SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ on, THE APE AND THE CROCODILE. Book IV. Tale x: Jackal's four foes. Frame-story. तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस् तं विदार्य दिगन्तभाजं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं बुभुजे ॥ Tale xi: Dog in exile. एवं त्वम् अपि तं निजरिपुं सजातीयं युद्धेन परिभूय दिगन्तगतं कुरु । नो चेत् । 3 पश्चाद् बद्धमूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च । यतः । संभाव्यं गोषु संपन्नं । संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं । संभाव्यं ज्ञातितो भयम् ॥ ६४ ॥ श्रूयते च । यतः । सुभिक्षाणि विचिचाणि । शिथिलाः पौरयोषितः । एको दोषो विदेशस्य । स्वजातिर् यद् विरुध्यति ॥ ६५ ॥ मकर आह । कथम् एतत् । वानरो ऽब्रवीत् । Jain Education International 255 For Private & Personal Use Only 6 ॥ कथा ११ ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च 12 चिरकालदुर्भिक्षं पतितम् । अन्नाभावाच् च सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षामकण्ठस् तद्भयाद् अन्यदेशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यच गृहमेधिनो गृहिण्याः प्रमादेन प्रतिदिनं गृहे प्रविश्य विविधान्नादि भक्षयन् परां तृप्तिं गच्छति । परं तगृहाद् बहिर निष्क्रामन्न् अन्यैर् मदोइतसारमेयैः सर्वदिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् 13 तेन विचिन्तितम् । वरं स्वदेशः । यत्र दुर्भिक्षेणापि सुखेन स्थीयते । न च को ऽपि युद्धं करोति । तद् वरं तद् एव स्वनगरं व्रजामि । इत्य् अवधार्य स्वस्थानं प्रति जगाम । I अथासौ देशान्तरायातः स्वजनैः पृष्टः । भोः । कथय कीदृग् देश: । किंचेष्टो लोकः । क आहारः । कश च व्यवहारस् तत्र इति । स आह । किं कथ्यते देशस्य तु । सुभिक्षाणि विचित्राणि | 2 इत्यादि 11 9 15 21 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy