SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 201 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale viii: Self-sacrificing dove. नैव कश्चित् सुहृत् तस्य । न संबन्धी न बान्धवः । स तैः सर्वैः परित्यक्तम । तेन रौद्रेण कर्मणा ॥१२२॥ अथवा। ये नृशंसा दुरात्मानः । प्राणिनां प्राणनाशकाः । उद्देजनीया भूतानां । व्याला इव भवन्ति ते ॥१२३॥ स पञ्जरकम आदाय । पाशं च लगुडं तथा। नित्यम् एव वनं गछेत् । सर्वप्राणिविहिंसकः ॥१२४॥ अथ कृष्णा दिशः सर्वा । वनस्थस्याभवन धनैः । वातवृष्टिश च महती । क्षयकाल इवाभवत् ॥१२५॥ ततः संबस्तहृदयः । कम्पमानो मुहुर् मुहुः । अन्वेषयन परिचाणम् । आससाद वनस्पतिम् ॥१२६॥ यावद् आस्ते मुहूतेकं । वियद् विमलतारकम् । 12 स तु प्राप्यावदद् बुद्ध्या । देवता शरणं मम ॥१२७॥ अथ तस्य तरोः स्कन्धे । कपोतः सुषिरोषितः। भार्याम् अपश्यन मुचिराद् । विललाप सुदुःखितः ॥१२॥ 15 वातवर्षो महान आसीन । न चागच्छति मे प्रिया। तया विरहितं ह्य् एतच् । छून्यम् अद्य गृहं मम ॥१२९॥ न गृहं गृहम इत्य् आहुर् । गृहिणी गृहम उच्यते । गृहं च गृहिणीहीनम् । अरण्यसदृशं मम ॥१३०॥ पतिव्रता पतिप्राणा । पत्युः प्रियहिते रता। यस्य स्याद् ईदृशी भार्या । धन्यः स पुरुषो भुवि ॥१३१॥ पञ्जरस्था ततः श्रुत्वा । भर्तुर् दुःखान्वितं वचः । कपोतिका सुसंतुष्टा । वाक्यं चेदम अथाह च ॥१३२॥ DI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy