SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 158 Book II. THE WINNING OF FRIENDS%3 Tale vi: Weaver and Stingy and Bountiful देयम । तस्य च परिणतिम त्वदायता । इति । अतस् त्वम् एवापहर । इति । तच् छ्रुत्वा यावद् असौ प्रबुद्धः सुवर्णयन्थिम अन्वेषयति । तावद रिक्तां दृष्ट्वा चिन्तयाम आस । अहो । मयतावता कष्टेनोपार्जितं द्रव्यं कथं हेलया गतम् । तद् व्यर्थश्रमो निष्किंचनः कथं स्वपल्या मित्राणां वा मुखं दर्शयिष्यामि । इति निश्चित्य भूयो ऽपि वर्धमानपुरं गतः । तत्र च वर्षमात्रेणापि 6 मुवर्णशतपञ्चकम् अर्जयित्वा भूयो ऽपि स्वगृहं प्रत्य् अन्यमार्गेण प्रचलितः । यावद अस्तं गच्छति भानुः । तावत् तम् एव न्ययोधम् " आमादितवान । कष्टं भोः कष्टम् । किम एवं प्रारब्धं दैवहतकेन । पुनः स एव न्यग्रोधरूपी राक्षसः संप्राप्तः । इति । एवं चिन्तयन स्वप्नायमानस् तस्य शाखायां ताव एव द्वौ पुरुषाव् अपश्यत् ।। नयोर् एको ऽब्रवीत् । कर्तः । किं त्वयैतस्य सोमिलकस्य सुवर्णशतपञ्चकं दतम । किं न वेति भवान । यद् भोजनाच्छादनाद् ऋते ऽस्याभ्यधिकं किंचिद् एव नास्ति । सो ऽब्रवीत् । भोः 15 * कर्मन । मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वदायतः । तत् किं माम उपालम्भयसि । तच छुत्वा यावद असौ सोमिलको यन्थिम् अन्वेषयति । तावद् रिक्तां पश्यति । ततश 15 च परमवैराग्यसंपन्नो व्यचिन्तयत् । अहो । किं मम धनरहितस्य जीवितेन। तद् अत्र वटवृक्ष आत्मानम् उद्घध्य प्राणत्यागं करोमि। एतन निश्चित्य दर्भमयी रज्जु विधाय ग्रीवायां पाशं नियोज्य 1 शाखाम आसाद्य यावत् तस्यां निबध्यात्मानं निक्षिपति । तावद् एकः पुमान आकाशस्थ इदम आह । भोः सोमिलक । मा मवं साहसं कार्षीः । स एवाहं वित्तापहारकः । यम ते भोजनाच्छा- 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy