SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Book v. THE FRUITS OF RASHNESS3B 272 Tale v: Ass as singer. Tale ii: Four treasure-seekers. पञ्चाशीत्यधिकं ह्य् एतद् । गीतानां च शतं स्मृतम् । सुवर्णरचितं शुद्धं । गीताङ्गैः सकलैर् वृतम् ॥४२॥ नान्यद *गीताद वरं लोके । देवानाम् अपि दश्यते । शुष्कस्नायुरवैर् ईशं । ररले रावणः पुरा ॥४३॥ तत् कथं वं माम. अनभिज्ञं वदसि निवारयसि च । शृगाल आह । माम । यद्य् एवम् । तद् अहं वृतिबारदेशस्थः क्षेत्रपालम अवलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु। तथानुष्ठिते गर्दभ उत्कन्धरो भूत्वा शब्दायितुम् आरब्धः । ततः क्षेत्रपाला रासभशब्दितं समाकर्ण्य क्रोधाद् दन्तान दन्तैर् निपी." डयन्तो लगुडम उद्यम्य प्रधाविताः । समेत्य च तावत प्रताडितः । यावद भूमिपृष्ठे पतितः। ततश च *सच्छिते खलं गले बद्धा क्षेत्रपालाः सुप्ताः । रासभो ऽपि स्वजातिस्वभावगतवेदनः 12 क्षणेनाभ्युत्थितः । उक्तं च। सारसेयखराश्वस्य । गर्दभस्य विशेषतः। ४ मुहूर्तात् परतो न स्यात् । प्रहारजनिता व्यथा ॥४४॥ 15 ततश च तम *एवोदूखलम आदाय वृतिं चूर्णयित्वा पलायितुम आरब्धः। एतस्मिन्न अन्तरे शृगालो दूराद् एव तं दृष्ट्वा सस्मितम इदम् आह। साधु मातुल गीतेन । वारितो न मया स्थितः । अपूर्वो ऽयं मणिर् बद्धः । संप्राप्तं गीतलक्षणम् ॥४५॥ इति ॥ तद् भवान अपि निवार्यमाणे ऽपि मया न स्थितः । तच् छुत्वा चक्रधर आह । भो मिच । मत्यम एतत् । अथवा साध्व् इदम् उच्यते । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy