SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 202 Tale viii: Self-sacrificing dove. न सा स्त्रीत्य अभिमन्तव्या। यस्या भतां न तुष्यति । तुष्टे भर्तरि नारीणां । तुष्टाः स्युः सर्वदेवताः ॥१३३॥ दावाग्मिनेव निर्दग्धा । सपुष्पस्तबका लता। भस्मीभवतु सा नारी । यस्या भर्ता न तुथति ॥१३४॥ पुनश चाब्रवीत् । शृणोत्व अवहितः कान्तो । यत् ते वक्ष्याम्य अहं हितम। ७ प्राणैर् अपि त्वया नित्यं । संरक्ष्यः शरणागतः ॥१३५॥ एष शाकुनिकः शेते । तवावासं समाश्रितः। शीतार्तश च शुधार्तश च । पूजाम् अस्मै समाचर ॥१३६॥ " श्रूयते च। यः सायम् अतिथिं प्राप्तं । यथाशक्ति न पूजयेत्। तस्यासौ दुष्कृतं दत्वा । सुकृतं चापकर्षति ॥१३७॥ मा चास्मै त्वं कृथा द्वेषं । बद्धानेनेति मत्प्रिया। स्वकृतैर् एव बद्धाहं । प्राक्तनैः कर्मबन्धनैः ॥१३॥ यतः। दारिद्यरोगदुःखानि । बन्धनव्यसनानि च । आत्मापराधवृक्षस्य । फलान्य एतानि देहिनाम् ॥१३९॥ तस्मात् त्वं वेषम् उत्सृज्य । महन्धनसमुद्भवम् । धर्मे मनः समाधाय । पूजयेनं यथाविधि ॥१४०॥ ततस तवचनं श्रुत्वा । धर्मयुक्तिसमन्वितम् । उपगम्य ततो धृष्टः । कपोतः प्राह लुब्धकम् ॥१४१॥ 21 भद्र सुस्वागतं ते ऽस्तु । ब्रूहि किं करवाणि ते । संतापश च न कर्तव्यः । स्वगृहे वर्तते भवान् ॥१४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy