SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Frame-story. OR, THE LION AND THE BULL. Book I. Tale xxix : Good makes good, bad makes bad. सो ऽब्रवीत् । कथम् एतत् । करटकः कथयति । Jain Education International माताप्य् एका पिताय् एको। मम तस्य च पचिणः । अहं मुनिभिर् आनीतः । स च नीतो गवाशनैः ॥ ४१६ ॥ गवाशनानां स वचः शृणोति राजन् अहं चाविरतं मुनीनाम् । प्रत्यक्षम् एतद् भवतापि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥ ४१७ ॥ युग्मम् ॥ 117 For Private & Personal Use Only 3 ॥ कथा २९ ॥ 12 कस्मिंश्चित् पर्वतैकदेशे शुकी प्रसूता । तस्या द्वौ शुकौ समुत्पन्नौ । ” अथाहारार्थं निर्गतायाः शुक्यास् तौ पुत्रौ व्याधेन गृहीतौ । तयोर् एकः कथम् अपि दैववशाद् अपेतः । द्वितीयं पञ्जरके संस्थाप्य पाठयितुम् आरब्धः । अपरश च शुकः परिभ्रमर्षिणा दृष्टः । ततस् तेन संगृह्य स्वम् आश्रमपदम् आनीय पोषितः । एवं च काले ऽतिवर्तमाने कश्चिद् राजा स्वसैन्याद् अश्वेनापहृतस् तं वनोद्देशम् आगतः । यच ते व्याधा निवसन्ति । तत 16 आगतं राजानम् अवलोक्य सहस्रैव पञ्जरस्थः शुकः कलकलशब्दम् अकरोत् । भो भो मदीयस्वामिनः । एष को ऽपि हयारूढ आगच्छति । तद् एनं बन्ध बन्ध । व्यापादयत व्यापादयत । इति । 18 अथ तद् राजा शुकवचनं श्रुत्वान्यतो द्रुततरं वाजिनं प्रेरितवान् । अथ यावद् राजान्यद् दूरवनान्तरं गच्छति । तावत् पश्यति मुनीनाम् आश्रमम् । तत्रापि पञ्जरस्थः शुको ऽब्रवीत् । एह्य् 21 एहि । राजन् । विश्राम्यताम् । शीतलान्य् उदकानि स्वादूनि च फलानि भक्षय । भो भो ऋषयः । अस्यार्घ्यपाद्येन पूजा क्रियताम् अस्मिन् सुशीतले दुमतले । एवं श्रुत्वा राजातीवोत्फुल्लनयनो विस्मितमनाः । किम् इदम् । इति चिन्तितवान् । 21 upa 6 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy