SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS3B 118 Tale xxix : Good makes good, bad makes bad. Frame-story. Tale xxx a: Wise foe. शुकं चापृच्छत् । मयेतो ऽन्यो ऽपि वनोद्देशे त्वत्सदशः शुको दृष्टः । स क्रूररूपः । बन्ध बन्ध । घातयत घातयत । इत्य एवम् अवदत् । अथ राज्ञो वचनम् आकर्ण्य शुकेन यथावृत्तम् आत्मनो वृतं : निवेदितम् ॥ . अतो ऽहं ब्रवीमि । संसर्गजा दोषगुणा भवन्ति । अतः संसर्ग एव त्वया सह न श्रेयान। उक्तं च । यतः। पण्डितो ऽपि वरं शत्रुर । न तु मित्रम् अपण्डितम् । स्ववध्यार्थे मृतश् चौरो। वानरेण हतो नृपः ॥ ४१८ ॥ दमनक आह । कथम् एतत् । करटकः कथयति । a ॥ कथा ३०॥ अस्ति कस्यचिद् राज्ञः पुत्रो वणिक्पुत्रभट्टपुत्राभ्यां सह मैत्रीम् उपगतः । प्रत्यहं चत्वरारामविहारविनोदविलासक्रीडाभिर् एव 12 सुखम अनुभवन्ति । धनुर्वेदंगजाश्वारोहणवाहनमृगयाक्रीडाविमुखः प्रतिदिनम् आस्ते । अथान्यदा । *राजनीतिविमुखस त्वम् । इति पित्रा तिरस्कृतो निजम् अभिमानदुःखं मित्रयोर् आवेदितवान् । 15 * ताव् आहतुः । आवयोर् अपि स्वकर्मविमुखयोः संमुखं पितरो नित्यम् एवासंबई जल्पतः । तच च दुःखं भवन्मैत्रीसुखेनैतावदिनान्य आवाभ्यां न ज्ञातम् । इदानी च वाम अप्य अनेनैव 18 दुःखेन दुःखितं दृष्ट्वातिदुःखिताव आवां संवृत्तौ । अथ राजपुत्रो ऽब्रवीत् । न खल्व अपमानितानाम् इह स्थातुं युक्तम् । अतः सर्व एवैकदुःखदुःखिता निःसत्य काय अन्यत्र यास्यामः । यतः। 1 वीरव्रतस्य विद्यायाः । पुण्यानां शक्तिशीलयोः । परीक्षा मानिनां ज्ञेया। स्वदेशत्यागतः फलैः ॥४१९॥ अथ तथानुष्ठिते । क्व गन्तुं युक्तम् । इति चिन्तयन्ति स्म । ततो : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy