SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Tale : Birds elect a king. Frame-story. अथ कृकालिकया सह तस्मिन् स्वाश्रयं गते वायसो ऽय् अचिन्तयत् । अहो ' अकारणवैरम् आसादितम् । यद् इदं व्याहृतं मया । उक्तं च । अदेशकालज्ञम् अनायतिक्षमं यद् अप्रियं लाघवकारि चात्मनः । यो भाषते कारणवर्जितं वचो न तद् वचः स्याद् विषम् एव तद् भवेत् ॥ १०० ॥ तथा । बलोपपन्नो ऽपि हि बुद्धिमान् नरः परं नयेत् न स्वयम् एव वैरिताम् । भिषग् ममास्तीति विचिन्त्य भक्षयेद् अकारणे को हि विचक्षणो विषम् ॥१०१॥ Book III. किं च । सुहृद्भिर् आर् असकृद विचारितं स्वयं च बुद्या प्रविचारिताश्रयम् । करोति कार्ये खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥१०३॥ एवं विचिन्त्य काको ऽपि ततः स्थानात् प्रायात् ॥ परपरिवादः परिषदि । न कथंचित् पण्डितेन कर्तव्यः । सत्यम् अपि तन् न वाच्यं । यद् उक्तम् असुखावहं भवति ॥१०२॥ Jain Education International For Private & Personal Use Only upa Ce 193 3 vamsa C vamsa 12 9 är 15 तत् । वत्स । अस्माकम् इत्थं कौशिकः सहान्वयवैरम् । इति । मेघवर्ण आह । तात । 21 एवं गते किं कृत्यम् अस्माभिः । स प्राह । एवं गते ऽपि षाण्याद् अपरः स्थूलोऽभिप्रायो ऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्विजयाय यास्यामि । वञ्चयित्वा तान् रिपून वध्यान् करिष्यामि । उक्तं च । 18 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy