SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Education International Book V. THE FRUITS OF RASHNESS. Prasasti. स्मार्तं वचः क्वचन यत् समयोपयोगि प्रोक्तं *समस्त विदुषां तद् अदूषणीयम् । सोमस्य मन्मथविलासविशेषकस्य किं नाम लाञ्छनमृगः कुरुते न *लक्ष्मीम् ॥ ५ ॥ प्रत्यन्तरं न पुनर् अस्त्य् अमुना क्रमेण कुत्रापि किंचन जगत्य् अपि निश्चयो मे । किंत्व * आद्य सत्कविपदाचतबीजमुष्टिः * सिक्ता मया मतिजलेन जगाम वृद्धिम् ॥ ६ ॥ चत्वारोह सहस्राणि । तत्परं षट् शतानि च । ग्रन्थस्यास्य मया मानं । गणितं लोकसंख्यया ॥ ७ ॥ *शरबाणतरणिवर्षे । रविकरवदि फाल्गुने तृतीयायाम् । जीर्णोद्धार वासी । प्रतिष्ठितो ऽधिष्ठितो विबुधैः ॥ ८ ॥ For Private & Personal Use Only vasa vasa 290 3 6 9 ār 12 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy