SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; 120 Tale xxx a: Wise foe. कवशाद् विधृतनानाविधपक्षिणां मध्याद् एकः पञ्जरस्थो वृद्धपक्षी शब्दं चकार । स च पल्लीपतिः समस्त पक्षिरुतभाषाकुशलः पक्षिरतार्थ विचार्य प्रहृष्टमनाः स्वभृत्यान अब्रवीत् । यत् किलैष । पक्षी खल्व एवं कथयति । मार्गेण गच्छताम अमीषाम अध्वन्यानां पार्श्वे महामूल्यानि रत्नानि सन्ति। ततो गृह्णीत गृहीत। इति । तद् एतान विधुत्यानयत । अथ तैस तथानुष्ठिते पल्लीपतिना स्वयम *उल्लुण्ठितानाम अपि तेषां पार्श्व न किंचित प्राप्तम । ततो मुक्तास ते कक्षापटमात्रपरिच्छदा गन्तुम आरब्धाः। ततः स पक्षी तथैव पुनर् विरौति । तच च श्रुत्वा पल्लोपतिना " पुनर् आनायितास ते सविशेषं सम्यक् संशोध्य मुक्ताः सन्तो यावद् गच्छन्ति । तावत् तथैव तारतरं तस्मिन पक्षिणि व्याहरति पुनर् अय् आकार्य पल्लीपतिना ते पृष्टाः । यथा । किलैष पक्षी 12 सर्वदा दृष्टप्रत्ययो न कदाचिद् अलीकं ब्रूते । ततो भवतां पार्श्व रत्नानि कथयति । तत् क्व तानि । इति । अथ ते ऽब्रुवन। यद्य अस्माकं पार्वे रत्नानि भवेयुः । तत् कथं विलोकनपरा 15 अपि भवन्तो न पश्येयुः । पल्लीपतिर् आह । यद् एष पक्षी पुनः पुनः कथयति । तद् अवश्यं भवदीयजठरान्तरे रत्नानि विद्यन्ते । संप्रति च संध्या संजाता। प्रभाते रत्नकारणाद् अवश्यं 13 युष्माकम् उदराणि विदारयिष्यामि । इत्य् आक्षिप्य कारापवरके पिताः। ततश चौरश चिन्तयाम आस । प्रातः खल्त्व अमीषाम उदरेषु विदार्यमाणेषु यदा तादृशरत्नानि पल्लीपतिः प्राप्स्यति । 21 तदा निश्चितं दुरात्मा मदीयम् अपि जठरं लोभाविष्टः पाटयिप्यति । ततो यथाकथम् अपि मम मृत्युर् एव । तद् अब किम अहं करोमि । उक्तं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy