SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 42 108 235 59 134 171 164 171 187 175 124 152 179 168 74 कालो हि सकृदभ्येति 198 | कोऽतिभारः समर्थानां कालिन्द्याः पलिनेन्द्रनीलशकलश्यामाम्भसो 751 को गत्वा यमसदनं काले यथावदधिगत को गृह्णाति फणमणिं काव्यशास्त्रविनोदेन 167 | को धीरस्य मनस्विनः स्वविषयः कासी विवजयेच चौर्य 271 | कोपप्रसादवस्तूनि किमशक्यं बुद्धिमतां | कौशेयं कृमिजं सुवर्णम् किं करिष्यति पाण्डित्यम् क्षणिकाः सर्वसंस्कारा किं क्रन्दसि निराक्रन्द क्षते प्रहाराः प्रपतन्ति तीव्रा किं गजेन प्रभिन्नेन | क्षान्तितुल्यं तपो नास्ति किं चन्दनैः सकपुरैस् क्षीयते नोपभोगेन किं चिन्तितेन बहुना 163 क्षुद्रमर्थपतिं प्राप्य किं तया क्रियते धेन्वा किं पौरुषं रक्षति येन नार्तान् | खनन्न् आखुबिलं सिंहः किं भाषितेन गुरुणा 84 किं भक्तेनासमर्थेन क्रियाधिकं वा वचनाधिकं वा गच्छ दूरस्मपि पण्डितं जनम् गतवयसामपि पुंसां क्रियासु युक्तैर् नृप चारचक्षुषो गन्धेन गावः पश्यन्ति क्रि शक्यं सुमतिमतापि तत्र कत् गल्लोपान्ते. सचिरनिभृतं वारि कुकृतं कुपरिज्ञातं गवाशनानां स वचः श्रृणोति कुदृष्टं कुपरिज्ञातं 257 कुदृष्टं कुपरिज्ञातं गावं संकुचितं गतिर विगलिता 289 ग्रासादर्धमपि ग्रासम् कुपुत्रोऽपि भवेत् पुंसां ग्रीष्मातपतप्तोऽपि हि कुब्जस्य कीटखातस्य गणवानप्यसन्मन्त्री कुलपतनं जनगहाँ गणवन्मित्रनाशेन कुलं च शीलं च सनाथता च कूर्मसंकोचमासाद्य गुणाः संख्यापरित्यक्तास् करो लुब्धोऽलसोऽसत्यः गुणेषु रागो व्यसनेष्वनादरो कृत्यं देवद्विजातीनाम् गुरुशकटधुरंधरस् कृत्स्नामपि धरां जित्वा गुरोरप्यवलिप्तस्य गुरुरग्निर् द्विजातीनां कृत्वापराधं नष्टः सन् गुरुणां नाममात्रेऽपि कृतशतम् असत्सु नष्टं कृतनिश्चयिनो वन्द्यास् गुरोः सुतां मित्रभाया गृधेणापहृतं मांसं कृतान्तविहितं कर्म गृहक्षेत्रविवादेषु कृतान्तपाशबद्धानां 127 गोष्ठिककनियुक्तः कृत्रिमं नाशमायाति 131 कृते प्रतिकृतं कुर्याद् 281 कृते विनिश्चये पुंसां चटिका काष्ठकूटेन कृमयो भस्म विष्ठा वा चत्वारीह सहस्त्राणि कोऽर्थान प्राप्य न गर्वितो चतुर्थोपायसाध्ये तु 117 205 137 84 101 132 134 226 38 66 182 148 250 Oh 189 263 45 89 290 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy