________________
or, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 147 Tale li: Mouse and two monks.
Tale v: Mr. What-fate-ordains.
-
प्राप्तव्यम अर्थ लभते मनुष्यो *देवो ऽपि तं लवयितुं न शक्तः। तस्मान न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम् ॥९३॥ काककूर्मी पृच्छतः । कथम् एतत् । हिरण्यः कथयति ।
upa
॥ कथा ५ ॥ अस्ति कस्मिंश्चिन नगरे सागरदत्तो नाम वणिक् । तत्सूनुना रूपकशतेन विक्रीयमाणः पुस्तको गृहीतः। तस्मिंश च लिखितम अस्ति ।
प्राप्तव्यम् अर्थ लभते मनुथः।। इति । तं दृष्ट्वा सागरदत्तेन सूनुः पृष्टः । पुत्र । कियता मूल्येनेष पुस्तको गृहीतः । इति । सो ऽब्रवीत् । रूपकशतेन । तच् छ्त्वा 12 सागरदतो ऽब्रवीत् । धिग मूर्ख । लिखितैकश्लोकयादं पुस्तकं रूपकशतेन यद् गृह्मासि । एतया बुद्ध्या कथं द्रव्यस्योपार्जनं करिथसि । अद्यप्रभृति त्वया मम गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्य 15 गृहान निर्वासितः। ___स च तेन निदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम आश्रित्यावस्थितः । अथ कतिपयदिवसैस तन्नगरनिवा- 18 सिना केनचिद् असौ पृष्टः । कुतो भवान आगतः । किनामधेयो वा । इति । असाव् अब्रवीत् ।
प्राप्तव्यम अर्थ लभते *मनुष्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org