SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चन्दनतरुषु भुजंगा चन्दनादपि संभूतो चल एकेन पादेन चारणैर् वन्दिभिर नीचैर चित्रचाटुकरैर् भृत्यैर् चितिकां दीपितां पश्य चिरं दग्धोऽनवान् स्तनभरनता छायासुप्तमृगः शकुन्तनिवर् छित्वा पाशमपास्य कूटरचनां "ज" ज्वाला शतरुद्धाम्बरम् जननीमनो हरति जातवती जम्बुको हुयुद्धेन जम्बको हडयुद्धेन जल्पन्ति सार्धमन्येन जातमात्रं न यः शत्रु जातः पुत्रोऽनुजातश् च जातेति कन्या महतीह चिन्ता जानम् अपि नरो दैवात् जीवन्तोऽपि मृताः पञ्च जीवेति प्रब्रुवन् प्रोक्तः जीर्यन्ति जीर्यतः श्रोत्रे ज्ञानं चक्षु न तु हक् ज्ञानं मददर्पहर "त" त्यक्ताशु चाभ्यन्तरा येन त्यजन्ति मित्राणि धनेन हीनं त्यागिनि शूरे विधि च त्वया सह मयावश्यं तत्र युक्तं प्रभो कं त्रयः स्थानं न मुञ्चन्ति तत्र दावानलं दृष्ट्वा ततः संत्रस्तहृदयः ततस् तद्वचनं श्रुत्वा तत् तथा साध्याम्येतच ततस् तं लुब्धको द्दष्ट्वा ततो यष्टिं शलाकां च Jain Education International 71 113 12 274 102 198 60 126 141 51 239 70 281 151 101 ततो दिव्याम्बरधरा तलवद् दृश्यते व्योम तस्याः कृते बुधः को नु तस्मान् न स्यात् फलं यत्र तस्माद दर्ग दृढं कृत्वा 68 तस्मात् त्वं द्वेषमुत्सृज्य तस्य तद् वचनं श्रुत्वा तस्माद विवाहयेत कन्यां 84 51 22 33 18 44 तिर्यञ्च पुरुषं वापि तिरश्चामपि यत्रेदृक् 108 तस्मात् सर्वप्रयत्नेन तस्मात् सर्वप्रयत्नेन 204 201 202 तस्मात् स्यात् कलहो यत्र तानीन्द्रियाण्यविकलानि तावद भयस्य भेतव्यं तावज् जन्मापि दुःखाय तावत् प्रीतिर् भवेल् लोके तावत् स्यात् सर्वकृत्येषु तावदेव प्रधानं स्यात् 8 तुलां लोहसहस्त्रस्य तुलां लोहसहस्त्रस्य तिस्त्रः कोट्यो ऽर्धकोटी च तिष्ठन् यो मध्यगो नित्यं तीक्ष्णोपायप्राप्तिगम्योऽपि तृणानि नोन्मूलयति प्रभञ्जनो तृणानि भूमिरुदकं तृष्णे देवि नमस्तुभ्यं ते जयन्ति जिना येषां तेनापि च वरो दत्तो "द" 153 225 72 तं यो यमदूताभं 177 ददाति प्रतिगृह्णाति 35 ददाति प्रतिगृह्णाति दन्तस्य निष्कोणकेन राजन् द्वंद्वालापस भेषज दयितजनविप्रयोगों 203 द्रव्यप्रकृतिहीनोऽपि 203 दर्शितभयेऽपि धातरि 204 | दंष्ट्राविरहितः सर्पो For Private & Personal Use Only 204 125 153 175 178 202 203 214 221 248 278 144 39 70 133 161 274 195 173 204 178 226 114 116 15 26 152 258 44 9 133 230 10 7 170 8 12 143 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy