्तौ । नाहम आगमिष्यामि । एवम अभिधाय रूप्यं गृहीत्वा पश्चान निवृत्तः । / अथ तयोर् अपि गच्छतोर् एकस्य वरि निपपात । सो 12 'पि यावत् खनति । तावत् सुवर्णमयी भूमिः । तां दृष्ट्वा प्रहृष्टो द्वितीयम आह । भोः । गृह्यतां यथेच्छं सुवर्णम् । नातः परं किंचिद् उत्तमम् अस्ति । सो ऽब्रवीत् । मूढ । किं न वेसि । 15 प्राक ताम्रम् । ततो रूप्यम् । ततश च सुवर्ण प्राप्तम । तन नूनम अतः परं रत्नानि भविष्यन्ति । तद् उत्तिष्ठ । अयतो गच्छावः । किम अनेनापि प्रभूतेन भार्भूतेन्। सो ऽब्रवीत् । गच्छतु भवान् । 13 अहम अब स्थितस् त्वां प्र्तिपाल्यिस्स्यामि॥ ___ततः सोऽपि गच्छन्न एकाकी ग्रीष्मार्ककिरणसंतप्तगात्रः पिपासाकुलितचित्तः सिद्धभूमिमार्गान इतश चेतश च ब्नाम्। अथ 1 स भ्रमस्थलोपरि मस्तकोपरि परिभ्रमच् चक्रं रुधिरक्लिन्नकलेवरं पुरुषम् एकम् अपश्यत् । ततो दुनतरं गत्वा तम् अवोचत् । भोः । Mm Page #279 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS3B 266 Tale ii: Four treasure.seelters. भवान् किम् एवं शिरसि भ्रमता चक्रेण तिष्ठति । तत् कथय मे। यदि कुत्रचित् पानीयम् अस्ति । यतस् तृस्स्न्नातो ऽस्मि । इति । एवं तस्य वदतस तच चक्रं तत्क्षणाद् एव तन्मस्तकाटु ब्रा- 3 ह्मणशिरसि समारोह । सो ऽब्रवीत् । भद्र । किम एतत् । स आह । ममापीत्यम् एवैतच् छिरस्य् आरूढम् । स आह । तत् कथय । कदैन d अवतरिष्यति । महती मे वेदना । स आह । यदा । त्वम् इव कश्चिद् धृतसिद्धवर्तिहस्तः समागत्यैवम आलाप्यिस्स्य्ति। तदा तस्य मस्त के समारोक्ष्यति । सो ऽब्रवीत् । कियान कालस तवैवं स्थितस्य । सो ऽब्रवीत् । सांप्रतं को राजा ध्र्न्नीत्ले। चक्रधर आह । वीणावत्सराजः । पुरुष आह । रामो राजा यदासीत् । तदाहं दारिद्र्योपहतः सिद्धवर्तिम् आदाय त्वम् इव समागमम् । ततो मयान्यः पुमान् धृतचक्रमस्तको दृष्टः पृष्टश च । 12 ततस तवेव पृच्छत एव ममापि शिरसि तन्मस्तकाच् चक्रम आरुरोः। परं कालसंख्यां न वेनि। चक्रधरः प्राह । भद्र । कथम । तर्हि । तवैवं स्थितस्य भोजनप्राप्तिर् आसीत् । पुरुष आह । भद्र । 15 धनदेन निधानहरणभयात् सिद्धानाम् एतद् भयं दर्शितम् । येन कश्चिद् अपि नागच्छति । अथ कथम् अपि कश्चिद् आयाति । स क्षुत्पिपासारहितो जरामरणवर्जितः केवलम् इत्यं वेदनाम 18 अनुभवति । तद् इदानीम् आज्ञापय माम् । मोचितो ऽस्मि त्वया *पुष्टाद् अनर्थात् । तत् सांप्रतं स्वस्थानं यास्यामि । इत्य् उक्त्वा gtH। atha tasmina gate / कथं मे सहचरश चिरयति । इति तदन्वेषणपरम तत्पदपङ्कचनुसारेण स स्वर्णसिद्धः प्रस्थितो यावत् किंचिन्मार्गान्तरं गच्छति । तावत् स रुधिरप्लावितशरीरं तीक्ष्ण- 24 21 Page #280 -------------------------------------------------------------------------- ________________ OR, THE BARBER WHO KILLED THE MONKS. Tale ii: Four treasure-seekers. Book V. Tale iii: Lion-makers. चक्रेण मस्तकोपरि भ्रमता वेदनात स्वसहचरं नरं ददर्श । ततश् च समीपवर्तिना भूत्वा सवाष्पं पृष्टः । भद्र । किम् एतत् । सो {'ब्रवीत् । विधिविलसितम् । स आह । तत् कथय । किं तत् । सो ऽपि तेन पृष्टः सर्वे चक्रवृत्तान्तं तम् अकथयत् । तच् छुत्वासौ (तं विगर्हमाणः प्राह । भोः मया पुनः पुनर् निषिद्धः । परं बुद्धिहीनत्वान् मद्दाक्यं न कृतवान् । अथवा साध्व् इदम् उच्यते । " वरं बुद्धिर् न सा विद्या । विद्यातो बुद्धिर् उत्तमा । बुद्धिहीना विनश्यन्ति । यथा ते सिंहकारकाः ॥ 33 ॥ चक्रधरः पृच्छति । कथम् एतत् । सुवर्णसिद्धः कथयति । 267 ॥ कथा 3 ॥ 12 {कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणा मैत्रीभावम् उपागता निवसन्ति स्म । तेषां त्रयः सर्वशास्त्रपारगाः । परं बुद्धिरहिताः । एकस् तु शास्त्रपराङ्मुखः । केवलं बुद्धिमान् । अथ कदाचित् तैर् मिलित्वा मन्त्रितम् । को गुणणे विद्यायाः । यदि देशान्तरं गत्वा भूपतीन् परितोष्यार्थोपार्जना न क्रियते । तत् सर्वथा सर्वे 15 देशान्तरं गच्छामः । इति । अथ किंचिन्मार्ग गत्वा तेषां ज्येष्ठतरः { प्राह । अस्माकम् एकश चतुर्थो मूढः । केवलं बुद्धिमान् । न च विद्यां विना राज्ञां प्रतिग्रहः केवलबुद्धा लभ्यते । तद् अस्मै 18 स्वोपार्जनाविभागं न दास्यामः । तद् एष निवृत्य स्वगृहं गच्छतु । अथ हितीयेनाभिहितम् । अहो सुबुद्धे । विद्याहीनस् त्वम् । तद् गच्छ गृहम् । ततस् तृतीयेनाभिहितम् । अहो । न युज्यते कर्तुम् एवम् ' यतो वयं बालकालात् प्रभृत्य् एकत्र क्रीडिताः । tad 21 9 Page #281 -------------------------------------------------------------------------- ________________ Book V. THE FRUITS OF RASHNESS ; Tale iil: Lion-makers. Tale ii: Four treasure-seekers. Agacchatu महानुभावः । अस्मदुपार्जितस्य वित्तस्य संविभागी भवतु । तथानुष्ठिते तैर मार्गम् अतिक्रामद्भिर् अटव्यां मृतसिंहास्थीनि दृष्टानि । ततश चैकेनाभिहितम् । अहो ' पूर्वाधीतविद्यायाः प्रत्ययः क्रियते । किंचिद् एतन मृतसत्त्वं तिष्ठति । तत् सदभ्यस्त विद्याप्रभावेण प्रत्युज्जीवयामः । ततश चैकेनाभिहितम् । अहम् अस्थिसंचयं कर्तुं जानामि । द्वितीयेनाभिहितम् । चर्ममांसरुधिरं प्रयच्छामि । तृतीयेनाभिहितम् । अहं सजीवनं करोमि । (तत एकेनास्थिसंचयः कृतः । द्वितीयेन चर्ममांसरुधिरैः संयो-, जितः । तृतीयो यावज् जीवितव्यं योजयति लग्नः । तावत् स { बुद्धिमता निषिद्धः । उक्तश च । एष सिंहः । यद्य् एनं सजीवं करिष्यसि । तत् सर्वान् अय् अस्मान् व्यापादयिष्यति । इति । 12 ततस् तेनाभिहितम् । धिग् मूर्ख नाहं विद्यां विफलतां { नेष्यामि ततश च तेनाभिहितम् । तर्हि । क्षणं प्रतीक्षस्व यावद् अहम् एनं समीपतरुम् आरोहामि । तथानुष्ठिते यावत् 15 सजीवः कृतः । तावत् त्रयो ऽपि ते तेनोत्थाय व्यापादिताः । स च बुद्धिमान् सिंहे स्थानान्तरगते वृक्षाद् अवतीर्य गृहं गतः ॥ 1 1 शतबुद्धिः शिरःस्थो ऽयं । लम्बते च सहस्रधीः । एकबुर् अहं भद्रे । क्रीडामि विमले जले ॥ 34 ॥ सुवर्णसिद्ध आह । कथम् एतत् । चक्रधरः कथयति । 268 1 अतो ऽहं ब्रवीमि । वरं बुद्धिर् न सा विद्या । इति । 18 तच्छ्रुत्वा चक्रधरः प्राह । अहो । अकारणम् एतत् यतो दैवहता बहुबुद्धयो ऽपि विनश्यन्ति । स्वल्पधियो ऽपि विधिरक्षिता अभिनन्दन्ति । उक्तं ca । 3 21 24 Page #282 -------------------------------------------------------------------------- ________________ 269 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale iv: Thousand-wit, Hundred-wit, Single-wit. // कथा 4 ॥ कस्मिंश्चिज् जलाशये शतबुद्धिसहस्रबुद्धिनामानौ द्वौ मत्स्यौ पतिवसतः स्म । तयोर् एकबुद्धिर् नाम मण्डूको मित्रताम नाजगाम । एवं ते वयो ऽपि जलतीरे कियन्तम अपि कालं सुभाषितगोष्ठीसुखम् अनुभूय पुनर् जलं प्रविशन्ति । अ तेषां कदाचिद् गोष्ठीगतानां जालहस्ता धीवरा अस्तमयवेलायां समायाताः । तं च जलाशयं दृष्ट्वा ते मिथः प्रोचुः । अहो । बहुमत्स्यो ऽयं हदो दश्यते स्वल्पसलिलश च । तत् प्रभात आगमिष्यामः । इत्य उक्त्वा स्वगृहं गताः । ते च तद् वजपातसदशं वचः श्रुत्वा । परस्परं मन्त्रं चक्रुः । तत्र मण्डूको ऽब्रवीत् । भो भद्रौ शतबुद्धिसहस्रबुद्धी । किम् अत्र * कर्तुं युज्यते । पलायनम अवष्टम्भी वा। तच् छ्रुत्वा सहस्रबुद्धिर् विहस्योवाच । भो मित्र । मा भैषीर् 12 वचनश्रवणमात्रेणापि । आगमनम् अपि तावत् तेषां न संभाव्यते । अथ भविष्यति । तदा स्वबुद्धिप्रभावेण त्वाम् आत्मानं च रक्षियामि । यतो ऽहम अनेकजलगतीर् जानामि । तच् छ्रुत्वा 15 शतबुद्धिर् आह । भोः । युक्तम् उक्तं shsrbuddhinaa। यतः । न यत्रास्ति गतिर् वायो । रश्मीनां च विव्स्व्त्ः। तत्रापि हि विशत्य आशु । बुद्धिर बुद्धिमतां सदा ॥ 35 ॥ 18 तद् वचनमानश्रवणाज् जन्मस्थानं *पितृपर्यायागतं त्यतुं न *शक्यते । इति क्वचिद् अपि न गन्तव्यम् । अहं त्वां स्वबुद्धिमा भावेण रक्षियामि । मण्डूक आह । मम तावद् एकैव बुद्धिः । पलायनविषया । तद् अहम् अन्यं कंचिज जलाशयं सभार्यो 1'dyaiva yaasyaami| Page #283 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS; 270 Tale iv: Thousand-wit, &c. Tale il: Four treasure-seekers. Tale v: Ass as singer. 4 evama उक्त्वा मण्डूको रात्रिम आसाद्यान्यं जलाशयं gtH। अथान्येद्यस तैर यमकिंकराभैर मत्स्यबन्धिभिः प्रभात आगत्य जालैर् आच्छादितो हृदः । सर्वे ऽपि मास्यकूर्ममण्डूककर्कटादयो । जलचरा जालैर् निबध्य गृहीताः । तौ च शतबुद्धिसहस्रबुद्य् आत्मानं गतिविशेषैर् अपि रक्षन्तौ जाले पतितो व्यापादितौ च । अथापराह्मसमये हृष्टास ते धीवरा गृहं प्रति प्रस्थिताः । / शतबुद्धिर् गुरुत्वाद् एकेन शिरसि कृतः । अपरेण रज्जुबद्धः । सहस्रबुद्धिर् नीयते । ततश च वापीकण्ठस्थितेन मण्डूकेनाभिहितं । पुरः स्व्प्त्न्याः। पश्य पश्य प्रिये। शतबुद्धिः शिरःस्थो ऽयं । लम्ते च सहस्रधीः । एकबुद्धिर् अहं भद्रे । क्रीडामि विमले जले ॥ 36 ॥ है अतो ऽहं ब्रवीमि । नैकान्तेन बुद्धिर् अपि प्रमाणम् । 12 इति । सुवर्णसिद्ध आह । यद्य् अय् एतद् अस्ति । तथापि मित्रवचनम अनुल्लङ्घनीयम । परं किं क्रियते । मया निवारितो 1'पि न स्थितो ऽतिलौल्या विद्याहंकाराच् च । अथवा साध्व् 15 इदम् उच्य्ते। साधु मातुल गीतेन । वारितो न मया स्थित्ः। अपूर्वो ऽयं मणिर् बद्दः । संप्राप्तं गीतलक्षणम् ॥ 37 ॥ 18 चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् । ॥ कथा 5 ॥ अस्ति कस्मिंश्चिद् अधिष्ठान उद्धतो नाम गर्दभः । स च दिवा 21 रजकगृहे भारोहहनं कृत्वा रात्री स्वेच्छया पर्यटति । अथान्यदा Page #284 -------------------------------------------------------------------------- ________________ 271 OP, THE BARBER WHO KILLED THE MONKS. Book v. Tale v: Ass as singer. tasya रात्रौ क्षेत्रेषु पर्यटतः कदाचिच् छुगालेन सार्ध मैत्री ब्भूव्। तौ च *वृतिभङ्गं कृत्वा कर्कटिकाक्षेत्रेषु प्रविश्य तत्फलभक्षणं स्वेच्छया कृत्वा प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित क्षेत्रम- 3 ध्यस्थितेन मदोद्धतरासभेन शृगालो ऽभिहितः । भो भगिनीसुत । पश्य । अतीवनिर्मला र्ज्ञी। तद् अहं गीतं करिष्यामि । तत् कतमेन रागेण करोमि । स आह । माम । किम अनेनानर्थप्रचालनेन । यतश चौर्यकर्मप्रवृता वयम् । चौरजारैर् निभृतैर् एव स्थातव्यम् । इति । उक्तं च । , कासी विवर्जयेच चौर्य । निद्रालुश च्र्म्चौरिकाम्। है जिहालौल्यं च रोगायो । जीवितुं यो ऽव वाञ्छति ॥ 3 ॥ *तथा त्वदीयगीतं शहनादानुवादि न मधुरम् । इति दूराद् अपि श्रुत्वोत्थाय क्षेत्ररक्षापुरुषा बन्धं वधं व विधास्यन्ति । तद् भक्षय 12 तावन निभृतः । तच छुत्वा रासभ आह । भोः । वनाश्रयत्वात् त्वं गीतसं न वेसि । तेनैतद् ब्रवीषि । उक्तं च । शरज्ज्योत्स्नाहते दूरं । तमसि प्रिय्स्ण्निधौ। है धन्यानां विशति श्रोचे । गीतझंकारजा सुधा ॥ 39 ॥ शृगाल आह । माम । अस्त्य् एतत् । परं कठोरम उन्नदसि । तत् किं तेन स्वार्थभंशिना । रासभ आह । धिग धिम् मूर्ख । किम 18 अहं गीतं न जानामि । तच् छ्रयताम् । तस्य भेदाः । तद् यथा । सप्त स्वरास वयो यामा । मूर्छनास् त्व *एकविंशतिः । ताना एकोनपञ्चाशत् । तिम्रो मावा लयास वयः ॥ 40 ॥ 1 स्थानत्रयं यतीनां च । षड् आस्यानि रसा नव । वर्णाः षट्त्रिंशतिर् भाषाश । चत्वारिंशत् ततः स्मृताः ॥ 41 ॥ Page #285 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS3B 272 Tale v: Ass as singer. Tale ii: Four treasure-seekers. पञ्चाशीत्यधिकं ह्य् एतद् । गीतानां च शतं स्मृतम् । सुवर्णरचितं शुद्धं । गीताङ्गैः सकलैर् वृतम् ॥ 42 ॥ नान्यद *गीताद वरं लोके । देवानाम् अपि दश्यते । शुष्कस्नायुरवैर् ईशं । ररले रावणः पुरा ॥ 43 ॥ तत् कथं वं माम. अनभिज्ञं वदसि निवारयसि च । शृगाल आह । माम । यद्य् एवम् । तद् अहं वृतिबारदेशस्थः क्षेत्रपालम अवलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु। तथानुष्ठिते गर्दभ उत्कन्धरो भूत्वा शब्दायितुम् आरब्धः । ततः क्षेत्रपाला रासभशब्दितं समाकर्ण्य क्रोधाद् दन्तान दन्तैर् निपी." डयन्तो लगुडम उद्यम्य प्रधाविताः । समेत्य च तावत प्रताडितः । यावद भूमिपृष्ठे प्तित्ः। ततश च *सच्छिते खलं गले बद्धा क्षेत्रपालाः सुप्ताः । रासभो ऽपि स्वजातिस्वभावगतवेदनः 12 क्षणेनाभ्युत्थितः । उक्तं c। सारसेयखराश्वस्य । गर्दभस्य vishesstH। 4 मुहूर्तात् परतो न स्यात् । प्रहारजनिता व्यथा ॥ 44 ॥ 15 ततश च तम *एवोदूखलम आदाय वृतिं चूर्णयित्वा पलायितुम आर्ब्ध्ः। एतस्मिन्न अन्तरे शृगालो दूराद् एव तं दृष्ट्वा सस्मितम इदम् आः। साधु मातुल गीतेन । वारितो न मया स्थितः । अपूर्वो ऽयं मणिर् बद्धः । संप्राप्तं गीतलक्षणम् ॥ 45 ॥ इति ॥ तद् भवान अपि निवार्यमाणे ऽपि मया न स्थितः । तच् छुत्वा चक्रधर आह । भो मिच । मत्यम एतत् । अथवा साध्व् idam ucyate । 24 Page #286 -------------------------------------------------------------------------- ________________ OR, THE BARBER WHO KILLED THE MONKS. Book v. 273 Talevi: Two-headed weaver. . Tale ii: Four treasure-seekers. / yasya नास्ति स्वयं प्रज्ञा । मित्राणां न करोति य्ः। स एव निधनं याति । यथा मन्थरकौलिकः ॥ 46 ॥ स्वर्णसिद्ध आह । कथम् एतत् । चक्रधरः कथयति । ॥ कथा 6 ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः । तस्य कदाचित सर्वाणि पटकर्मकाष्ठानि भग्नानि । ततः स कुठारम : आदाय काष्ठार्थ परिभ्रमन समुद्रतटं प्राप । तत्र च महान्तं शिंशपापादपं दृष्ट्वा चिन्तितवान् । महान अयं वृक्षो दृश्यते । तद् अनेन *कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविषन्ति । इत्य अवधार्य तस्योपरि कुठारम् उद्यतवान् । अथ तत्र वृक्षे कश्चिद् व्यन्तर आसीत् । तेनाभिहितम । भोः । ममाश्रयो ऽयं पाद्प्ः। तत् सर्वथा रक्षणीयः । यतो ऽहम् इह समुद्रकल्लोलसंस्पर्शशीत- 12 लानिलस्पृश्यमानशरीरः परमसुखेन तिष्ठामि । कौलिक आह । भोः । तद् अहं किं करोमि । दारुसामयीं विना बुभुक्षया पीड्यते मम कुटम्बम् । इति । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम 15 एनं कर्तिष्यामि । व्यन्तरो ऽब्रवीत् । भोः । तुष्टस तवाहम । प्रार्थ्यतां किंचिद् अभीष्टम् । रक्षेनं पादपम् । इति । कौलिक आह । यद्य् एवम् । तर्हि । अहं गृहं गत्वा स्वमित्रं पत्नी च पृष्ट्वा 18 समागच्छामि । अथ । तथा । इति व्यन्तरेण प्रतिपन्ने कौलिकः स्वगृहं प्रति निवृतो यावद् अधिष्ठाने प्रविशति । तावन निजसुहृदं नापितम अपश्यत् । आह च । अहो मित्र । मम कश्चिद् 4 व्यन्तरः सिद्धः । तत् कथय । किं प्रार्थये । नापित Aha । bhdr। / yady evam / tad राज्यं प्रार्थयस्व । येन त्वं राजा । अहं mntrii। Nn Page #287 -------------------------------------------------------------------------- ________________ 274 Book v. THE FRUITS OF RASHNESS%3B Tale vi: Two-headed weaver. वाव् अपीहलोकसुखम् अनुभूय परलोकसुखम् अनुभवावः । कौलिक आह । भी मित्र । भवत्व एवम् । परं पत्नीम अपि पृच्छामि । नापित आह । न हि स्त्रीभिः सह मन्त्रयितुं युज्यते । / / उक्तं c। भोजनाछादनं दद्याद् । ऋतुकालं विशेषतः । भूषणाद्यं च नारीणां । न ताभिर् मन्त्रयेत सुधीः ॥ 47 ॥ तथा च । यच स्त्री यच कित्वो। बालो यत्र prshaasitaa। हैं तद् गृहं क्षयम आयाति । भार्गवो हीदम अब्रवीत् ॥ 4 ॥ . किं c। तावद् एव प्रधानं स्यात् । तावद् गुरुजने रतः । पुरुषो योषितां यावन । न शृणोति रहो वचः ॥ 49 ॥ 12 ___एताः स्वार्थपरा नार्यः । केवलं स्वसुखे र्ताः। न तासां वल्लभो यस्मात् । स्वसुतो ऽपि सुखं विना ॥ 50 ॥ कौलिक आह । यद्य अप्य एवम । तथापि सा पतिव्रता प्र्स्स्त्त्व्या। 15 एवं तम अभिधाय सत्वरं गत्वा पत्नीम उवाच । भद्रे । अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय । किम अर्थये । एष तावन 18 मम सुहन नापितः । राज्यं प्रार्थ्यताम् । इति वदति । साब्र्वीत्। आर्यपुत्र । का मतिर् नापितानाम् । तन न कार्य तद्वचः । उक्तं 21 हैं चारणैर् वन्दिभिर् नीचैर् । नापितैर् बालकैर् अपि । है न मन्त्रो यतिभिः कार्यः । साध भिक्षुभिर् eva ca ॥ 51 ॥ Page #288 -------------------------------------------------------------------------- ________________ OR, THE BARBER WHO KILLED THE MONKS. Book v. 275 Tale vi: Two-headed weaver. Tale ii : Four treasure-seekers. aparama अतिक्लेशपरंपरेषा राज्यस्थितिः संधिविग्रहयानासनसंश्रयवैधीभावादिचिन्ता पुरुषस्य कदाचिद् अपि न सुखं प्र्य्च्छ्ति। त्था। यदर्थे भ्रातरः पुत्रा । अपि वाञ्छन्ति ये निजाः। वधं राज्यकृते राज्ञां । तद् राज्यं दूरतस त्यजेत् ॥ 52 ॥ कौलिक आह । सत्यम् उक्तं भवन्या । तत् कथय । किं याचे । / साब्रवीत् । त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि । तेन सर्वव्ययशुद्धिः संपद्यते । इदानीम् आत्मनो ऽन्यद् बाहुयुगलं शिरश च याचस्व । येन पुरतः पृष्ठतश चैकैकं पटं संपादयसि । तत्रैकस्य मूल्येन गृहव्ययः शुध्यति । द्वितीयस्य मूल्येन विशेषकत्यानि कुर्वाणस्य जातिमध्ये शाध्यमानस्य कालो गच्छति । सो ऽपि तच छुवा प्रहृष्टः प्राह । साधु । पतिव्रते । साधूक्तं भवत्या । 12 एवं करियामि । इति निश्चयः । अथ कौलिको गत्वा व्यन्तरं प्रार्थयां चक्रे । भोः । यदि वाञ्छितं प्रयच्छसि । तद् देहि मे द्वितीयं बाहुयुगलं शिरश च । एवम अभिहिते तन्क्षणाद् एव 15 हिशिराश चतुर्बाहः संजातः । ततश च प्रहृष्टमना यावद् गृहम आगच्छति । तावल लोकैः । राक्षसो ऽयम । इति मन्यमानैर् लगुडपाषाणादिभिस ताडितो मृतश च ॥ / अतो ऽहं ब्रवीमि । यस्य नास्ति स्वयं प्रज्ञा ' इति । चक्रधरः पुनर् एवाह । सर्वो ऽपि जनो ऽश्रद्धेयकदाशपिचिकायस्तो हास्यपदवीं याति । अथ साध्व् इदम उच्यते । 1 अनागतवती चिन्ताम् । असंभाव्यां करोति यः । स एव पाण्डुरः शेते । सोमशर्मपिता यथा ॥ 53 ॥ स्वर्णसिद्ध आह । कथम् एतत् । सो ऽब्रवीत् । Page #289 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS%3B 276 Tale vii: Brahman buildsair-castles. // कथा 7 ॥ अस्ति कस्मिंश्चिद अधिष्ठाने स्वभावकृपणो नाम ब्राह्मणः । तेन भिक्षार्जितैः सक्नुभिर् भुक्तोद्धरितैः kalaza: sNpuuritH| तं च कलशं 3 नागदन्ते ऽवलम्ब्य तस्याधस्तात् खदां निधाय सततम् एकदृष्ट्यावलोकयन रात्रौ चिन्तयाम आस । सक्तुभिः परिपूर्णो ऽयं नावद् घटो वर्तते । तद यदि दुर्भिक्षं भविष्यति । तदा रूपकाणां शतम 6 अस्मिन्न् उत्पत्स्यते । ततश च तेनाजाद्वयम् अहं *यहीथे । ततः षण्मासे षण्मासे प्रसववशद् अजायूथं भविष्यति । ततो ऽजाभिर् गावः । गवां प्रसवात् तदपत्यविक्रयं करिष्यामि । ततो गोभिर् महिष्यः । महिषीभिर् वडवाः । वडवाप्रसवतो मम प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयान प्रभूतं सुवर्ण भविष्यति । सुवर्णेन चतुःशालं गृहं संपत्स्यते । ततश च कश्चिन मम गृहम अभ्येत्य 12 प्राप्तवरां रूपाढ्यां कन्यां प्रदास्यति । तस्याः पुत्रो भविष्यति । तस्याहं सोमशर्मा । इति नाम करिथामि । ततस् तस्मिञ् जानुचलनयोग्ये संजाते ऽहं पुस्तकं गृहीत्वाश्वचलस्थापृष्ठदेशे 15 समुपविश्यावधारयिष्यामि । एतस्मिन्न अन्तरे सोमशर्मा मां दृष्ट्वा जनन्या उत्सङ्गाज् जानुप्रचलनपरो ऽश्वानां समीपवर्ती गमिथति । ततो ऽहं ब्राह्मणों कोपाद् अभिधास्यामि । गृह्यतां गृह्यतां 18 बालकः । सापि गृहकर्मव्ययतयास्मवचनं न श्रोष्यति । ततो ऽहं समुत्थाय पादप्रहारेण तां ताडयिथामि । एवं तेन तयानावस्थितेन पादप्रहारस् तथा मुक्तः । यथा घटो भग्नः । घटान्तर्व- 4 तिभिः सतुभिश च पाण्डुरतां गतः ॥ Page #290 -------------------------------------------------------------------------- ________________ Tale ii: Four treasure.seekers. OR, THE BARBER WHO KILLED THE MONKS. Book v. 277 : Tale viii: Ape's revenge. / ato ऽहं ब्रवीमि । अनागतवती चिन्ताम् । इति । सुवर्णसिद्ध आह । एवम् एतत् । यतः । यो लौल्यान कुरुते कर्म । नैवानर्थम अपेक्षते । विडम्बनाम अवाप्नोति । स यथा चन्द्रभूपतिः ॥ 54 ॥ चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् । ॥ कथा ॥ अस्ति कस्मिंश्चिन नगरे चन्द्रो नाम भूपतिः । तत्पुत्रक्रीडार्थ वानरयूथं तिष्ठति । तन नित्यम् एवानेकभोजनभक्ष्यादिभिः पुष्टिं नीयते । तस्यैव कुमारस्य क्रीडार्थ मेषयूथम अस्ति । तन्मध्याद् एको जिहालौल्याद् अहर्निशं महानसे प्रविश्य यत् किंचित पश्यति । तत् सर्व भक्षयति । तं च सूपकारा यत् किंचित काष्ठादिकम् अये पश्यन्ति । तेन ताडयन्ति । सो ऽपि वानरयूथ- 12 है पस् तद् दृष्ट्वा व्यचिन्तयत् । अहो । मेषसूपकारयोः कलहो ऽयं वानराणां क्षयाय भविष्यति । यतः स्वादलम्पटो ऽयं मेषः । महाकोपाश च सूपकारा यथास्थानासन्नेन वस्तुना 15 प्रहरन्ति । तदु यदि वस्त्वन्तराभावात कदाचिद् उल्मुकेन ताडयिष्यन्ति । तद् अर्णा प्रस्तरो ऽयं मेषः स्वल्पेनापि प्रज्वलियति । तद् दह्यमानः पुनर् अश्वकुट्यां समीपवर्तिन्यां प्रवेक्ष्यति । सापि 18 तृणप्राचुर्याज ज्वलिष्यति । इति । ततो ऽश्वा *वहिदाहम अवाप्स्यन्ति । शालिहोत्रे पुनर् एतद् उक्तम् । यद् वानरवसयाश्वानां 1 वहिदाहदोषः प्रशाम्यति । तन नूनम् अस्माकम् उपस्थितो 21 मृत्युः । इति । एवं निश्चित्य सर्वान वानरान आय प्रोवाच । Page #291 -------------------------------------------------------------------------- ________________ 278 Book v. THE FRUITS OF RASHNESS; Tale viii: Ape's revenge. मेषेण सूपकाराणां । कलहो यो ऽत्र वर्तते । स भविष्यत्य असंदिग्धं । वानराणां क्षयावहः ॥ 55 ॥ तस्मात् स्यात् कलहो यत्र । गृहे नित्यम् अकारणः । तद् गृहं जीवितं वाञ्छन् । दूरतः परिवर्जयेत् ॥ 56 ॥ तथा c। __ *कलहान्तानि हाणि । कुवाक्यान्नं च सौहृदम । है कुराजान्तानि राष्ट्राणि । कुकर्मानं यशो नृणाम ॥ 57 ॥ तन न यावत् सर्वेषां क्षयो भवति । तावद् गृहं परित्यज्य वनं *ग्च्छाम्ः। अथ तस्य तद् वचनं श्रुत्वा ते *मदोद्धता विहस्य तम् ऊचुः। भोः । वृद्धभावाद् भवतो वैकल्यं बुद्धेः संजातम् । येनैतद् ब्रवीषि । न वयं राजपुत्रैः स्वहस्तप्रदतान अमृतकल्यान भक्ष्य- 12 विशेषान परित्यज्य तबाटव्यां कषायकटुतिक्तक्षाराणि वृक्षफलानि भक्षयिष्यामः । तच् छुत्वा कलुषां दृष्टिं कृत्वा यूथपः प्रोवाच । रे रे। मूर्खा यूयम् । नैतस्य सुखस्य परिणामं जानीथ । यस्माद् 15 आपातमात्रमधुरम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुलक्षयं स्वयं नावलोकयिष्यामि । सांप्रतं तद् एव वनं यास्यामि । उक्तं च । / है परहस्तगतां भार्या । मित्रं च विषमस्थितम् । धन्यास तात न पश्यन्ति । देशभङ्गं कुलक्षयम् ॥ 5 ॥ इति । एवम अभिधाय सर्वान परित्यज्य स यूथपो ऽटव्यां gtH। 1 atha tasmina gate 'nyatame 'hani sa मेषो महानसे प्र्विस्स्त्त्ः। यावत् सूपकारेण किंचिद् अपि नासादितम् । तावद् अर्धदग्धज्वलितकाष्ठम आदाय स ताडितः । सो ऽपि तेन ताडितः sann । 18 Page #292 -------------------------------------------------------------------------- ________________ 279 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale vill: Ape's revenge. अर्धज्वलच्छरीरः शब्दायमानः प्रत्यासन्नवर्तिन्याम् अश्वकुटयां प्रविष्टः । तत्र च लुठतम तृणप्राचुर्यात सर्वतो ऽपि वहिज्वालाः समुत्थिताः । कुट्यां च निबर्3A घोटकाः केचित् स्फुटितनयनाः । पञ्चत्वं गताः । केचिच् च बन्धनानि बोटयित्वार्धदग्धशरीरा हेषायमाणाः सर्वम् अपि जनं व्याकुलीचक्रुः । एतस्मिन्न अन्तरे राजा सविषादः शालिहोत्रज्ञाञ् चिकित्सकान आहूय प्रोवाच । प्रोच्यताम् अश्वानाम् एतेषां कश्चिद् दाहोपशमोपायः । ते ऽपि शास्त्राणि संचिन्य प्रोचुः । देव । प्रोक्तम् अत्र विषये भगवता shaalihotrnn। है कपीनां वसयाश्वानां । व्हिदाह्स्मुद्भ्वा। है व्यथा विनाशम् अभ्येति । तमः सूर्योदये यथा ॥ 59 ॥ तत् क्रियताम् एतच् चिकित्सितम् । यावद् रोगेण ते न विन- 12 श्यन्ति । सो ऽपि तच् छ्रुत्वा वानरवधम् आदिष्टवान । किं बहुना । सर्वे ते व्यापादिताः । इति । यूथपतिस तु न तां कुलधर्षणां साक्षाद् ददर्श । श्रुतिपरंपरया तु श्रुत्वा न सेहे । 15 उक्तं ca । ytH। hai धर्षणां मर्षयेद् यो ऽव । वंशजां प्र्निर्मिताम्। है भयाद् वा यदि वा लोभात् । स ज्ञेयः पुरुषाधमः ॥ 60 ॥ 18 है अथ तेन वृद्धवानरेण कुत्रचिन पिपासाकुलेन भमता पद्मिनीखण्डमण्डितं सरः समासादितम् । तत्र च यावन निपुणतयावलोकयति । तावत् प्रविशद् एव पदं पश्यति । न च 1 निर्गछन । इति । ततश चिन्तयाम आस । नूनम् अत्रान्तर्जले दुष्टयाहेण भाव्यम् । तत् पद्मिनीनालम् आदाय दूरस्थो ऽपि जलपानं करोमि । तथानुष्ठिते तन्मध्याद् रत्नमालालंकृतकण्ठो Page #293 -------------------------------------------------------------------------- ________________ 280 Book V. THE FRUITS OF RASHNESS; Tale viii: Ape's revenge. राक्षसो निष्क्रम्य तम उवाच । भोः । यो ऽत्र सलिले प्रविशति । तं भक्षयामि । इति । तन नास्ति धूर्ततरस त्वद् अन्यः । यो ऽनेन विधिना पानीयं पिबति । तन तुष्टो ऽहम् । प्रार्थयस्व : हृदयवाञ्छितम् । कपिर् आह । भोः । कियती भक्षणशक्तिस् ते । स आह । शतसहस्रायुतलक्षाण्य् अपि जलप्रविष्टानि भक्षयामि । बाह्यतः शृगालो ऽपि मां धर्षयति । वानरः प्राह । अस्ति मे भूपतिना सहास्थ्यन्तं वैरम । यद्य् एनां रत्नमालां मे प्रयच्छसि । तत् सपरिवारम् अपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । अथ राक्षसस तस्मै रनमालां " समर्पयाम आस । ___वानरो ऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रम जनैर् दृष्टः पृष्टश च । भो यूथप । क्व भवान इयन्तं कालं 12 गत्वा स्थितः । क्व भवतेदग रानमाला लब्धा । या दीश्या सूर्यम अपि तिरस्कुरुते । वानरः प्राह । अस्ति कुत्रचिद् अरण्ये धनदविनिर्मितं सुगुप्ततरं सरः । तत्राओदिते सूर्ये सूर्यवारेण यः कश्चिन 15 निमज्जति । स धनदप्रसादाद ईदयानमालाविभूषितकण्ठो नि. कामति । अथ भूभुजा जनात् तद् आकर्ण्य स वानरः समाहूय पृष्टः । भो यूथपते । सत्यम एतत् । कपिर आह । स्वामिन । एष 18 प्रत्यक्षतया मत्कण्ठस्थितया रानमालया प्रत्ययस ते । यदि तवापि तया प्रयोजनम् । तन मया सह कम अपि प्रेषय । येन दर्शयामि । तच छुवा नृपतिः प्राह । य एवम् । तद् अहं 21 सपरिजनः स्वयम एष्यामि । यथा प्रभूता रनमालाः संपद्यन्ते । वानर आह । स्वामिन् । एतद् एव चारु। अथ भूपतिः सपरिजनो रत्नमालालोभात प्रस्थितः । vA- 4 Page #294 -------------------------------------------------------------------------- ________________ 281 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale viii: Ape's revenge. naro 'pi राज्ञा दोलारूढेन स्वोत्सङ्गम आरोपितः प्रतिपत्तिपूर्व गच्छति । अथवा साध्व् इदम उच्यते । लोभाद् एव नरा मूढा । धनविद्यान्विता अपि । अकृत्येषु नियोज्यन्ते । *भ्राम्यन्ते दुर्गमेष्व् अपि ॥ 61 ॥ तथा च । इच्छति शती सहस्रं । सहस्री लक्षम ईह्ते। लक्षाधिपस ततो राज्यं । राज्याच् च स्वर्गम् ईहते ॥ 62 ॥ जीर्यन्ति जीर्यतः केश । दन्ता जीर्यन्ति जीर्य्त्ः। जीर्यतश चक्षुषी श्रोचे । तृष्णेका तु न जीर्यति ॥ 63 ॥ अथ प्रत्यूषे तत् सरः समासाद्य वानरो राजानम उवाच । देव । अत्राओदिते सूर्ये प्रविष्टानां सिद्धिर् भवति । इति । तत् सर्वो ऽपि परिजनो वाच्यः । येनैकहेलया प्रविशति । त्वया पुनर् 12 मया सह प्रवेष्टव्यम् । येन पूर्वदृष्टस्थानम् आसाद्य प्रभूतास ते रत्नमाला दर्शयामि । अथ प्रविष्टास ते सर्वे लोकाः । भक्षिताश 1ca तेन राक्षसेन । इति । अथ चिरायमाणेषु तेषु राजा वानरम उवाच । भो यूथाधिप । किम् इति चिरयति मे परिजनः । तच् छ्रुत्वा वानरः सत्वरं वृक्षम आरुह्य राजानम उवाच । भो दुष्टनरपते । राक्षसे- 18 नान्तःसलिलस्थेन भक्षितस ते परिजनः । साधितं कुलक्षयकारणोत्यं भवता सह वैरम । तद् गम्यताम् । मया त्वं स्वामी मत्वा नाच प्रवेशितः । उक्तं च । यतः । __ कृते प्रतिकृतं कुर्याद् । धिंसिते prtihiNsitm। na taba दोषं पश्यामि । यो दुष्टे दुष्टम् आचरेत् ॥ 64 ॥ तत् त्वया मम कुलक्षयो निर्मितः । मया tava । iti । 00 Page #295 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS%3B 282 Tale viii: A pe's revenge. Tale ii : Four treasure-seekers. / etad आकर्ण्य राजा शोकाविष्टम् त्वरित पदं *यथायातं प्रतिनिवृत्तः । इति । अथ तस्मिन भूपतौ गते राक्षसः सुतृप्तो जलान् नुइष्क्रम्य सानन्दम इदम आह । ___ हतः शत्रुः कृतं मित्रं । रत्नमाला न हारिता । नालेन पिबता तोयं । भवता साधु वानर ॥ 65 ॥ / अतो ऽहं ब्रवीमि । यो लौल्यात् कुरुते कर्म । इति । / सुवर्णसिद्धः पुनर् अय् आह । भोः । प्रेषय माम् । स्वगृहं गच्छामि । चक्रधरः प्राह । कथं माम् एतदवस्थं मुल्ला यास्यसि । उक्तं c। यस त्यता सापदं मित्रं । याति निष्ठुरतां व्ह्न्। कृतघ्रस तेन पापेन । नरके गच्छति ध्रुवम् ॥ 66 ॥ सुवर्णसिद्धः प्राह । भोः । सत्यम् एतत् । यदि गम्यस्थाने शक्ति- 12 युक्तस त्यजति । एतच् च मनुष्याणाम् अगम्यस्थानम् । नास्ति च कदाचिद् अपि शक्तिर उन्मोचयितुम् । अपरम । यथा यथा तव चक्रनमणवेदनया मुखविकारं पश्यामि । तथा तथा जा- 15 नामि । *यद् द्राग् इतः स्थानाद् गच्छामि । मा कथंचिद् अय् अस्माकम् अय् अनर्थो ऽयं भविष्यति । इति । अथ साध्व् इदम उच्य्ते। यादशी व्द्न्च्छाया। दश्यते तव वानर । गृहीतो ऽसि विकालेन । यः परैति स जीवति ॥ 67 ॥ चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् । 18 Page #296 -------------------------------------------------------------------------- ________________ 283 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale ix: Ogre, thief, and ape. // कथा 9 ॥ अस्ति कस्मिंश्चित् पुरे भद्रसेनो नाम राजा । तस्य सर्वलक्षणसंपूर्णा रत्नवती नाम कन्यास्ति । तां च कश्चिद् राक्षसो हर्तुम् । इच्छति । राबाव् आगत्य नित्यम् एवोपभुङ्क्ते । परं कृताङ्गरक्षपरिवेषां तां हर्तुं न शक्नोति । सा च तत्सुरतसमये राक्षससांनिध्यजाम् अवस्थां कम्पज्वरादिभिर् अनुभवति । एवम् अतिक्रामति 6 काले राक्षसो गृहकोणे स्थितो राजदुहितुर् आत्मानम अदर्शयत् । ततः सा सखीम उवाच । सखि । पश्य । विकालसमये राक्षसो ऽयं नित्यम एवागत्य मां कदर्थयति । तद् अस्ति किंचिद् अस्य . दुरात्मनः प्रतिषेधविधानम् । तच् छ्रुत्वा राक्षसो व्यचिन्तयत् । नूनं यथाहम । तथान्यः कश्चिद् विकालनामास्या हरणाय नित्यम् एवागच्छति । परं सो ऽपि हर्तुं न शक्नोति । तत् तावद् 13 अहम अश्वरूपं कृत्वाश्वमध्यस्थो निरीक्षे । किंरूपः किंप्रभावश च सः । इति। तथानुष्ठिते निशीथसमये राज्ञो गृहे कश्चिद् अश्वापहारकः 15 प्रविष्टः । स च सर्वान अश्वान अवलोक्य तं राक्षसाश्वं शुभतरं दृष्ट्वा खलीनं तन्मुखे निधाय समारूढः । एतस्मिन अन्तरे राक्षसश चिन्तयाम आस । नूनं स एष विकालनामा मां दुष्टं 18 मत्वा कोपान निहन्नुम अभ्यागतः । तत् किं करोमि । एवं चिन्तयन सो ऽश्वापहारकेण कशाघातेन ताडितः । अथ भयत्रस्तमनाः प्रधावितुम आर्ब्ध्ः। चौरो ऽपि दूरं गत्वा खलीना- 21 कर्षणेन तं स्थिरीकर्तुम आरेभे । तद् यदि वाजी भवति । तदा 1खलीनं गणयति । स तु केवलं *वेगाद् वेगं गच्छति । अथ तं Page #297 -------------------------------------------------------------------------- ________________ 284 Book v. THE FRUITS OF RASHNESS; Tale ix: Ogre, thief, and ape. ___ Tale ii: Four treasure-seekers. तथावगणितखलीनाकर्षणम अवलोक्य चौरश चिन्तयाम आस्। अहो । नैवंविधा वाजिनो भवन्ति । तन नूनम् एतेनाश्वरूपेण राक्षसेन भाव्यम् । तद् यदि पांसुलं भूतलम अवलोकयामि । 3 तत्रात्मानं पातयामि । नान्यथा मे जीवितव्यम अस्ति । इति । एवं चिन्तयत इष्टदेवताम अनुस्मरतो ऽश्वापहारकस्य सो ऽश्वरूपराक्षसो वटवृक्षतले गतः । चौरो ऽपि वटप्ररोहम आसाद्य 6 तत्रैव विल्ग्न्ः। ततश च डाव् अपि पृथग्भूतो लब्धजीविताश परमानन्दनिर्भरौ बभूवतुः । अथ तत्र वटे राक्षससुहृत कश्चिद् वानर आसीत् । तेन . नश्यन्तं राक्षसम अवलोक्य व्याहृत्म्। भोः । किम एवम अलीकभयन प्रणश्यसि । *भक्ष्यो ऽयं ते मानुषः । तद् भक्ष्यताम् । स तस्य वचनं श्रुत्वा स्वरूपम् आधाय शङ्कितमनाः स्खलितमतिर् 12 वृत्तः । अथ चौरस तं वानराहतं ज्ञात्वा कोपा उपर्य उपविष्टवानरस्य लम्बमानलाङ्गुलं मुखे निधाय गाढतरं चर्वितुम आर. ब्धवान । वानरो ऽपि राक्षसाभ्यधिकं मन्यमानो भयान न 15 किंचिद् अय् उक्तवान । केवलं व्यथा? नितरां निमीलितनयनो दन्तैर् दन्तान निष्पीडयंस तिष्ठति । राक्षसो ऽपि तं तथाभूतम अवलोक्य लोकम एनम् अपठत् । है यादृशी वदनच्छाया । दृश्यते तव वानर । है गृहीतो ऽसि विकालेन । यः परैति स जीवति ॥ 6 ॥ 1 सुवर्णसिद्धः पुनर् अप्य् आह । प्रेषय माम् । स्वगृहम अनु- 21 गच्छामि । त्वं पुनर् अत्र स्थितो दुर्विनयवृक्षाफलम् अनुभुस । चक्रधर आह । भोः । अकारणम् एतत् । नयो ऽनयो वा । यतो दैववशाच् छुभाशुभं नृणाम् उपतिष्ठते । उक्तं ca । Page #298 -------------------------------------------------------------------------- ________________ 285 oR, THE BARBER WHO KILLED THE MONKS. Book v. Tale x: Blind man, hunchback, three-breasted princess. Tale xi: Ogre-ridden Brahman. अन्धंकः कुब्जकश चैव । राजकन्या च विस्त्नो। अनयो ऽपि नयं याति । यावच् छोर् भजते नरम् ॥ 69 ॥ सुवर्णसिद्ध आह । कथम एतत् । चक्रधरः कथयति । ॥ कथा 10 ॥ अस्त्य् उत्तरापथे मधुपुरं नाम नगरम् । तत्र मधुसेनी नाम राजा । तस्य कदाचित् विस्तनी कन्या जज्ञे । अथ तां बिस्तनीं । जातां श्रुत्वा राजा कञ्चुकिनम आहूय प्रोवाच । भोः । त्यज्यताम् इयम अरण्ये । यथा न कश्चिद् एव जानाति । तच छुत्वा कञ्चुकी प्राह । महाराज । ज्ञायत एतत् । यद् अनिष्टकारिणी * त्रिस्तनी कन्या भवति । तद् अपि ब्राह्मणा आहूय प्रष्टव्याः । येन लोकवये ऽपि विरुद्धता न भवति । उक्तं ca । ytH। पृच्छकेन सदा भाव्यं । पुरुषेण विजान्ता। राक्षसेन्द्रगृहीतो ऽपि । प्रश्नान मुक्ती द्विजः पुरा ॥ 7 ॥ राजाह । कथम् एतत् । कञ्चुकी कथयति । 12 15 ॥ कथा 11 ॥ अस्ति कुत्रचिद् अरण्ये चण्डकर्मा नाम राक्षसः । एकदा तेन भ्रमता कश्चिद् ब्राह्मणः स्मासादित्ः। ततस तस्य स्कन्धम आरुह्य प्रोवाच । भोः । अग्रे गम्यताम । ब्राह्मणो ऽपि भयवस्तमनाम 19 तम् आदाय प्रस्थितः । अथ तस्य कमलोदरसोदरौ पादौ दृष्ट्वा तम् अपृच्छत् । भोः । कथम् एवंविधौ भवतः कोमलौ पादौ । राक्षस आह । नाहन अनुदानः पयां कदाचिद् अपि भूमिं 21 11 स्पृशामि । इति मे व्रतम् अस्ति । ब्राह्मणो ऽप्य् आत्मनो मोक्षो Page #299 -------------------------------------------------------------------------- ________________ Book v. THE FRUITS OF RASHNESS; 286 Tale xi: Ogre-ridden Brabman. Tale x: Blind man, hunchback, three breasted princess. पायं चिन्तयन सरः प्राप्तः । ततो राक्षसेनाभिहितः । भोः । यावद् अहं स्नानं कृत्वा देवार्चनं विधाय सरसो निःसरामि । तावत् त्वया नातः स्थानात क्वापि गन्तव्यम् । तथानुष्ठिते ब्रा- 3 मणश चिन्तयाम आस । नूनं देवतार्चनविधेर् ऊर्ध्व माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि । यतो नायम अनुदानपादो मे पृष्ठतः समेष्यति । इति । तथानुष्ठिते राक्षसो व्रतभङ्गभयात् । 11 तत्पृष्ठतो न गतः ॥ 4 अतो ऽहं ब्रवीमि । पृच्छ केन सदा भाव्यम् । इति । अथ तस्य वचनं श्रुत्वा राजा ब्राह्मणान आहृय प्रोवाच । भी ब्राह्मणाः । विस्तनी मे कन्या जाता। तत् किम् एतस्याः प्रतिविधानम् अस्ति । न वा । ते प्रोचुः । देव । shruuytaam। हीनाङ्गी वाधिकाङ्गी वा । भवेद् या कन्यकात्र सा। 12 भर्तुश च स्याद् विनाशाय । स्वशीलनिधनाय च ॥ 71 ॥ या पुनस् विस्तनी कन्या । याति लोचनगोचरम् । पितरं नाशयत्य् एव । सा द्रुतं नात्र संशयः ॥ 72 ॥ तस्माद् एतद्दर्शनं परिहरतु देवः । यदि कश्चिद् एनाम उदाहयति । तत् तस्मै दत्वा देशत्यागेन नियोजयितव्यः । इति । एवं कृते लोकद्वयाविरुद्धता कृता भवति । इति । तेषां तद वचनम 15 आकर्ण्य राजा सर्वत्र पटहघोषणाम आज्ञापयाम आस । यथा । अहो । विस्तनी राजकन्यां यः परिणयति । तस्य राजा सुवर्णलक्षं दत्वा देशत्यागं कारयति । एवम् आघोषणायां क्रियमाणायां 21 प्रभूतकालो व्यतीतः । न च कश्चित् तां परिणयति । सापि गुप्तस्थानसंस्थिता यौवनाभिमुखी स्ण्ज्ज्ञ्ये। atha tavaiva nagare kazcid andho 'sti / tasya ca mantharaka- 24 Page #300 -------------------------------------------------------------------------- ________________ OR. THE BARBER WHO KILLED THE MONKS. Book V. Tale x : Blind man, hunchback, three-breasted princess. नामा यष्टिग्राही कुन्नः सहायो ऽस्ति । ततस् तौ पटहम् आकर्ण्य मिथो मन्त्रयेते । स्पृश्यते ऽसौ पटहो यदि । कन्यका सुवर्ण च लभ्यते । सुवर्णप्राश्या सुखेन कालो व्रजति । अथ कन्यकादोषेण मृत्युर् भवति । तद् अस्य दारिद्र्योत्यक्लेशस्य पर्यन्तो भवति । {उक्तं च । यतः । 8 मन्द 9 लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः प्राणातङ्कः पवनसमता दुःखहानिर् विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचम् आचारचिन्ता पूर्णे सर्वे जठरपिटरे प्राणिनां संभवन्ति ॥ 73 ॥ एवं मन्त्रयित्वान्धेन गत्वा पटहः स्पृष्टः । आह च । अहं तां कन्यां परिणेष्यामि । ततस् तै राजपुरुषैर् गत्वा राज्ञे निवेदितम् । देव केनचिद् अन्धेन पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् । 12 राजा प्राह । भोः । 1 अन्धो वा बधिरो वाथ ' *कुष्ठी वाप्य् अन्यजो ऽपि वा । परिगृह्णातु तां कन्यां । सलक्षां स्याद् विदेशगः ॥ 74 ॥ 287 एवं गच्छति काले विस्तनी कुन्जेन सह विनष्टा' आह च । भोः सुभग । यद्य् अयम् अन्धः कथम् अपि व्यापाद्यते । तद्रावां अथ राजादेशानन्तरम् एव तै राजपुरुषैर् नदीतीरे नीत्वा सुवर्णलक्षं दत्त्वा विस्तनी तेनान्धेन सह विवाहिता । ततो {यानपाचम् आरोथ कैवर्ताः प्रोक्ताः । भोः । I देशान्तरं नीत्वा 18 क्वचिद् अधिष्ठाने सकुन्न पत्नीको ऽयम् अन्धो धारणीयः । तथानुष्ठिते विदेशम् आसाद्य क्वचिद् अधिष्ठाने त्रयो ऽपि ते मूल्येन गृहम् आदाय सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सदा सुप्तस् तिष्ठति । गृहव्यापारं कुन्जः karoti । 15 21 24 Page #301 -------------------------------------------------------------------------- ________________ 288 Book v. THE FRUITS OF RASHNESS%3B Tale x: Blind man, hunchback, three-breasted princess. sukhena कालं नयावः । तद् अन्विषतां वापि विषम । येन तद् दत्वामुं व्यापाद्य सुखिनी भवामि । अथान्येयुः कुन्जेन मृतः कृष्णसर्पः कुवाप्य आसादितः । तं गृहीत्वा प्रहृष्टमनाः स्वगृहम 3 अभ्येत्य ताम आह । सुभगे । लब्धो ऽयं कृष्णसर्पः । तद् एनं खण्डशः कृत्वा चारुवस्तुभिः संस्कृत्यामुष्मै विगतनयनाय । मत्स्यामिषम् । इति कथयित्वा संप्रयच्छ । येन द्राग् विपद्यते । इति । / एवम उक्त्वा भूयो ऽपि मन्थरको हदमार्ग प्रति प्रस्थितः । सापि कृष्णसर्प खण्डीकृत्य सतक्रस्थाल्यां निधाय चुल्लीमस्तकम् आरोप स्वयं गृहव्यापारव्याकुलतया तम् अन्धं सप्रश्रयम् इदम् आह । ' आर्यपुत्र । अहम अद्य तवाभीष्टतमान मत्स्यान समानीय पचन्ती तिष्ठामि । तद् यावद् अहं गृहव्यापारान्तरं करोमि । तावत् त्वं दवी गृहीत्वैतान प्रचालय । सो ऽपि तच छुत्वा प्रहृष्टमनाः 12 सृक्विणी परिलिहन सत्वरम उत्थाय दर्वीम् आदाय तान प्रचालयितुम् आरभत । अथ तान प्रचालयतो विषगर्भबाष्पेण संस्पृष्टं दृष्टिपटलं शनैः शनैर् *अगलत् । सो ऽपि तम् एव गुणं 15 मन्यमानो विशेषेण बाष्पयहणम् अकरोत् । ततः स्पष्टदृष्टिर् यावत् पश्यति । तावत् स्थालीमध्ये कृष्णसर्पशकलानि केवलानि । ततो व्यचिन्तयत् । अहो । किम् एतत् । ममाये मत्स्या- 18 मिषं कथितम् आसीत् । एतानि पुनः कृष्णसर्पशकलानि । तत् तावज जानामि सम्यक् । किं विस्तन्याश चेष्टितम् इदम । किं वा मवधायुष उपक्रमो मन्थरकस्य । उतान्यस्य वा कस्यचित् । 21 एवं स चिन्तयन्न आकारं निगूहयन्न अन्धवत् कर्म करोति । अबान्तरे मन्थरकः समागत्य निःशङ्कम आलिङ्गनचुम्बनादिभिस बिस्तनीम् upabhoktuma upacakrame / andho 'pi sarvam Alokayanna 24 Page #302 -------------------------------------------------------------------------- ________________ OR, THE BARBER WHO KILLED THE MONKS. Book v. 289 Tale x: Blind man, &c. Tale ii : Four treasure-seekers. Colophon and Prasasti. api किंचिच् छस्त्रम् अपश्यन क्रोधान्धः पूर्ववत् समीपं गत्वा मन्थरकं चरणाभ्याम् आदाय शरीरबलसामर्थ्यान मस्तकोपरि * परिभ्राम्य तं विस्तनीहृदये व्यताडयत् । अथ कुब्जकशरीरप्रहारेण 3 तस्यास् तृतीयस्तनो ऽन्तः प्रविष्टः । पृष्ठप्रदेशस्तनस्पर्शात् कुन्नकः प्राञ्जलतां गतः ॥ / अतो ऽहं ब्रवीमि । अन्धकः कुन्नकश च । इति । सुवर्ण- 6 सिद्धः प्राह । भोः । सत्यम् एतद् अभिहितं त्वया । दैवानुकूलतया सर्वत्र कल्याणं संपद्यते । परं तथापि पुरुषेण दैवम् अङ्गीकृत्य नयो न त्याज्यः । यथा त्वया मम वाक्यम् अकुर्वता त्य्क्त्ः। एवम उक्त्वा *सुवर्णसिद्धस तम अनुज्ञाप्य स्वगृहं प्रति प्रतिनिवृत्तः ॥ इति ॥ समाप्तं चेदम अपरीक्षितकारिता नाम पञ्चमं तन्त्रम् । यस्यायम् aadyshlokH। 12 कुदृष्टं कुपरिजातं । कुकृतं कुप्रीक्स्सित्म्। तन नरेण न कर्तव्यं । नापितेनेह यत् कृतम् ॥ 5 ॥ एतत्समाप्ती समाप्तं *पञ्चतन्त्रापरनामकं पञ्चाख्यानक niitishaastrm। कथान्वितं सत्कविसूक्तयुक्तं । श्रीविष्णुशर्मा नृपनीतिशास्त्रम् । चकार येनह परोपकारः । स्वर्गाय जायेत बुधा वदन्ति ॥ 1 ॥ श्रीसोममन्त्रिवचनेन विशीर्णवर्णम आलोक्य शास्त्रम अखिलं खलु पञ्चतन्त्रम् । श्रीपूर्णभद्रगुरुणा गुरुणादरेण संशोधितं नृपतिनीतिविवेचनाय ॥ 2 ॥ प्रत्यक्षरं प्रतिपदं । प्रतिवाक्यं प्रतिकथं प्रतिश्लोकम् । श्रीपूर्णभद्रमूरिर् । विशोधयाम आस शास्त्रम् इदम् ॥ 3 ॥ यद् यत् किंचित् क्वचिद् अपि मया नेह सम्यक् प्रयुक्त, तत् क्षन्तव्यं निपुणधिषणैः क्षान्तिमन्तो हि सन्तः । *श्रीश्रीचन्द्र प्रभपरिवृढः पातु मां पातकेभ्यो यस्याद्यापि भ्रमति भुवने कीर्तिगङ्गाप्रवाहः ॥ 4 ॥ mandi 27 Pp upa vasa 21 Page #303 -------------------------------------------------------------------------- ________________ Book V. THE FRUITS OF RASHNESS. Prasasti. स्मार्तं वचः क्वचन यत् समयोपयोगि प्रोक्तं *समस्त विदुषां तद् अदूषणीयम् । सोमस्य मन्मथविलासविशेषकस्य किं नाम लाञ्छनमृगः कुरुते न *लक्ष्मीम् ॥ 5 ॥ प्रत्यन्तरं न पुनर् अस्त्य् अमुना क्रमेण कुत्रापि किंचन जगत्य् अपि निश्चयो मे । किंत्व * आद्य सत्कविपदाचतबीजमुष्टिः * सिक्ता मया मतिजलेन जगाम वृद्धिम् ॥ 6 ॥ चत्वारोह सहस्राणि । तत्परं षट् शतानि च । ग्रन्थस्यास्य मया मानं । गणितं लोकसंख्यया ॥ 7 ॥ *शरबाणतरणिवर्षे । रविकरवदि फाल्गुने तृतीयायाम् । जीर्णोद्धार वासी । प्रतिष्ठितो ऽधिष्ठितो विबुधैः ॥ 8 ॥ vasa vasa 290 3 6 9 ar 12 Page #304 -------------------------------------------------------------------------- ________________ A BRIEF GLOSSARY ipw). These are marked stor (*) in pw, as being not our words in that Tus is restricted to three classes of words : 1. Words which are not given at all in the minor St. Petersburg Lexicon (=pw). These are marked by me with a dagger (+). 2. Words marked with a star (*) in pw, as being not quotable; or words used in a certain meaning (marked with a star), for which words in that meaning no occurrence was quotable. These words or these meanings are marked by me with a star. 3. Words which are given in pw as imas eipnueva, or as rare words. Some grammatical irregularities have been added. 31977, law, 125, 23. 37fHug, see iftafak. *agaru, same as aguru, Amyris Agallo- | 37791, +friendly reception, shelcha, 46, 5. ter, 164, 6. 31977, n. of a tree, 81, 3 (cp. Jataka I, Brasiga, incorrect passive for active 331, 20). voice, 205, 24. trashetari, see them. | tornaafa, an asoka-roll, a kind of targata:, 285, 21 not bathed ? #319 sweetmeats, 81, 14. pw has ' *3741Grau:, 286, 5 without having qaraiat f. ein best. Gericht Gal.' bathed my feet ? IIermann Jacobi Schiefner, Melanges asiatiques tires says that in Marathi both GYTT and du Bull, de l'Ac. Imp. des Sciences GUTU mean spring tide, and the de St-Petersbourg, tome vii, p. 720, extraordinary flow at the equi last line, mentions & sweetmeat noxes; for 351, pw, Nachtrag 5, Kummerloswender', giving the gives from Hemacandra's Parisista Tibetan equivalent in the footnote. parvan I, 223 the signification 'uber. This would point to a Sanskrit word gehend vor Freude (Augen). azokavartina. But as sweetmeats in STUCIT, side-door, 210, 22. India are often put in the form of a 31497a, see tattuta. varti, I suppose that vartina is a blunder But Jacobi thinks it impossible to separato our anuddhinapada from Guzerati udhanapaya, unsteady, eccentric, odd (Parisistap. I, 223 he translates uddhanalocana with verwirrten Blickes). Moreover, ho calls my attention to the popular belief prevailing among the Hindus, that bhutas and raksasas have their foot turned backwards (cp. o. g. Crooke, Pop. Rel., p. 149; Mary Frere, old Deccan Days, p. xv). But I can see no good sense in our passage with this explanation. Page #305 -------------------------------------------------------------------------- ________________ 292 A BRIEF GLOSSARY for af. My friend, Mr. F. W., sweet, melodious, 181, II. Thomas, informs me that the begin ara, a word of unknown mean. ning of the Tibetan equivalent, viz. ing. Tantrakhyayika has kakaravah. smya (or mya). nan. med., is the 4, 21. regular equivalent of asoka, and sgyur vart. ta, inner room of a prison, 120, 19. Cp. Pali ovaraka, above, p. xlvi f. fag, a word of unknown meaning, taken from the Tantrakhyayika. 4, 21. fff for f, 286, 24. ter (so also Hamb. MSS.), horses' stable? 276, 15. Cp. tuf. as, asti, with sam, tto be indeed (pw sein, geben, existieren SARVAD. 9, 15), 133, 29; 140, 21. asyyanta (vara), going to the very bones, i. e. implacable, 280, 7. *ch, misfortune, 212, 22. , satiety, 78, 19. 3g, an official, 179, 33. 13ggfz(op. Tantrakhyayika, whence this word is taken), she-devil rain, with fa, suppose, 248, 25. i. e. excessive rain, 34, 15. krimayogAt kramAt, in course of time, tafafafa, mulberry tree (ep. Hertel, gradually (pw Reihenfolge), Wiener Zs. f. d. Kunde des Morgenl., 122, 9. XX, 402 f.), 101, 15. ff, limb, 218, 21; 221, 16. (In the Tantrakhyayika asaMjAtakiya occurs twice in the sense of asaMjAtapakSa, whose wings had not yet grown, and as a variant of that word.) , the roof of a house (Apte), 148, 15. duSita horripilatod, in satatoduSitaMgAca 24, 12, and pulako suSitazarIra 215, 22 (pwu n. Haarstraubung). quift, bearing (another's form or shape), 55, 11. tu, dwelling in a house dur ing the rainy season, 137, 2. a, the Doer, ta genius who regulates fate (properly the representative of acting man), 157, 21; 158, 13; 162, I. II. Cp. vidhAtu. karman. Deed, tthe personified deeds which a man has performed in previous existences, 157, 24; 158, 16; 162, 3. 13 | kUtika or kRtikA, some malignant winged creature, 190, 15. with 3, 90, 20; 231, 20. See the forthcoming English translation and the variants. f, some bird, 192, 14. 16; 193, 197, 3 = khiyate ( araghaTTa), to set in motion (s Persian wheel), 244, 18. According to Jacobi, this seems to be a metaphorical expression. Guzerat khedavum means to till, to cultivate; to navigate. The Persian wheel is set in motion by an ox under the superintendence of a man. The man, so to say, 'ploughs with the Persian wheel.' + goSTikakarma (wrong form for goSThika), work or trade for a company, 262, 18; 263, 2. Ta, neuter (also in Hamb. MSS.) Page #306 -------------------------------------------------------------------------- ________________ A BRIEF GLOSSARY 293 mouthful, food, 233, 1 (=stanza ufa), to become wholly bad, IV, 20). hostile to, 59, 3. * Totata, ta sort of spice (pw eine t, anus, 2, 9; 53, 10. best. Verbindung von vier Stoffen), AT fou, dear to the gods, as 81, 14. title of a king, and, by pun, stupid candramatI, n. pr., prakrtism for candra- | (Hemacandra, Parisistaparvan II, aat, 148, 4. 374, and pw s.v. raifta), 104, 2. with 4, caus., + deceive, dupe, 80, dhA with A; vacanama, approve, 165, 2 22. (The Tantrakhyayika has T (or confused with 31UT?); - ofa, evidently in the same sense, 97, assume (confused with 31in tale IV, ii.) ett?), 284, 12. to hea, soiled by foot-steps, | 140, 24 (pw Afefta besudelt Tya, wrong form occurring in Jain BALAR. 153, 5). works for 759, 227, 20. fefiftant, 21, 4, and tferrat, 20, 20, T with fa (this reading, only with A sort of cucumber. a blunder: vinastah, also in Hamb. yait, fire-place, 288, 8, MSS.), p. p.,=itafqatsi (atalana, t a (pw GAUT.), cloth, 75, 23. erasi) gaat,+ destroyed her chastity, sinned (carnally), 287, 23. taffaqTETT, see ATT. affia, one who says there is not', *He, shrub, bush, 170, 10, +a Jain (according to a gloss in MS. ta, prakrtism for an, 39, 23 (? see bh), 55, 17. T); 150, 17; 235, 2. *nisrAvaka (IISS. nizrAvaka), the scum with for g with sra, descend, of boiled rice, 260, 24. prakrtism (cp. e. g. Jacobi in his , five or six, 76, 10. Preface to Hemacandra's Parisista toztat, a species of cucumber (pw parvan, p. 9), 93, 12; 134, 11. *uztait and a few), 100, 28. fufa (ofinfat) for fra, 271, 23. qua, viaticum, 81, 3. dAti, gift, offering, in SaNmAsAntapi az with FA, S = PA. 91CTIUT (most MSS. TRIT), tufrat, shelter (r. TT, formed like 199, 22 (pw only aicifa). fret; cp. 73re T), 235, 5. tet, frog, MSS., 222, 13; 223, 14.. ' parivartakam for parivartam (Whitney, Perhaps this form belongs to the $ 995 b), turning round, 68, 2. author, as u and a are confounded in some other cases (alma, 3777; *oftere, refuge (reading of the original cp. gue), not only in our text, but Pancatantra pratizraya), 66, 5. also in other MSS. of North-Western of belonging to one's party, tan ally ? 232, 10. try with oft (ex conj., MSS. afce-l gangfuauit, see tegraa. Pa Indiin other MSS. of our text, but Page #307 -------------------------------------------------------------------------- ________________ 294 A BRIEF GLOSSARY 13. #ge with 37a, to diminish (v. n.)-cp. HTUT, +same as tifout, a modificaglosses in MSS. bh and V-82, 18. tion of a musical mode (pw *eine ( Tarrafa a), stirring bestimmte Ragini), 271, 23. up (misfortune), 271, 6. HT#? (pw ein best. Raubvogel APAST.; afauce, echo, 207, 14. Apte: a cock; a vulture), 180, pratyAdarza, confounding example or | lesson (afta: in the same pada caus. with fruft, reflect, 231, 26. shows that it is not a false Hu, ta mortal being elephant), 186, 8. reading for pratyAdeza, as pw takes it to be), 203, 23. tafaa, see tuh . tugn, tripping gait? 141, 12. mahattama, +same as guru, an elderly relative, 106, 1. nay, chief justice P (so pw), 180, 2. TATTO(MSS.mathapatya; Whitney, TUTT ATU, having become (!) 8 1211 a) the state or dignity of an excellent son, 107, 15. prior of a monastery, 136, 4. Te in acuta, tan aerial root, tuo , Lord of sacrifice, i. e. gold 284, 6. (apparently a slang expression like ATTg, an official who pays by order E U , q. v.), 25, 15. of the king? (pw Anweiser; Buhler, utfarar, skilful, cunning (see pw s. v. chief justice), 180, 2. ut 1 h), 154, 5. fry, see arai fra. 5a, '& round ball of sugar, wheat a1, *fem., arm, 99, 24. or rice-flour, ghee, and spices' fag, hole, cavern, used as + masculine (Apte), 81, 14. in address, 218, 15, whereas in the following line it has the usual lala with simuda, jump, shake the body up, 87, 19. gender. buTa (Prakrt voDa and vIDiyaH, Leu. luNTha with uda (best ISS. ullaMThitAnAma; mann, ZDMG., LVII, 605, note), cp. a ), + to search thoroughly cut, rent, torn (in n. pr. azau), in order to plunder (pw 7, 372 134, 26, &c. quotes Damayantikatha 108), 120, 7. Tact , gold, money (from the T3, +referring, belonging to his family, inflicted upon his family, Tantrakhyayika), 110, 12. Cf. OT 279, 17. AZETTE, see tutta. bhagavadviditam, adv., at sight of the + vaNijArakasArtha (ISS. vaNijjArakadeg and Holy One (pw fafaa, mit Wis- afuratta), a commercial carasen, --von), 96, 6. van, 73. 14. afgiTa, as Jacobi Hapa, thaving favourable pros- informs me, is an obvious Sanskrit pects (op. Hany 3 in pw), 225, 27. ization of Guzerati vanajaro, a HEITS, +having smeared his body travelling merchant who carries for with ashes, 21, 10. sale goods in a caravan.' Page #308 -------------------------------------------------------------------------- ________________ A BRIEF GLOSSARY 295 vikrApayiSyati, fut. caus. krI with vi | sattA in chinnaratnasattAsaMzayaH, existence, (pw *#afa), 63, 11, + presence, 121, 6. taw with a caus., to scatter, waste | RA, tsweet thing, milk (cp. pw (money), 3, 10. Autti, adj. f. wohlschmeckende vidhAtR, same as kartR, 4. ., 162, 21, 22. | Milch gebond), 255, 5. aw, wrong but customary spelling of FIETT, ta wrong Sanskritization of our MSS. for vainya, patron. of vena. | Prakrt saMpahAra, Skt. saMpradhAra (for (King Vena or Vena was killed by saMpradhAraNa or gNA), deliberation, the sages, who by rubbing the arm 166, 2; 184, 5. of the corpse produced from it King TT, destroying, 164, 12. Psthu-our au), 227, 17. trafraue SATT:, 258, 25. RTA, *the Indian cuckoo, 180, 13. Perhaps having received the advice (Perhaps some distinct species of of a promise to take the vow (of this bird is intended in our passage, chastity) in his youth. I take as the artfair is mentioned before in sakamArika as a wrong formation for the same compound.) saukumAraka, adj. abhigraha, vow, pw zravaNa, same as zramaNa, in nagnathavaNa, Nachtr. 2. But this explanation is wandering Digambara ascetic, very uncertain. Finfrafaus 103, 24. is perhaps a technical expression. 799, id., 102, 24; 103, 4; 107, 16. ferat, same as afra, a small tag, 181, 22. Jacobi informs me shovel, small spade, or, small that this word is not an equivalent pickaxe, 140, 22; 142, 1. of art, and that in the Sa. , *masc., string (or is Prakrtism maraiccakaha a que farig is men. for an, q. v.), 39, 22 f. tioned, whose principal aa seems to Tutustaafaa, see n . have been to avoid all the products sthagikA (Prakrt thayA , Jacobi, Ausg. of the cow: TTFFFUTEBA fay Erzahlungen, glossary, p. 114, etwa ufafrutaat. "Knappsack"'), betel-box, 69, 12. sikRt , wrong spelling of our author | at, trug (of an elephant), 185, 12. _for zat (pun with asakRt), 56, 12. | mga, vocative case of a Prakrt word, teatgreat7, see fagfaa. my (female) friend, 148, 8. Page #309 -------------------------------------------------------------------------- ________________ Page #310 -------------------------------------------------------------------------- ________________ परिशिष्ट । पचतन्त्रक गतश्लोकानां सूची । / 256 275 163 41 163 226 58 अकारणाविष्कृतवैरदारुणाद् अकालचर्या विषमा च गोष्ठी अकुलीनोऽपि मूर्योऽपि अकृते ऽप्युद्यमे पुंसाम् अकृपणम् अशठम् अचपलं अकृत्यम् मन्यते कृत्यम् अकृत्यं नैव कृत्यं स्यात् अकृत्वा पौरुष या श्रीः अग्निहोत्रफला वेदाः अघटितघटित घटयति अजातमृतमूर्खेभ्यो अजा इव प्रजा मोहाद् अत्यच्छ्रिते मन्त्रिणि अत्यादरो भवेद् यत्र अत एव हि वाच्छन्ति अतितृष्णा न कर्तव्या अतिसंचयलुब्धानां अतिलोभो न कर्तव्यो अर्थस्योपार्जनं कृत्वा अथ ये संहता वृक्षाः अथ कृष्णा दिशः सर्वा अथ तस्य तरोः स्कन्धे अर्थानाम् अर्जने दुःखम् अर्थेन बलवान् सर्वो अर्थेन t विहीनस्य अर्थरर्था निबध्यन्ते अद्यप्रभृति देहं स्वं अदेशकालज्ञम् अनायतिक्षम अधिगतपरमार्थान् पण्डितान अन्तःपुरचरैः साधु अन्तःसारैरकुटिलैः अन्तर् विषमया येता अन्तगूढभुजंगमं गृहम् अन्त्यजोऽपि यदा साक्षी अन्त्यावस्थोऽपि बद्धो अन्यथा शास्त्रगर्भिण्या अन्तःस्थेनाविरुद्धेन । अन्धकः कुज्बकश् चैव अन्धो वा बधिरो वाथ अनंतपारं किल शब्दशास्त्र 139 अनभिज्ञो गुणानां यो अनागतविधाता च 161 अनागतं भयं दृष्ट्वा 242 अनारम्भो हि कार्याणां अनागत यः कुरुते स शोभते 162 अनागतवतीं चिन्ताम् । अनिर्वेदः श्रियो मलं अनिच्छन्तोऽपि दुःखानि अनिश्चितैरध्यवसायभीरुभिः अनुयुक्ता हि साचिव्ये 115 अनृतं साहसं माया 242 अनेकदोषदुष्टोऽपि 138 अनेकयुद्धविजयी 155 अनेन सिध्यति ह्येतन् 261 अप्युत्कटे च रौद्रे च 156 अपकारिषु मा पापं 178 अपवादो भवेद् येन 201 अपसारसमायुक्त अपरीक्षितं न कर्तव्यं अप्रधानः प्रधानः स्यात् 143 अप्रमादश् च कर्तव्यस् 143 अप्रणाय्योऽतिथिः सायं अपृष्टेनापि वक्तव्यं अपायसंदर्शनजां विपत्तिम् 193 अप्राप्तकालं वचनं अपि स्वल्पमसत्यं यः अपि कापुरुषो भीतः अपि संमानसंयुक्ताः 31 अपि प्राणसमानिष्टान् 100 अपि प्राण्यपि कुर्वाणो 111 अप्रियस्यापि वचसः 123 अपूज्या यत्र पूज्यन्ते 163 अपूजितो अतिथिर् यस्य अपृष्टस् तस्य तद् ब्रूयाद् 196 259 201 23 204 8 59 209 228 Page #311 -------------------------------------------------------------------------- ________________ 177 195 264 101 239 12 AA 247 219 16 148 185 78 "A" आकारैरिङ्गतैर् गत्या आकीर्णः शोभते राजा आगतश् च गतश् चैव आत्मनः शक्तिमद्वीक्ष्य आत्मनो सुखदोषेण आदावत्युपचारचाटु आदित्यचन्द्रावनिलोऽनलश् च आदित्यचन्द्रावनिलोऽनलश् च आदौ चित्ते ततः काये आपदं प्राप्नुयात् स्वामी आपदि येनोपकृतं आपदि येनोपकृतं आपातमात्रसौन्दर्य आयाति स्खलितैः पादैर् आयासशतलब्धस्य आयुः कर्म च वित्तं च आराध्यमानो नृपतिः प्रयत्नाद् आरोप्यतेऽश्मा शैलाग्रं आवर्तः संशयामानविनयभवनं आस्तां तावत् किमन्येन आसन्नमेव नृपतिर् भजते आसने शयने याने . आहरन् अपि न स्वस्थो 90 231 * 109 155 अभ्यक्तं रहसि गतं अभियुक्तो बलवता अभिनवसेवकविनयैः अभिमतसिद्धिरशेषा अम्भसा भिद्यते सेतुस् अमित्रं कुरुते मित्र 'अमृतं शिशिरे वह्निर अयशः प्राप्यते येन अयं दूतार्थसंक्षेपः अरण्यरुदितं कृतं शवशरीरम् अरक्षितारं राजानं अरितोऽभ्यागतो भृत्यो अव्यापारेषु व्यापार अव्यवसायिनम् अलसं अवध्यो ब्राह्मणो बालः अवध्यं वाथदाऽगम्यम् अवश्यगत्वरैः प्राणैर अवस्कन्दप्रदानस्य अविदित्वात्मनः शक्तिं अविदित्वात्मनः शक्ति अविरलमप्यनुभूताः अविश्वासं सदा तिष्ठेत् अश्वः शस्त्रं शास्त्रं अश्वः शस्त्रं शास्त्रं अश्रृण्वन्न् अपि बोद्वव्यो अशोच्यानीह भूतानि असमैः समीयमानः असंशयं क्षत्रपरिग्रहक्षमा असत्याः सत्यसंकाशाः असहयान्यपि सोढानि असंदधानो मानान्धः असहायः समर्थोऽपि असंप्राप्तरजा गौरी असाधना वित्तहीना असाधना वित्तहीना अहितहितविचारशून्यबुद्धेः अहिंसापूर्वको धर्मो अज्ञानाज ज्ञानतो वापि 139 170 179 90 इक्षोरग्रात् कमशः . इच्छति शती सहस्त्र ईश्वरा भूरिदानेन 125 152 175 178 213 126 173 6 उक्तो भवति यः पूर्व उच्छेद्यमपि विद्वांसो उत्क्षिप्य टिट्टिभः पादौ उत्साहसंपन्नमदीर्घसूत्रं उत्साहशक्तियुतविकम उत्साहशक्तिसंपन्नो उत्पततोऽप्यन्तरिक्ष उत्तराद् उत्तरं वाक्यम् 179 88 154 154 176 171 191 168 Page #312 -------------------------------------------------------------------------- ________________ 252 उत्तमं प्रणिपातेन उत्तिष्ठ क्षणमेकमुद्वह सखे 262 एवं विलप्य बहुशः 7 157 186 143 ऐश्वर्यवन्तोऽपि हि निर्धनास् ते 131 252 "औं" 40 औत्सुक्यगर्भा भ्रमतीव दृष्टिः 251 उदीरितोऽर्थः पशुनापि गृहघते उद्यमेन हि सिध्यन्ति उद्धृतेष्वपि शस्त्रेषु उन्नम्योत्रम्य तत्रैव उपकाराद् धि लोकानां उपकारिषु यः साधुः उपेक्षितः क्षीणबलोऽपि शत्रुः उपदेशो न दातव्यो उपवेशप्रदानृणां उपनतभयैर यो यो मार्गों उपार्जितानामर्थानां उपायेन हि तत् कुर्याद् उपायं चिन्तयेद् विद्वान् उशना वेद यच छास्त्रं ऊष्मा हि वित्तज वृद्धि 'ऋ'" "क" 252 कः कालः कानि मित्राणि 220 3 कण्टकस्य च भग्नस्य कर्तव्यमेव कर्तव्यं कर्तव्यः प्रतिदिवस प्रसन्नचित्तः 34 111 30 136 ऋण शेषमग्निशेषं ऋतुमत्यां तु तिष्ठन्त्यां "e" 225 214 18 कर्तव्यान्येव मित्राणि कथान्वितं सत्कविसूक्तयुक्तं कनकभूषणसंग्रहणोचितो कपीनां वसयाश्वानां कम्पमानमधोऽवेक्षी कमलमधनस त्यक्त्वा पानं क्रमाद् वैतसवृत्तिस् तु करसादोऽम्बरत्यागस् कल्पयति येन वृत्तिं कलहान्तानि हम्याणि 182 48 एक एव हितार्थाय एक नाम जडात्मकस्य मुषितं एक भूमिपतिः करोति सचिव एकमुत्कण्ठया व्याप्तम् एकस्य जन्मनोऽर्थे एकस्य दुःखस्य न यावदन्तं 58 47 40 क्लेशस्यागम् अदत्त्वा क्व स दशरथः स्वर्गे भूत्वा 171 क्व गतो मृगो न जीवति एकस्याप्यतिचेरनं एकाकिनि वनवासिन्य एका प्रसूयते माता 203 5 करिचत् क्षुद्रसमाचारः कार्कश्यं स्तनयोर् दृशोस् 229 259 काकमांस तथोच्छिष्टं काके शौचं द्यूतकारेषु सत्यं 242 127 एकाकी गृहसंत्यक्तः एकेनापि सुधीरेण एकोदरा: पृथग्ग्रीवा एको भावः सदा शस्तो एकोऽपि कोऽपि सेव्यो यः एतदर्थे कुलीनानां एता हसन्ति च रुदन्ति च 179 180 कार्तिके बाथ चैत्रे वा कायः संनिहितापायः कार्याण्यर्थावमर्देन कार्याकार्यमनार्यैर् कार्याण्युत्तमदण्डसाहसफलान्यू कारणान् मित्रतामेति कारुण्यं संविभागश च 79 31 एताः स्वार्थपरा नार्यः एवं मनुष्यमप्येक 274 178 कालातिक्रमणं वृत्तेर् एवमुक्त्वा स धर्मात्मा एष शाकनिकः शेते एहघागच्छ समाविशासनमिदं "ऐ" 203 204 201 135 164 170 70 58 123 163 165 289 = 99226888832 11 279 32 74 175 28 278 264 227 35 200 31 79 19 177 172 58 59 100 131 130 22 Page #313 -------------------------------------------------------------------------- ________________ 42 108 235 59 134 171 164 171 187 175 124 152 179 168 74 कालो हि सकृदभ्येति 198 | कोऽतिभारः समर्थानां कालिन्द्याः पलिनेन्द्रनीलशकलश्यामाम्भसो 751 को गत्वा यमसदनं काले यथावदधिगत को गृह्णाति फणमणिं काव्यशास्त्रविनोदेन 167 | को धीरस्य मनस्विनः स्वविषयः कासी विवजयेच चौर्य 271 | कोपप्रसादवस्तूनि किमशक्यं बुद्धिमतां । कौशेयं कृमिजं सुवर्णम् किं करिष्यति पाण्डित्यम् क्षणिकाः सर्वसंस्कारा किं क्रन्दसि निराक्रन्द क्षते प्रहाराः प्रपतन्ति तीव्रा किं गजेन प्रभिन्नेन । क्षान्तितुल्यं तपो नास्ति किं चन्दनैः सकपुरैस् क्षीयते नोपभोगेन किं चिन्तितेन बहुना 163 क्षुद्रमर्थपतिं प्राप्य किं तया क्रियते धेन्वा किं पौरुषं रक्षति येन नार्तान् । खनन्न् आखुबिलं सिंहः किं भाषितेन गुरुणा 84 किं भक्तेनासमर्थेन क्रियाधिकं वा वचनाधिकं वा गच्छ दूरस्मपि पण्डितं जनम् गतवयसामपि पुंसां क्रियासु युक्तैर् नृप चारचक्षुषो गन्धेन गावः पश्यन्ति क्रि शक्यं सुमतिमतापि तत्र कत् गल्लोपान्ते. सचिरनिभृतं वारि कुकृतं कुपरिज्ञातं गवाशनानां स वचः श्रृणोति कुदृष्टं कुपरिज्ञातं 257 कुदृष्टं कुपरिज्ञातं गावं संकुचितं गतिर विगलिता 289 ग्रासादर्धमपि ग्रासम् कुपुत्रोऽपि भवेत् पुंसां ग्रीष्मातपतप्तोऽपि हि कुब्जस्य कीटखातस्य गणवानप्यसन्मन्त्री कुलपतनं जनगहा~ गणवन्मित्रनाशेन कुलं च शीलं च सनाथता च कूर्मसंकोचमासाद्य गुणाः संख्यापरित्यक्तास् करो लुब्धोऽलसोऽसत्यः गुणेषु रागो व्यसनेष्वनादरो कृत्यं देवद्विजातीनाम् गुरुशकटधुरंधरस् कृत्स्नामपि धरां जित्वा गुरोरप्यवलिप्तस्य गुरुरग्निर् द्विजातीनां कृत्वापराधं नष्टः सन् गुरुणां नाममात्रेऽपि कृतशतम् असत्सु नष्टं कृतनिश्चयिनो वन्द्यास् गुरोः सुतां मित्रभाया गृधेणापहृतं मांसं कृतान्तविहितं कर्म गृहक्षेत्रविवादेषु कृतान्तपाशबद्धानां 127 गोष्ठिककनियुक्तः कृत्रिमं नाशमायाति 131 कृते प्रतिकृतं कुर्याद् 281 कृते विनिश्चये पुंसां चटिका काष्ठकूटेन कृमयो भस्म विष्ठा वा चत्वारीह सहस्त्राणि कोऽर्थान प्राप्य न गर्वितो चतुर्थोपायसाध्ये तु 117 205 137 84 101 132 134 226 38 66 182 148 250 Oh 189 263 45 89 290 176 Page #314 -------------------------------------------------------------------------- ________________ चन्दनतरुषु भुजंगा चन्दनादपि संभूतो चल एकेन पादेन चारणैर् वन्दिभिर नीचैर चित्रचाटुकरैर् भृत्यैर् चितिकां दीपितां पश्य चिरं दग्धोऽनवान् स्तनभरनता छायासुप्तमृगः शकुन्तनिवर् छित्वा पाशमपास्य कूटरचनां "ज" ज्वाला शतरुद्धाम्बरम् जननीमनो हरति जातवती जम्बुको हुयुद्धेन जम्बको हडयुद्धेन जल्पन्ति सार्धमन्येन जातमात्रं न यः शत्रु जातः पुत्रोऽनुजातश् च जातेति कन्या महतीह चिन्ता जानम् अपि नरो दैवात् जीवन्तोऽपि मृताः पञ्च जीवेति प्रब्रुवन् प्रोक्तः जीर्यन्ति जीर्यतः श्रोत्रे ज्ञानं चक्षु न तु हक् ज्ञानं मददर्पहर "त" त्यक्ताशु चाभ्यन्तरा येन त्यजन्ति मित्राणि धनेन हीनं त्यागिनि शूरे विधि च त्वया सह मयावश्यं तत्र युक्तं प्रभो कं त्रयः स्थानं न मुञ्चन्ति तत्र दावानलं दृष्ट्वा ततः संत्रस्तहृदयः ततस् तद्वचनं श्रुत्वा तत् तथा साध्याम्येतच ततस् तं लुब्धको द्दष्ट्वा ततो यष्टिं शलाकां च 71 113 12 274 102 198 60 126 141 51 239 70 281 151 101 ततो दिव्याम्बरधरा तलवद् दृश्यते व्योम तस्याः कृते बुधः को नु तस्मान् न स्यात् फलं यत्र तस्माद दर्ग दृढं कृत्वा 68 तस्मात् त्वं द्वेषमुत्सृज्य तस्य तद् वचनं श्रुत्वा तस्माद विवाहयेत कन्यां 84 51 22 33 18 44 तिर्यञ्च पुरुषं वापि तिरश्चामपि यत्रेदृक् 108 तस्मात् सर्वप्रयत्नेन तस्मात् सर्वप्रयत्नेन 204 201 202 तस्मात् स्यात् कलहो यत्र तानीन्द्रियाण्यविकलानि तावद भयस्य भेतव्यं तावज् जन्मापि दुःखाय तावत् प्रीतिर् भवेल् लोके तावत् स्यात् सर्वकृत्येषु तावदेव प्रधानं स्यात् 8 तुलां लोहसहस्त्रस्य तुलां लोहसहस्त्रस्य तिस्त्रः कोट्यो ऽर्धकोटी च तिष्ठन् यो मध्यगो नित्यं तीक्ष्णोपायप्राप्तिगम्योऽपि तृणानि नोन्मूलयति प्रभञ्जनो तृणानि भूमिरुदकं तृष्णे देवि नमस्तुभ्यं ते जयन्ति जिना येषां तेनापि च वरो दत्तो "द" 153 225 72 तं यो यमदूताभं 177 ददाति प्रतिगृह्णाति 35 ददाति प्रतिगृह्णाति दन्तस्य निष्कोणकेन राजन् द्वंद्वालापस भेषज दयितजनविप्रयोगों 203 द्रव्यप्रकृतिहीनोऽपि 203 दर्शितभयेऽपि धातरि 204 | दंष्ट्राविरहितः सर्पो 204 125 153 175 178 202 203 214 221 248 278 144 39 70 133 161 274 195 173 204 178 226 114 116 15 26 152 258 44 9 133 230 10 7 170 8 12 143 Page #315 -------------------------------------------------------------------------- ________________ 154 155 3. 202 204 246 102 43 201 77 154 143 222 188 152 155 219 दातारोऽप्यत्र याचन्ते दानेन तुल्यो निधिरस्ति नान्यः दारेष किंचित् पुरुषस्य वाच्यं दारिद्यात् पुरुषस्य बान्धवजनो दारिद्यरोगदुःखानि दावाग्निनेव निर्दग्धा दिक्षु भूमौ तथाकाशे द्विगुणं त्रिगुणं वित्तं द्विजिह्वम् उद्वेगकरं द्विधाकारं भवेद् यानं द्विपाशीविषसिंहाग्नि द्विषद्वेषपरो नित्यम् द्वीपादन्यस्मादपि दुःखमात्मा परिच्छेत्तुम् दुर्जनः प्रकृतिं याति दुर्जनगम्या नार्यः दुर्दिवसेऽसितपक्षे दुर्मवान् नृपतिर विनश्यति दुर्मन्त्रिणं कम्पयान्ति न नीतिदोषाः दरधिगमः परभागो दर्दिवसे घनतिमिरे दूत एव हि संदध्याद् दूतं वा लेखं वा दूरस्थामपि येन पश्यसि मनः दूरादुच्छ्रितपाणिरार्द्रनयनः दूरायातं पथश्रान्तं देववशादुपपन्ने देशं कालं कार्य देशानामुपरि क्ष्मापा दौर्भाग्यायतनं धियोऽपहरणं द्वैधीभावसंश्रितस् त्वं "ध" धनदस्य तथैव वज्रिणः धन्यास् तात न पश्यन्ति धनवान् दुष्कुलीनोडुपि धर्मबुद्धिरबुद्धिश् च धर्मसत्यविहीनेन धर्षणा मर्षयेद् योऽत्र धैर्य हि कार्य सततं महद्विः 221/न 89 60 160 न कस्यचित् कश्चिदिह प्रभावाद् - 144 नकः स्वस्थानमासाद्य न कार्यमद्य मे नाथ न किं दद्यान् न किं कुर्यात् न कुर्यान् नरनाथस्य नखिनां च नदीनां च नग्नः श्रवणको दग्धः न गजानां सहस्त्रेण न गृहं गृहमित्याहुर् न गोप्रदानं न महीप्रदानं न चैतन् मन्तव्यं भवता m तथा बाध्यते लोके । न तथा करिणा यानं न ताद्दग जायते सौख्यम् न ते किंचिदकर्तव्यम् न ददाति यो न भुक्त न दीर्घदर्शिनो यस्य न दुर्जनो वैरमिति प्रकुप्यति 210 न दैवमिति संचिन्त्य न पूजयति यो गर्वाद् न पृच्छेद् गोत्रचरणं न बध्यन्ते हचविश्वस्ता न भक्त्या कस्यचित् कोऽपि नमति विधिवत् प्रत्युत्थानं 228 न मनुष्यप्रकृतिना 67 न मया तव हस्ताग्रं न मे धनुर् नापि च बाणयोजनं 145 न यस्य चेष्टितं विद्यान् न यज्वानोऽपि गच्छन्ति न यत्रास्ति गतिर वायो न यत्र शक्यते कर्तु 124| नयादपेतं प्रवदन्ति युद्ध 133 |न योजनशतं दूरं 152 | नरपतिहितकर्ता द्वेष्यतां याति लोके नरकाय मतिस् ते चेत् नराधिपा नीचमतानुवर्तिनो 279 नराणां नापितो धूर्तः 55 | नरेन्द्रा भूयिष्ठं गुणवति जने 228 48 115 124 137 138 69 179 80 269 253 152 109 17 136 176 Page #316 -------------------------------------------------------------------------- ________________ 132 257 96 174 226 184 / निर्द्रव्यो ह्रियमेति हीपरिगतः निपानमिव मण्डूकाः । निमित्तमुद्दिश्य हि यः प्रकुप्यति । निर्विशेषं यदा स्वामी 227 निःस्पृहो नाधिकारी स्यान् निस्त्रिंशं हृदयं कृत्वा नि: सर्पे बद्धस वा नीतिशास्त्रार्थतत्त्वज्ञो नूनं तस्यास्यपुटे नूनं मम नृशंसस्य । नृपः कामासक्तो गणयति न कार्य नृपदीपो धनस्नेहं 154 नैतन् मित्रं यस्य कोपाद बिभेति नैवं कश्चित् सुहृत् तस्य नोन्मयूखेन रत्नेन नोपकारं विना प्रीतिः 71 113 60 203 48 201 202 100 133 66 नवनीतसमां वाणीं । न विना पार्थिवो भृत्यैर् न विश्वासं विना शत्रुर् न विभाव्यन्ते लघवो न विश्वसेत् पूर्वविरोधितस्य न विश्वसेत् पूर्वविरोधितस्य न विश्वसेदविश्वस्ते नश्यन्ति गणा गुणिनां न शैलशृंगे कमलं प्ररोहति नष्टमपात्रे दानं नष्टं मृतमतिकान्तं न स्मरन्त्यपराधानां न स्वल्पमप्यध्यवसायभीरो: न स स्वल्पकृते भूरि न सा स्त्रीत्यभिमन्तव्या न सोऽस्ति पुरुषो राज्ञां न ह्यविज्ञातशीलाय न हि भवति यन् न भाव्यं न हि भवति यन् न भाव्यं न हि विश्वसनीयं स्यात् न हि तद् विद्यते किंचिद् नाकस्माच् छाण्डिली माता नाग्निस् तृप्यति काष्ठानां नाच्छादयति कौपीनं नात्युच्च मेरुशिखरं नातिप्रसङ्गः प्रमदासु कार्यो नान्यद् गीताद् वरं लोके नानाम्यं नाम्यते दारु नाभ्युत्थानक्रिया यत्र नाभक्ष्यं भक्षयेत् प्राज्ञः नाभिषेको न संस्कारः नामृतं न विषं किचिद् नाविदग्धः प्रियं ब्रूयान् नाशयितुमेव नीचः नास्त्यारोग्य समं मित्रं नाज्ञातबलवीर्येषु निक्षेपे गृहपतिते निजस्थानस्थितोऽप्येकः नित्यं नरेन्द्रभवने नित्योद्यतस्य पुरुषस्य भवेद् धि 134 192 272 201 154 263 118 123 - 18 190 272 264 201 108 15 पर्जन्यस्य यथा धारा पञ्च पश्वनृते हन्ति 190 पञ्चाशीत्यधिकं हयेतद् 262 पञ्जरस्था ततः श्रुत्वा 136 परिह पुरुषः पराक्रमे पण्यानां गान्धिकं पण्यं पण्डितोऽपि वरं शत्रुर् 155 पण्डितोऽपि वरं शत्रुर् 30 पतति कदाचिन् नभसः पतिव्रता पतिप्राणा पर्यन्तो लभ्यते भूमेः पर्यङ्केष्वास्तरणं पर्यटन् पृथिवीं सवा परस्य पीडनं कुर्वन् परदोषकथाविचक्षणः परपरिवाद: परिषदि परस्परस्य माणि परहस्तगतां भाया~ 10 पराङ्मुखे विधौ पुंसां 262 परुषे हितमन्वेष्यं 178 परेषामात्मनश चैव । परोक्षे गुणहन्तारं 45 | पश्य कर्मवशात् प्राप्त 193 208 278 128 102 186 Page #317 -------------------------------------------------------------------------- ________________ 16| प्रेरयति परमनार्यः 124| प्रोक्तः प्रत्युत्तरं नाह 214 फलहीनं नृपं भृत्याः फलार्थी नृपतिर् लोकान् 175 175 177 193 229 75 195 194 पापद्धिवदधर्मेण पिता वा यदि वा भ्राता पितृवेश्मनि या कन्या पीतं दर्गन्धि तोयं कशनवरचिते पुरा गुरोः समादेशाद् पूज्यो बन्धुरपि प्रियोडपि तनयो पूर्णापूर्णे माने पूर्वमेव मया ज्ञातं पूर्वं तावदहं मूर्यो पृच्छकेन सदा भाव्यं पृष्टापृष्टा नरेन्द्रेण पैशुन्यमात्रकुशलः पौलस्त्यः कथमन्यदारहरणे प्रच्छन्नं किल भोक्तव्यं प्रजा न रञ्जयेद् यस् तु प्रत्यक्षेऽपि कृते पापे प्रत्यादिष्टः पुरुषस् प्रत्यासत्तिं व्रजति पुरुषो प्रत्यक्षं यस्य यद् भुक्तं प्रत्यक्षरं प्रतिपदं प्रत्यन्तरं न पुनरस्त्यमुना प्रतापयस्व विश्रब्धं प्रतिदिनमुपैति विलयं प्रथमे वयसि यः शान्तः प्रभुप्रसाद वित्तं प्रमादिनां तथा चौरा प्रयात्युपशमं यस्य प्रसरति मतिः कार्यारम्भे प्रसन्नवदनो हृष्टः प्रज्ञयातिविसारिण्या प्राणव्यये समत्पन्ने प्राप्तव्यमर्थ लभते मनुष्यो प्राप्तव्यो नियतिबलाश्रयेण प्राप्तमर्थं तु यो मोहात् प्राप्तमर्थ तु यो मोहात् प्रायेणात्र कुलान्वितं कुकलजाः प्रालयलेशमिश्रे प्रिया हिताश् च ये राज्ञां प्रियो वा यदि वा द्वेष्यो प्रीतिं निरन्तरां कृत्वा 182 बलवन्तं रिपुं दृष्ट्वा बलिना सह योद्धव्यम् बलिनापि न बाध्यन्ते बलीयसि प्रणमतां बलीयसा समाक्रान्तो बलीयसा हीनबलो विरोध बलोत्कटेन दुष्टेन बलोपपन्नोऽपि हि बुद्धिमान् नरः ब्रह्मध्ने च सुरापे च ब्रह्मध्ने च सुरापे च बहवः पण्डिताः क्षुद्राः बहवो न विरोद्धव्या बहुबुद्धिसमायुक्ताः बहुधा बहुभिः साध बहूनामप्यसाराणां बालस्यापि रवेः पादाः बुद्धिमाननुरक्तोऽयम् बुद्धिर् या सत्त्वरहिता बुभुक्षितः किं न करोति पापं बुभुक्षितः कि न करोति पापं 225 भक्षयित्वा बहून् मत्स्यान् 109 भग्नाशस्य करण्डपिण्डिततनोर् 167 भद्र सुस्वागतं तेऽस्तु भयसंत्रस्तमनसां 163 भावस्निग्धैरुपकृतमपि द्वेष्यताम् 228 भिन्नस्वरमुखवर्णः भिनत्ति सम्यक् प्रहितो भूतान् यो नानुगृह्णाति भूम्येकदेशस्य गुणान्वितस्य 8 भूमिर् मित्रं हिरण्यं वा 228 | भूमिर् मित्रं हिरण्यं च 133 | भूशय्या ब्रह्मचर्य च 100 231 236 36 163 202 147 218 32 256 96 199 124 175 Page #318 -------------------------------------------------------------------------- ________________ 47 भोगिनः कञ्चुकासक्ताः भोजनाच्छादनं दद्याद् 274 मुग्धे निवससि हृदये मूर्खेण सह वासोऽपि मूर्खाणां पण्डिता द्वेष्या मूलभृत्योपरोधेन । मूषिकी गृहजातापि मृत्योरिवोग्रदण्डस्य मृतः प्राप्स्यति वा स्वर्ग मृदुनापि सुगन्धेन मना सलिलेन खन्यमानान्य मृद्धट इव सुखभेद्यो मेघच्छाया खलप्रीतिर् । मेषेण सूपकाराणां 101 31 131 155 16 80 278 219 229 132 225 102 178 178 मण्डूका विविधा हवेत मणिकनकविभूषणा युवत्यो मत्तेभकुम्भपरिणाहिनि मत्तेभकुम्भविदलन मदादिक्षालनं शास्त्रं मदोन्मत्तस्य भूपस्य मधु तिष्ठति वाचि योषितां मन्त्रिणां भिन्नसंधाने मनसापि स्वजात्यानां मन्त्रिरुपा हि रिपवः मयि त्वत्पादपतिते महताप्यर्थसारेण महत्त्वमेतन् महता महान् प्रणुनो न जहाति धीरतां महानप्येकको वृक्षः महाजनस्य संपर्कः महान्त एव महताम् मा गाः खलेषु विश्वास मा चास्मै त्वं कृथा द्वेषं मातृतुल्यगुणो जातस् मातृवत् परदाराणि माताप्येका पिताप्येको माता यस्य गृहे नास्ति मान्धाता क्व गतस त्रिलोकविजयी मानमुद्वहतां पुसां मानाद् वा यदि वा लोभात् मानुषाणां प्रमाणं स्याद् मानो वा दो वा मानो दर्पस् त्वहंकारः मा भवतु तस्य पापं मायया शत्रवः साध्या मित्रं चामित्रतां यातम् मित्रवान साधयेत कार्य मित्ररुमा हि रिपवः मित्राणां हितकामानां 174 203 137 210 233 107 144 114 264 113 202 108 274 110 117 248 227 145 य उपेक्षेत शत्रु स्वं यः करोति नरः पापं यच्छ जलमपि जलदो यच् च वेदेषु शास्त्रेष यच् छक्यं ग्रसितुं ग्रास यत्नादपि कः पश्येच यत्सकाशान् न लाभः स्यात् यत्र देशेऽथवा स्थाने यत्र न स्यात् फलं भूरि यत्र स्त्री यत्र कितवो यत्राकृतिस् तत्र गुणा वसन्ति यत्राहंकारयुक्तेन यत्रोत्साहसमालम्बो यतोऽत्र कृत्रिमं मित्रं यथैकेन न हस्तेन यथा काकयवाः प्रोक्ता यथा गौर दुयते काले यथा छायातपौ नित्यं यथा धेनुसहस्त्रेष यथा वातविधूतस्य यथा बीजाङ्कुरः सूक्ष्मः यथा यथा प्रसादेन यथा वाञ्छति नीरोगः यथा वातविधूतस्य यथा हि मलिनैर् वस्त्रैर् 47 114 160 171 157 143 191 AL 257 204 156 156 114 169 41 176 250 102 15 130 212 170 234 85 Page #319 -------------------------------------------------------------------------- ________________ 78 248 250 282 284 220 275 82 289 185 286 248 205. 176 20 101 171 201 210 227 67 95 यदकार्यमकार्यमेव तन् यदपसरति मेषः कारणं तत् प्रह यदर्थे स्वकुलं त्यक्तं यदन्तस् तन् न जिह्वायां यद् वा तद् वा विषमपतितं यदर्थे भ्रातरः पुत्रा यदुत्साही सदा मर्त्यः यद् यत् किंचित् क्वचिदपि यद् व्याकरणसंयुक्त यद्य् अपि न भवति दैवात् यदा हि भाग्यक्षयपीडितां यदि जन्मजरामरणं न भवेद् यदि विशति तोयराशि यदि सर्वस्य लोकस्य यदि स्यात् पावकः शीतः यदैव राज्ये क्रियतेऽभिषेकस् यः पादयोर निपतितं यन् नम्र सगुणं चापि यः पृष्ट्वा कुरुते कार्य यः पृष्टो न ऋतं ब्रूते ययोरेव समं वित्तं ययोरेव समं वित्तं यश् चैतन् मन्यते मूढो यश् चागते प्राधुणके यस्य बुद्धिर् बलं तस्य यस्य धर्मविहीनानि यस्य यस्य हि यो भावस् यस्य न विपदि विषादः यस्य न ज्ञायते शीलं यस्य नास्ति स्वयं प्रज्ञा यस्य क्षेत्र नदीतीरे यस् त्यक्त्वा सापदं मित्रं यस्य तस्य हि कार्यस्य यः संमानं सदा धत्ते यः स्पृशेद् रासभं मर्त्यस् यः सायमतिथिं प्राप्त यस् तीर्थानि निजे पक्षे यस्माच् च येन च यथा च यस्मिन् देशे च काले च यस्मिञ् जीवति जीवन्ति 123| यस्मिन्नप्यधिकं चक्षुर् 177| यस्मिन् कुले यः पुरुषः 243 यादृशं मम पाण्डित्यं 248 यादृशं मम पाण्डित्यं यादृशी वदनच्छाया यादृशी वदनच्छाया 142 यान् यज्ञसंघैस् तपसा या पुनस् त्रिस्तनी कन्या या भार्या दुष्टचरिता या ममोद्विजते नित्यं या लक्ष्मीर् नानुलिप्ताङ्गी या लब्ध्वेन्द्रियनिग्रहो न महता यावदस्खलितं तावत् . 47 यावदास्ते मुहूर्तकं यास्यति सज्जनहस्तं युद्धकालेऽग्रगो यः स्यात् युध्यतेऽहकृति कृत्वा 171 येन ते जम्बुकः पार्वे 251 येत स्याल् लघुता लोके 175 येन शुक्लीकृता हंसाः 214 | ये नृशंसा दुरात्मानः 74 | ये भवन्ति महीपस्य 19 | येषां स्याद् विपुलं वित्तं 135| ये सामदानभेदास् यैव भृत्यगता संपद् योऽबलः प्रोन्नतं याति योऽधीत्य शास्त्रमखिलं योऽवश्यं पितुराचारः 232 योऽमित्रं कुरुते मित्रं 273 यो धुवाणि परित्यज्य 35 यो न वेत्ति गुणान् यस्य 282 यो न निःश्रेयसं ज्ञानं 219 यो न रक्षति विवस्तान् 129 यो नात्मने न गुरवे 195 | यो मित्रं कुरुते मूढ 202 यो यत्र नाम निवसति 179 | यो यस्य जायते वध्यः 129 | यो रणं शरणं यद्वन् 139 | यो रिपोरागमं श्रुत्वा 6 | यो लौल्यात् कुरुते कर्म 163 201 263 100 102 44 96 107 234 160 180 130 .47 232 177 277 Page #320 -------------------------------------------------------------------------- ________________ यो पपकर्तमशक्तः यो हि प्राणपरिक्षीणः 233 125 178 225 196 10 18 38 47 8 124 116 145 146 146 227 रक्षेद् भृत्यान् यथा प्राणान् रहो नास्ति क्षणो नास्ति रागी बिम्बाधरोड्सौ स्तनकलशयुगं राजमातरि देव्यां च राजा घृणी ब्राह्मणः सर्वभक्षी रामस्य व्रजनं बलेर् नियमनं रिपरक्तेन संसिक्ता रिपोरष्टादशैतानि रुक्षायां स्नेहसद्वावं रूपाभिजनसंपन्नौ रूपेणाप्रतिमेन यौवनगुणैर् रोगी चिरप्रवासी रोहति सायकविद्ध 146 178 179 248 165 170 220 220 146 192 220 267 87 141 वर्धमानो महान् स्नेहः वर्धमानो महान् स्नेहः वनानि दहतो वह्नः वने प्रज्वलितो वह्निर वचस् तत्र प्रयोक्तव्यं वरं विहारः सह पन्नगैः कृतः वरं जलधिपाताल वरमहिमुखे क्रोधाविष्टे करौ वरं विभवहीनेन वरं पर्वतदुर्गेषु वरं मौनं नित्यं न च वचनम् वरं नरकवासोऽपि वरं प्राणपरित्यागो वरमग्नौ प्रदीप्ते तु वरं बुद्धिर् न सा विद्या वाजिवारणलोहानां वाञ्छैव सूचयति पूर्वतरं भविष्यत् वाञ्छति यद् दिवा मर्यो वातवर्षो महानासीन् वापीकूपतडागानां विद्वान् ऋजुरभिगम्यो विवादे दृश्यते पत्त्रं विनाप्यर्थैर् धीरः स्पृशति विपुलमतेरपि नश्यति विरस इति हसति न जनः विरूपोऽप्यकुलीनोऽपि विलोचनानां विकचोत्पलत्विषां विश्वासः संपदो मूलं विषमाः कठिनात्मानो । विषमस्थस्वादुफल विस्तीर्णव्यवसायसाध्यमहतां वीरव्रतस्य विद्यायाः वृक्षांश छित्वा पशून् हत्वा वैकल्यं धरणीपातं वैद्यसांवत्सराचार्याः 18 287 116 लज्जा स्नेहः स्वरमधुरता लभते पुरुषस् तास् तान् लवणजलान्ता नद्यः लागूलचालनम् लीलोद्यानगतेऽपि हि लुब्धकेन ततो मुक्ता लोकानुग्रहकर्तारः लोभादेव नरा मूढा लोहिताक्षस्य च मणेः 113 6 167 201 189 114 110 154 204 57 41 257 159 281 129 129 * 28 226 127 143 183 118 191 214 28 व्यसनं हि महाराज्ञी व्यसनेष्वपि सर्वेष व्यक्तोऽपि वासरे सत्यं व्यपदेशेन महतां व्यञ्जनैस् तु समुत्पनैः व्याधितेन सशोकेन व्याकीर्णकेसरकरालमुखा मृगेन्द्रा व्याघवानरसाणां व्योमैकान्तविहारिणोऽपि विहगाः वक्रनासं सुजिह्माक्षं वज्रलेपस्य मूर्खस्य 258 180 31 60 129 182 229 शक्ष्यामि कर्तुमिदमल्पम् 'शक्तं भक्तं कुलीनं च शक्तिवैकल्यनम्रस्य 226 95 . 13 Page #321 -------------------------------------------------------------------------- ________________ शक्तेनापि सदा नरेन्द्र विदुषा शतमेकोऽपि संधत्ते शतबुद्धिः शिरःस्थोऽयं शतबुद्धिः शिरःस्थोऽयं शत्रवोऽवि हितायैव शत्रुमुत्पाटयेत् प्राज्ञस् शत्रुणा न हि संदध्यात् शत्रुरूपाणि मित्राणि शत्रोर् बलमविज्ञाय 'शत्रोः पलायने छिद्रम् शनैः शनैश् च यो राष्ट्रम् शनैः शनैः प्रभोक्तव्यं 'शपथैः सहितस्यापि शमोपायाः सकोपस्य 'शरज्ज्योत्स्नाहते दूरं 'शरबाणतरणिवर्षे शशिदिवाकरयोर् ग्रहपीडनं शस्त्रैर् हता न हि हता रिपवो शाठयेन मित्रं कपटेन धर्मं शास्त्राण्यधीत्यापि भवन्ति मूर्खा शिथिलौ च सुबद्धौ च शिथिलौ च सुबद्धौ च शिबिनापि स्वमांसानि शीघ्रकृत्येषु कार्येषु शीतवातातपसहः शीलं शौचं क्षान्तिर् शुचयो हितकारिणो विनीताः शुभं वा यदि वा पापं शूद्रो वा यदि वान्योऽपि शून्यमपुत्रस्य गृहं शूरः सुरूपः सुभगश् च वाग्मी शूराश् च कृतविद्याश् च शूरोऽसि कृतविद्योऽसि शूरोऽसि कृतविद्योऽसि 'शोकारतिभयत्राणं श्रृणोत्ववहितः कान्तो श्रयेन् मानाधिकं वासं श्लेश्माश्रु बान्धवैर् मुक्तं श्लाघ्यः स एको भुवि मानवानां श्रव्यं वाक्यं हि वृद्धानां 220 | श्वानकुर्कुटचाण्डालाः 44 'श्वेतं पदं शिरसि यत् तु 268 270 206 श्रुत्वैवं भैरवं शब्द श्रूयते हि कपोतेन श्रेयः पुष्पफलं वृक्षाद् श्रेष्ठेभ्यः सदृशेभ्यश् च 231 130 श्री सोममन्त्रिवचनेन विशीर्णवर्णम् 38 83 197 41 139 131 स्कन्धेनापि वच् छं 176 स्तब्धस्य नश्यति यशो विषमस्य "द" षडक्षरेण मन्त्रेण षडिमान् पुरुषो जह्याद् "स" 271 स्तोकेनोन्नतिमायाती 290 स्त्रीणां शत्रोः कुमित्रस्य 129 स्त्रीमुद्रां मकरध्वजस्य जयिनीं 229 स्त्रीविप्रलिङ्गिबालेषु 102 स्थानत्रयं यतीनां च 153 स्थानेष्वेव नियोज्यानि स्थैर्यं सर्वेषु कृत्येषु 159 161 स्पृशन्नपि गजो हन्ति 208 स्मार्तं वचः क्वचन यत् समयोपयोगि स्वचित्तकल्पितो गर्वः 219 257 204 स्वभावरारौद्रमत्युग्रं स्वस्थानं सुदृढं कृत्वा स्वच्छानि सौभाग्यनिरन्तराणि स्वकर्मसंतानविचेष्टितानि 125 18 24 स्वशक्त्या कुर्वतः कर्म स्ववित्तहरणं दृष्ट्वा 144 261 स्वफलनिचयो नम्रां शाखां 154 स्वजनोऽथ सुहृद् गुरुर् स्वल्पेऽपि गुणाः स्फीती 243 स्वल्पस्नायुवसावशेषमलिनं 241 172 202 145 90 164 92 स्वाम्यादेशात् सृभृत्यस्य स्वाम्यादिष्टस् तु यो भृत्यः स्वागतेनाग्नयः प्रीता स्वामिनि गुणान्तरज्ञे स्वाभिप्रायपरोक्षस्य स्वाम्यर्थे यस् त्यजेत् प्राणान् 194 205 -14 200 190 214 289 128080 24 221 221 20 179 239 242 271 10 190 166 290 251 182 177 172 172 157 146 74 65 60 6 14 14 27 49 70 78 Page #322 -------------------------------------------------------------------------- ________________ 201 70 / 261 163 133 178 129 141 231 155 87 130 255 9 106 190 153 155 172 15 स्वाम्यायत्ता यतः प्राणा स्वामी तुष्टोऽपि भृत्यानां स्वार्थमुत्सृज्य यो दम्भी स्वामी द्वेष्टि सुसेवितोऽपि सहसा सकलार्थशास्त्रसारं सकृदपि दृष्टवा पुरुष सकृद् दुष्टं च यो मित्रं सकृत कन्दुकपातं हि सकृद् दुष्टं च यो मित्रं सकृज् जल्पन्ति राजानः संक्षेपात् कथ्यते धर्मों सख्यं साप्तपदीनं भो स गत्वाङ्गरकर्मान्तम् संगतानि सुबद्धानि संग्रामे प्रहरणसंकटे स च नृपतिस् ते सचिवास् सत्यं धने न मम नाशगते सत्यं परित्यजति मञ्चति बन्धवर्ग सत्पात्रं महती श्रद्धा सत्यानृता च परुषा प्रियवादिनी च सतां मतिमतिक्रम्य संतोषामृततृप्तानां सदाचारेषु भृत्येषु सदामन्दमदस्यन्दि सदा भृत्यापराधेन संदिग्धो विजयो युद्धे संदिग्धे परलोके संदिग्धो विजयो युद्धे सदृशं चेष्टते स्वस्याः सदैवापद्वतो राजा सधन इति को मदस् ते संधिमिच्छेत् समेनापि संधिः कार्योऽप्यनार्येण सन्तोऽपि हि न राजन्ते सन्तोऽप्यर्था विनश्यन्ति सन्त एव सतां नित्यम् सन्न्यायो धार्मिकश चाढयो स निनिन्द किलात्मानं सप्त स्वरास् त्रयो ग्रामा सप्तद्वीपाधिपस्यापि 223 232 234 124 79 स पञ्जरकमादाय 95 | संपत्तयः परायत्ताः 240 संपत्सु महतां चित्तं संपातं च विपातं च संपातवान् यथा वेणुर् सपादान योजनशताद् । साणां दुर्जनानां च संपूर्णेनापि कर्तव्यं 131 संभाव्यं गोषु संपन्नं संमतोऽहं विभोर नित्यम् समृगोरगमातङ्गं 132 सरः पद्म त्यक्त्वा विकसितम् 203 | सरसि बहुशस् ताराछायां दशन् 172| सरुषि नतिस्तुतिवचनं । सव्यदक्षिणयोर् यत्र 227| सर्वदेवमयो राजा सर्वदेवमयस्यास्य 263 सर्वमेतद् विजानामि 138 | सर्वस्वनाशे संजाते सर्वस्वहरणे शक्तं 59 सर्वनाशे समुत्पन्ने 163 | सर्वाः संपत्तयस् तस्य 129] सर्वाशुचिनिधानस्य स स्निग्धो व्यसनान् निवारयति । स सुहृद् व्यसने यः स्याद् स सुहृद् व्यसने यः स्यात् 28/ सहस्त्रं बिभर्ति कश्चिच । संहतास् तु हरन्तीमे 116 सा जिह्वा या जिनं स्तौति साधं मनोरधशतैस् तव धूर्त साधु मातुल गीतेन 175 | साधु मातुल गीतेन साम्नैव यत्र सिद्धिः स्यात् 143 साम्नवादी प्रयोक्तव्यं 212 सामाद्यैः सज्जितैः पाशैः 164 सामादिर् दण्डपर्यन्तो सारमेयखराश्वस्य 203 स्त्रियः पूर्व सुरैर् भुक्ताः 271 स्त्रियोऽक्षा मृगया पानं 155| स्थिरहृदयनिहितरागाः 234 91 203 128 258 229 15 155 272 270 100 100 175 OXO 175 272 213 271 स्निपापा Page #323 -------------------------------------------------------------------------- ________________ 252 212 123 203 131 204 75 213 स्थितानां स्वामिनः कार्ये स्थितोऽप्यन्त्यास्ववस्थासु सिद्धि प्रार्थयता जनेन विदुषा सिंहो जम्बुकमकमागतम् सिंहो व्याकरणस्य कर्तुरहरत् सिंहैः पञ्जरयन्त्रणापरिभव सुखस्य सारः परिभुज्यते तैर् सुगुप्तं रक्ष्यमाणोऽपि सुप्तं वह्नौ शिरः कृत्वा सुप्रयुक्तस्य दम्भस्य सुप्रयुक्तस्य दम्भस्य सुपूरा वै कुनदिका सभाषितरसास्वाद सभिक्षाणि विचित्राणि सुभीताः परदेशेभ्यो सुरारिसंघातनिपीतशोणितं सुलभाः पुरुषा राजन् सुवर्णपुष्पां पृथिवीं सुसूक्ष्मेणापि रन्धेण सुहृदामुपकारकारणाद् सुहदि निरन्तरचित्ते सुहृद्विराप्तैरसकृद् विचारितं सुहृदः स्नेह मापन्नो सुहृदि निरन्तरचित्ते सुहृद्धिराप्तैरसकृद् विचारितं 6 सूचीमुखि दुराचारे सूर्य भर्तारमुत्सृज्य सेवकः स्वामिनं द्वैष्टि सेवा श्ववृत्तिराख्याता सोऽहं पापमतिश् चैव सोऽपि दिव्यतनुर् भूत्वा सोमस् तासां ददौ शौचं 164 247 हतः शत्रुः कृतं मित्रं हर्तव्यं ते न पश्यामि हता भिक्षा ध्वाक्षर विचलति हन्यतामिति येनोक्तं 167 हन्तव्यपक्षे निर्दिष्टा हरिहस्तगतः शङ्ख 263 हस्तपादसमायुक्तो 56 | हितकृदिरकार्यमीहमानाः 58 | हितमेव हि वक्तव्यम् 8 हितवक्ता मितवक्ता 132 | हितैः साधुसमाचारैः हिरण्यं धान्यरत्नानि हिंसकान्यपि भूतानि 125 हीनः शत्रुर् निहन्तव्यो 128 | हीनागी वाधिकाङ्गी वा 170 हताशज्वालाभे स्थितवति हेतुप्रमाणयुक्तं 282 205 262 216 48 255 251 65 125 184 41 12 191 198 286 74 193 152 Page #324 -------------------------------------------------------------------------- ________________