SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 132 257 96 174 226 184 । निर्द्रव्यो ह्रियमेति हीपरिगतः निपानमिव मण्डूकाः | निमित्तमुद्दिश्य हि यः प्रकुप्यति । निर्विशेषं यदा स्वामी 227 निःस्पृहो नाधिकारी स्यान् निस्त्रिंशं हृदयं कृत्वा नि: सर्पे बद्धस वा नीतिशास्त्रार्थतत्त्वज्ञो नूनं तस्यास्यपुटे नूनं मम नृशंसस्य | नृपः कामासक्तो गणयति न कार्य नृपदीपो धनस्नेहं 154 नैतन् मित्रं यस्य कोपाद बिभेति नैवं कश्चित् सुहृत् तस्य नोन्मयूखेन रत्नेन नोपकारं विना प्रीतिः 71 113 60 203 48 201 202 100 133 66 नवनीतसमां वाणीं । न विना पार्थिवो भृत्यैर् न विश्वासं विना शत्रुर् न विभाव्यन्ते लघवो न विश्वसेत् पूर्वविरोधितस्य न विश्वसेत् पूर्वविरोधितस्य न विश्वसेदविश्वस्ते नश्यन्ति गणा गुणिनां न शैलशृंगे कमलं प्ररोहति नष्टमपात्रे दानं नष्टं मृतमतिकान्तं न स्मरन्त्यपराधानां न स्वल्पमप्यध्यवसायभीरो: न स स्वल्पकृते भूरि न सा स्त्रीत्यभिमन्तव्या न सोऽस्ति पुरुषो राज्ञां न ह्यविज्ञातशीलाय न हि भवति यन् न भाव्यं न हि भवति यन् न भाव्यं न हि विश्वसनीयं स्यात् न हि तद् विद्यते किंचिद् नाकस्माच् छाण्डिली माता नाग्निस् तृप्यति काष्ठानां नाच्छादयति कौपीनं नात्युच्च मेरुशिखरं नातिप्रसङ्गः प्रमदासु कार्यो नान्यद् गीताद् वरं लोके नानाम्यं नाम्यते दारु नाभ्युत्थानक्रिया यत्र नाभक्ष्यं भक्षयेत् प्राज्ञः नाभिषेको न संस्कारः नामृतं न विषं किचिद् नाविदग्धः प्रियं ब्रूयान् नाशयितुमेव नीचः नास्त्यारोग्य समं मित्रं नाज्ञातबलवीर्येषु निक्षेपे गृहपतिते निजस्थानस्थितोऽप्येकः नित्यं नरेन्द्रभवने नित्योद्यतस्य पुरुषस्य भवेद् धि 134 192 272 201 154 263 118 123 - 18 190 272 264 201 108 15 पर्जन्यस्य यथा धारा पञ्च पश्वनृते हन्ति 190 पञ्चाशीत्यधिकं हयेतद् 262 पञ्जरस्था ततः श्रुत्वा 136 परिह पुरुषः पराक्रमे पण्यानां गान्धिकं पण्यं पण्डितोऽपि वरं शत्रुर् 155 पण्डितोऽपि वरं शत्रुर् 30 पतति कदाचिन् नभसः पतिव्रता पतिप्राणा पर्यन्तो लभ्यते भूमेः पर्यङ्केष्वास्तरणं पर्यटन् पृथिवीं सवा परस्य पीडनं कुर्वन् परदोषकथाविचक्षणः परपरिवाद: परिषदि परस्परस्य माणि परहस्तगतां भायाँ 10 पराङ्मुखे विधौ पुंसां 262 परुषे हितमन्वेष्यं 178 परेषामात्मनश चैव | परोक्षे गुणहन्तारं 45 | पश्य कर्मवशात् प्राप्त 193 208 278 128 102 186 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy