________________
OR, TIIE LION AND THE BULL. Book I.
121 Tale xxxa: Wise foe.
Frame-story.
Talexxx b: Foolish friend.
अवश्यगत्वरैः प्राणैर् । मृत्युकाले महात्मनाम। परोपकारश चेत् कश्चित् । सिध्येत् तद् अमृतं मृतम् ॥४२०॥ तद् वरम आत्मोदरं प्रथमम एवास्य विदारणाय दत्वा स्ववध्यान : अप्य् एतान रक्षामि । यत आदाव एव विदारितमदीयोदरे सुनिपुणम् अपि *वीक्षमाणो दुरात्मा स यदा न किंचिद् आसादयिष्यति । तदा *छिन्नरत्नसनासंशयः स्वत एवामीषां ० जठरविदारणकर्म *निस्विंशो ऽपि कारुण्यान न करिष्यति । एवं च सति तेषां प्राणदानाद् धनदानाच् च ममोपकारकीर्तिर इहलोके ऽन्यलोके च जन्मशुद्धिश च भविष्यति । स्वतः प्राप्त- 0 कालम् अय् एतद् एव किंचित् पण्डितमरणम् । इति । अथातिक्रान्तायां रजन्यां प्रातर् एव पल्लीपतिना तेषां जठरवि. दारणे प्रारब्धे चौरो योजिताञ्जलिर भूत्वा तं विज्ञप्तवान । न 12 शक्नोम्य् अमीषां स्वधातृणां जठरविदारणं द्रष्टुम् । अतः प्रसीद। प्रथमम् एव मदीयोदरविदारणं कार्यताम् । ततः पल्लीपतिना दयावशात् तथा प्रतिपन्ने विदारिते ऽपि सति तस्योदरे न 15 किंचिद् रानम आसादितम् । ततो ऽसाव् अनुशुशोच । कष्टं भोः कष्टम् । मया हि पक्षिरुतविचारमात्रोपबृंहितलोभेन महद् वैशसं कृतम् । यथास्य जठरे । तथा शेषाणाम् अपि न किंचित् 18 संभावयामि । इत्य उक्त्वा बयो ऽप्य् अक्षतशरीरा मुक्तास ते सत्वरम अटवीम उल्लम प्राप्ताः किंचिद् अधिष्ठानम् ॥ अतोऽहं ब्रवीमि । स्ववध्यार्थे मृतश चौरः । तद् वरं पण्डितशत्रुः । इति । अथ तैस तबाधिष्ठाने वणिक्पुवम अये कृत्वा चयाणाम् अपि रत्नानां विक्रयः कृतः । अथ प्रभूतं मूल्यधनम् आनीय राजपुषाये मुक्तम् । अनेन च भट्टपुर्व मन्त्रित्वे स्थाप्य तद्विषयाधिपतिराज्यम् ५
b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org