SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 205 Frame-story. Tale ix: Old man, young wife, and thief. अतोऽहं ब्रवीमि । श्रूयते च कपोतेन । इति । तच् छ्रुत्वारिमर्दनो दीप्तादं पृष्टवान् । एवम् अवस्थिते किं भवान मन्यते । सो ऽब्रवीत्। या ममोद्विजते नित्यं । सा माम् अद्यावगूहते । प्रियकारक भद्रं ते । यन ममास्ति हरव तत् ॥१६६॥ चौरेणाप्य उक्तम्। हर्तव्यं ते न पश्यामि । हर्तव्यं चेद् भविष्यति । पुनर् अप्य् आगमिष्यामि । यदीयं नावगूहते ॥१६७॥ अरिमर्दनः पृष्टवान् । का च नावगूहते । कश् चायं चौरः । इति विस्तरतः श्रोतुम् १ इच्छामि। दीप्ताचः कथयति । 15 - ॥ कथा ९॥ अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्धवणिक् । तेन च 12 कामोपहतचेतसा मृतभार्येण काचिन निर्धनवणिक्सुता प्रभूतधनं दत्त्वोहाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत् । श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तद् एव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपम् इव दूरतरं तरुण्यः ॥१६॥ तथा च। . गात्रं संकुचितं गतिर विगलिता दन्ताश च नाशं गता 1 दृष्टिर् भ्रश्यति रूपम अय् उपहतं वक्तं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते हा कष्टं जरसाभिभूतपुरुषं पुत्रो ऽप्य् अवज्ञायते ॥१६९॥ sarda 24 अथ कदाचित् सा नेन सहेकशयने परामखी यावत् तिष्ठति । 18 vasa Vasa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy