SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 157 Tale vi: Weaver and Stingy and Bountiful. तस्माद् अत्रैव स्वकर्मनिष्ठस् तिष्ठ । सो ऽब्रवीत् । प्रिये न सम्यग् अभिहितम् । व्यवसायं विना कर्म न फलति । उक्तं च । यथैकेन न हस्तेन । तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं ' न फलं कर्मणः स्मृतम् ॥१३७॥ तथा च । पश्य कर्मवशात् प्राप्तं ' भोज्यकाले च भोजनम् । हस्तोद्यमं विना वक्त्रे । प्रविशेन् न कथंचन ॥१३८॥ 3 किं च । उद्यमेन हि सिध्यन्ति । कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य । प्रविशन्ति मुखे मृगाः ॥ १३९ ॥ अपरं च । स्वशक्त्या कुर्वतः कर्म । सिडिश चेन् न भवेद् यदि । *नोपालभ्यः पुमांस् तत्र ' दैवान्तरितपौरुषः ॥१४०॥ तद् अवश्यं मया देशान्तरं कर्तव्यम् । इत्य् उक्ता वर्धमानपुरं गतः । वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनां कृत्वा भूयोऽपि 15 स्वगृहं प्रति प्रस्थितः । Jain Education International 6 For Private & Personal Use Only 9 अथार्धमार्गे महाटव्यां गच्छतो ऽस्य भगवान् आदित्यो ऽस्तम् उपागतः । तद् असाव् आत्मभयाद् वटवृक्षस्य स्थूलशा - 18 खाम् आरुह्य यावत् प्रसुप्तः । तावन् निशीथे स्वप्ने हौ पुरुषौ क्रोधसंरक्तलोचनौ परस्परं जल्पन्तौ शृणोति । तत्रैकः प्राह । भोः कर्तः । त्वं बहुधा निवारितः । यथा । अस्य किल सोमिलकस्य भोजनाच्छादनाधिका समृद्धिर् नास्ति । अतो भवता कदाचिद् अपि नाधेया । तत् कथम् अस्य सुवर्णशतत्रयं प्रदत्तम् । स आह । भोः कर्मन् अवश्यं मया व्यवसायिनां व्यवसायानुरूपं फलं 24 12 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy