________________
OE, THE LION AND THE BULL. Book I. Tale xxx a: Wise foe.
6
वणिक्पुत्रेणाभिहितम् । न खल्व् अर्थे विना * क्वाप्य् अभिमतमिरि भवति । इति रोहणाचलं गच्छामः । तत्र रत्नान्य् आसाद्य समस्तमनोरथान् अनुभविष्यामः । इति समीचीनम् अर्थम एनं सर्वे प्रतिपद्य रोहणाचलं गताः । तच च भाग्यवशाद् एककम् अमूल्यम् उत्तमरत्नम् आसादितम् । अथ ते पर्यालोचितवन्तः । कथम् अस्माभिर् इतो बहूपायेन वीमार्गेण प्रस्थितेर् एतानि रत्नानि रक्षणीयानि । अथ भट्टपुत्रो ऽब्रवीत् । ननु मन्त्रिपुत्रोऽहम् । तन् मयाच पाय चिन्तितः । यथा । एतानि स्वस्वोदरान्तः प्रक्षिप्य नीयन्ते । यथा सार्थिकस्य चौरादिकस्य च योग्या न भवामः । इति निर्णीय भोजनवेलायाम् अन्नकवलान्तर् निधाय तैस् तानि कवलितानि । एवं चानुष्ठीयमाने तच पर्वतोपत्यकायाम् अलक्षितविश्रान्तः कोऽपि । पुरुषस् तान् दृष्ट्वा चिन्तयाम् आस । अहो ' मया च रोहणाचले रत्नार्थिना बहुदिनानि पर्यटितानि । क्षीणभाग्यतया न किंचिल् लब्धम् । तद् एभिः सह गच्छामि । यतो यत्रैव मार्गे जातश्रमा 15 निद्रां यास्यन्ति । तत्रैवामीषाम् उदराणि विदार्य चीण्य् अपि रत्नान्य् अपहरिष्यामि । इति कृतनिश्चयः पर्वताद् अवतीर्य तेषां गच्छतां पृष्ठतो लग्नः । अब्रवीच् च । भो भो महापुरुषाः । 18 न शक्नोम्य् अहम् एकाकी भीषणां महाटवीम् उल्लङ्घ्य स्वदेशं गन्तुम् । अतो भवतां सार्थे मिलितः समेष्यामि । ते ऽपि * साहाय्यवृद्धिम् इच्छन्तः । तथा । इति प्रतिपद्य सहैव गन्तुम् : आरब्धाः ।
12
अथ तस्याम् अटव्यां गिरिगहनप्रदेशाश्रिता मार्गासन्नभिल्लपल्ली तिष्ठति । तत्परिसरेण गच्छतां तेषां पल्लीपतिगृहे कौतु
Jain Education International
119
For Private & Personal Use Only
3
9
24
www.jainelibrary.org