SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 154 155 3. 202 204 246 102 43 201 77 154 143 222 188 152 155 219 दातारोऽप्यत्र याचन्ते दानेन तुल्यो निधिरस्ति नान्यः दारेष किंचित् पुरुषस्य वाच्यं दारिद्यात् पुरुषस्य बान्धवजनो दारिद्यरोगदुःखानि दावाग्निनेव निर्दग्धा दिक्षु भूमौ तथाकाशे द्विगुणं त्रिगुणं वित्तं द्विजिह्वम् उद्वेगकरं द्विधाकारं भवेद् यानं द्विपाशीविषसिंहाग्नि द्विषद्वेषपरो नित्यम् द्वीपादन्यस्मादपि दुःखमात्मा परिच्छेत्तुम् दुर्जनः प्रकृतिं याति दुर्जनगम्या नार्यः दुर्दिवसेऽसितपक्षे दुर्मवान् नृपतिर विनश्यति दुर्मन्त्रिणं कम्पयान्ति न नीतिदोषाः दरधिगमः परभागो दर्दिवसे घनतिमिरे दूत एव हि संदध्याद् दूतं वा लेखं वा दूरस्थामपि येन पश्यसि मनः दूरादुच्छ्रितपाणिरार्द्रनयनः दूरायातं पथश्रान्तं देववशादुपपन्ने देशं कालं कार्य देशानामुपरि क्ष्मापा दौर्भाग्यायतनं धियोऽपहरणं द्वैधीभावसंश्रितस् त्वं "ध" धनदस्य तथैव वज्रिणः धन्यास् तात न पश्यन्ति धनवान् दुष्कुलीनोडुपि धर्मबुद्धिरबुद्धिश् च धर्मसत्यविहीनेन धर्षणा मर्षयेद् योऽत्र धैर्य हि कार्य सततं महद्विः 221/न 89 60 160 न कस्यचित् कश्चिदिह प्रभावाद् - 144 नकः स्वस्थानमासाद्य न कार्यमद्य मे नाथ न किं दद्यान् न किं कुर्यात् न कुर्यान् नरनाथस्य नखिनां च नदीनां च नग्नः श्रवणको दग्धः न गजानां सहस्त्रेण न गृहं गृहमित्याहुर् न गोप्रदानं न महीप्रदानं न चैतन् मन्तव्यं भवता म् तथा बाध्यते लोके । न तथा करिणा यानं न ताद्दग जायते सौख्यम् न ते किंचिदकर्तव्यम् न ददाति यो न भुक्त न दीर्घदर्शिनो यस्य न दुर्जनो वैरमिति प्रकुप्यति 210 न दैवमिति संचिन्त्य न पूजयति यो गर्वाद् न पृच्छेद् गोत्रचरणं न बध्यन्ते हचविश्वस्ता न भक्त्या कस्यचित् कोऽपि नमति विधिवत् प्रत्युत्थानं 228 न मनुष्यप्रकृतिना 67 न मया तव हस्ताग्रं न मे धनुर् नापि च बाणयोजनं 145 न यस्य चेष्टितं विद्यान् न यज्वानोऽपि गच्छन्ति न यत्रास्ति गतिर वायो न यत्र शक्यते कर्तु 124| नयादपेतं प्रवदन्ति युद्ध 133 |न योजनशतं दूरं 152 | नरपतिहितकर्ता द्वेष्यतां याति लोके नरकाय मतिस् ते चेत् नराधिपा नीचमतानुवर्तिनो 279 नराणां नापितो धूर्तः 55 | नरेन्द्रा भूयिष्ठं गुणवति जने 228 48 115 124 137 138 69 179 80 269 253 152 109 17 136 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy