SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ or, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 147 Tale li: Mouse and two monks. Tale v: Mr. What-fate-ordains. - प्राप्तव्यम अर्थ लभते मनुष्यो *देवो ऽपि तं लवयितुं न शक्तः। तस्मान न शोचामि न विस्मयो मे यद् अस्मदीयं न हि तत् परेषाम् ॥९३॥ काककूर्मी पृच्छतः । कथम् एतत् । हिरण्यः कथयति । upa ॥ कथा ५ ॥ अस्ति कस्मिंश्चिन नगरे सागरदत्तो नाम वणिक् । तत्सूनुना रूपकशतेन विक्रीयमाणः पुस्तको गृहीतः। तस्मिंश च लिखितम अस्ति । प्राप्तव्यम् अर्थ लभते मनुथः।। इति । तं दृष्ट्वा सागरदत्तेन सूनुः पृष्टः । पुत्र । कियता मूल्येनेष पुस्तको गृहीतः । इति । सो ऽब्रवीत् । रूपकशतेन । तच् छ्त्वा 12 सागरदतो ऽब्रवीत् । धिग मूर्ख । लिखितैकश्लोकयादं पुस्तकं रूपकशतेन यद् गृह्मासि । एतया बुद्ध्या कथं द्रव्यस्योपार्जनं करिथसि । अद्यप्रभृति त्वया मम गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्य 15 गृहान निर्वासितः। ___स च तेन निदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम आश्रित्यावस्थितः । अथ कतिपयदिवसैस तन्नगरनिवा- 18 सिना केनचिद् असौ पृष्टः । कुतो भवान आगतः । किनामधेयो वा । इति । असाव् अब्रवीत् । प्राप्तव्यम अर्थ लभते *मनुष्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy