SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254 Book IV. THE LOSS OF ONE'S GETTINGS; Tale x: Jackal's four foes. मे प्राणदक्षिणाम् । यतस् त्वया तस्यात्र चिरायातस्यापि मदीया कापि वार्ता नाख्येया । इति । एवम् अभिधाय सत्वरं पलायां चक्रे। अथ गते व्याघ्र तत्र कश्चिद् हीपी प्राप । तम् अपि दष्ट्रासो व्यचिन्तयत् । दढदंष्ट्रो ऽयं चित्रकः । तद् अस्माद् एवास्य गजचर्मभेदं कारयामि । इति निश्चित्य तम उवाच । भो भगि-6 नीसुत । किम इति चिराट् दृष्टो ऽसि । कथं च बुभुक्षित इव लक्ष्यसे । तद् अतिथिर् असि मे । उक्तं च । समयाभ्यागतो ऽतिथिः । तद् एष गजः सिंहेन हतम् तिष्ठति । अहं चास्य तदादिष्टो रक्षपालः । परं तथापि यावद् असौ न समायाति । तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुतं ब्रज । स आह । 12 माम । यद्य् एवम् । तन न कार्य मे ऽस्य मांसेन । यतः । जीवन नरो भद्रशतानि पश्यति ॥ तत् सर्वथा तद् एव भुज्यते । यद् एव परिणमति । तद् अहम 15 इतो ऽपयास्यामि । शृगाल आह । भो *अधीर । विश्रब्धो भूत्वा भक्षय । तस्यागमनं दूरतो ऽपि तवाहम् आवेदयिष्यामि । अथ । वीपिना तथानुष्ठिते भिन्नां त्वचं विज्ञायाभिहितं जमुकेन । भो 18 भगिनीसुत । गम्यतां गम्यताम् । एष सिंहः समायाति । तच छुत्वा चित्रको ऽपि दूरं प्रनष्टः । अथ यावद् असो त दकृतहारेण मांसं भक्षयति । तावद् 21 अतिसंक्रुद्धो ऽपरः शृगालः समाययौ । अथ तम आत्मतुल्यं ज्ञातपराक्रमं दृष्ट्वा । उत्तमं प्रणिपातेन । इत्यादिश्लोकं पठंस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy